________________
જિનનામસહસ્રનામસ્તોત્ર
૨૬૧
३० नमस्ते मलस्वेदखेदोज्झिताय, नमस्ते शुचिक्षीररुक्शोणिताय ।
नमस्ते मुखश्वासहीणाम्बुजाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥९॥ नमस्ते मणिस्वर्णजिद्गौरभाय, नमस्ते प्रसर्पद्वपुःसौरभाय । नमोऽनीक्षिताहारनीहारकाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥१०॥ नमो दत्तसांवत्सरोत्सर्जनाय, नमो विश्वदारिद्रयनिस्तर्जनाय । नमस्ते कृतार्थीकृतार्थिव्रजाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥११॥ नमस्ते मनःकामकल्पद्रुमाय, नमस्ते प्रभो ! कामधेनूपमाय । नमस्ते निरस्तार्थिनामाश्रयाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥१२॥ नमस्त्यक्तसप्ताङ्गराज्येन्दिराय, नमस्त्यक्तसत्सुन्दरीमन्दिराय । नमस्त्यक्तमाणिक्यमुक्ताफलाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥१३॥ नमस्ते मनःपर्यवज्ञानशालिन् !, नमश्चारुचारित्रपावित्र्यमालिन् ! ।
नमो नाथ ! षड्जीवकायावकाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥१४॥ ६७ नमस्ते समुद्यद्विहारक्रमाय, नमः कर्मवैरिस्फुरद्विक्रमाय ।
नमः स्वीयदेहेऽपि ते निर्ममाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥१५॥ नमस्तुल्यचित्ताय मित्रे रिपौ वा, नमस्तुल्यचित्ताय लोष्टे मणौ वा । नमस्तुल्यचित्ताय गालौ स्तुतौ वा, नमस्ते नमस्ते नमस्ते नमस्ते ॥१६॥ नमस्तुल्यचित्ताय मोक्षे भवे वा, नमस्तुल्यचित्ताय जीर्णे नवे वा।
नमस्तुल्यचित्ताय मेध्येऽशुचौ वा, नमस्ते नमस्ते नमस्ते नमस्ते ॥१७॥ ७२ नमस्ते प्रभो ! मृत्युतो निर्भयाय, नमस्ते प्रभो ! जीविते निःस्पृहाय ।
नमस्ते प्रभो ! ते स्वरूपे स्थिताय, नमस्ते नमस्ते नमस्ते नमस्ते ॥१८॥ ८७ नमस्ते चतुर्दिग्विराजन्मुखाय, नमस्तेऽभितः संसदां सत्सुखाय ।
नमो योजनच्छायचैत्यद्रुमाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥१९॥