________________
૨૪
योगशास्त्र सूत - रत्न
१/२८ आलोच्यावग्रहयाञ्चा-भीक्ष्णावग्रहयाचनम् । एतावन्मात्रमेवैतद्, इत्यवग्रहधारणम् ॥२२॥ १/२९ समानधार्मिकेभ्यश्च तथाऽवग्रहयाचनम् । अनुज्ञापितपानान्नाशनमस्तेयभावनाः ॥२३॥ १/३० स्त्रीषण्ढपशुमद्वेश्मासनकुड्यन्तरोज्झनात् ।
મંજૂષા
सरागस्त्रीकथात्यागात् प्राग्रतस्मृतिवर्जनात् ॥२४॥ १/३१ स्त्रीरम्याङ्गेक्षणस्वाङ्ग संस्कारपरिवर्जनात् ।
प्रणीतात्यशनत्यागाद्, ब्रह्मचर्यं तु भावयेत् ॥२५॥ १ / ३२ स्पर्शे रसे च गन्धे च रूपे शब्दे च हारिणि । पञ्चस्वितीन्द्रियार्थेषु, गाढं गार्ध्यस्य वर्जनम् ॥२६॥ १ / ३३ एतेष्वेवामनोज्ञेषु सर्वथा द्वेषवर्जनम् ।
आकिञ्चन्यव्रतस्यैवं, भावनाः पञ्च कीर्त्तिताः ॥२७॥ १/३६ लोकातिवाहिते मार्गे, चुम्बिते भास्वदंशुभिः ।
जन्तुरक्षार्थमालोक्य, गतिरीर्या मता सताम् ॥२८॥ १/३७ अवद्यत्यागतः सर्व-जनीनं मितभाषणम् ।
प्रिया वाचंयमानां सा, भाषासमितिरुच्यते ॥२९॥ १/३८ द्विचत्वारिंशता भिक्षा- दोषैर्नित्यमदूषितम् । मुनिर्यदन्नमादत्ते, सैषणासमितिर्मता ॥३०॥ १/३९ आसनादीनि संवीक्ष्य, प्रतिलिख्य च यत्नतः । गृह्णीयाद् निक्षिपेद्वा यत्, साऽऽदानसमितिः स्मृता ॥ ३१ ॥
१/४० कफमूत्रमलप्रायं निर्जन्तुजगतीतले ।
यत्नाद् यदुत्सृजेत् साधुः, सोत्सर्गसमितिर्भवेत् ॥३२॥