________________
૪૫
ઉપદેશમાળા (પુષ્પમાળા) સૂક્ત- રત્ન - મંજૂષા १५१ अवि दंतसोहणं पि हु, परदव्वमदिन्नयं न गिहिज्जा ।
इहपरलोयगयाणं, मूलं बहुदुक्खलक्खाणं ॥११॥ १५३ नवगुत्तीहिं विसुद्धं, धरिज्ज बंभं विसुद्धपरिणामो ।
सव्ववयाण वि पवरं, सुदुद्धरं विसयलुद्धाणं ॥१२॥ १५४ देवेसु वीयराओ, चारित्ती उत्तमो सुपत्तेसु ।
दाणाणमभयदाणं, वयाण बंभव्वयं पवरं ॥१३॥ १५५ धरउ वयं चरउ तवं, सहउ दुहं वसउ वणनिगुंजेसु ।
बंभवयं अधरंतो, बंभा वि हु देइ महहासं ॥१४॥ १५७ नंदंतु निम्मलाई, चरिआई सुदंसणस्स महरिसिणो ।
तहविसमसंकडेसु वि, बंभवयं जस्स अक्खलियं ॥१५॥ १५८ वंदामि चरणजुयलं, मुणिणो सिरिथूलभद्दसामिस्स ।
जो कसिणभुयंगीए, पडिओ वि मुहे न निदूसिओ ॥१६॥ ४४० विभूसा इत्थिसंसग्गो, पणीयं रसभोअणं ।
नरस्सऽत्तगवेसिस्स, विसं तालउडं जहा ॥१७॥ ४५० इयरित्थीण वि संगो, अग्गी सत्थं विसं विसेसेड़ ।
जा संजईहिं संगो, सो पुण अइदारुणो भणिओ ॥१८॥ १६२ बहुवेरकलहमूलं, नाऊण परिग्गहं पुरिससीहा ।
ससरीरे वि ममत्तं, चयंति चंपाउरीपहु व्व ॥१९॥ १७३ सुयसागरस्स सारो चरणं, चरणस्स सारमेयाओ ।
समिई-गुत्तीण परं, न किंचि अन्नं जओ चरणं ॥२०॥ १७७ जुगमित्तनिहियदिट्ठी, खित्ते दव्वंमि चक्खुणा पेहे ।
कालंमि जाव हिंडइ, भावे तिवेहेण उवउत्तो ॥२१॥