________________
ઉપદેશમાળા (પુષ્પમાળા) સૂક્ત- રત્ન - મંજૂષા
Gपहेशमा (पुष्पमाणा) सूत - २ - भंडूषा
मलधारिहेमचन्द्रसूरिकृतं पुष्पमालाप्रकरणं सिद्धमकम्ममविग्गहं, अकलंकमसंगमक्खयं धीरं ।
पणमामि सुगइपच्चल-परमत्थपयासणं वीरं ॥१॥ १० जह धन्नाणं पुहई, आहारो नहयलं व ताराणं ।
तह नीसेसगुणाणं, आहारो होइ सम्मत्तं ॥२॥ १११ सव्वत्थ उचियकरणं, गुणाणुराओ रई य जिणवयणे ।
अगुणेसु अ मज्झत्थं, सम्मद्दिहिस्स लिंगाई ॥३॥ ११२ चरणरहियं न जायइ, सम्मत्तं मुक्खसाहयं इक्कं ।
ता जयसु चरणकरणे, जइ इच्छसि मुक्खमचिरेण ॥४॥ जह मम न पियं दुक्खं, जाणिय एमेव सयलजीवाणं ।
न हणइ न हणावेई य, धम्मंमि ठिओ स विनेओ ॥५॥ १३ वहबंधमारणया, जियाण दुक्खं बहुँ उईरंता ।
__ हुंति मियावइतणओ व्व, भायणं सयलदुक्खाणं ॥६॥ ७ कल्लाणकोडिजणणी, दुरंतदुरियारिवग्गनिट्ठवणी ।
संसारजलहितरणी, इक्कु च्चिय होइ जीवदया ॥७॥ नियपाणग्याएण वि, कुणंति परपाणरक्खणं धीरा ।
विसतुंबउवभोगी, धम्मई इत्थुदाहरणं ॥८॥ १४७ लोए वि अलियवाई, वीससणिज्जा न होइ भुयंगु व्व ।
__पावइ अवन्नवायं, पियराण वि देइ उव्वेयं ॥९॥ १४९ मरणे वि समावडिए, जंपंति न अन्नहा महासत्ता ।
जन्नफलं निवपुठ्ठा, जह कालगसूरिणो भयवं ॥१०॥