________________
પ્રકરણાદિ સૂક્ત- રત્ન- મંજૂષા
~- गजसारमुनिकृतं दंडकप्रकरणम् ~~
१६
थावर-सुर-नेरइआ, असंघयणा य विगल-छेवट्ठा । संघयण छग्गं गब्भय, नरतिरिएस वि मुणेयव्वं ॥४२॥ वेयणकसायमरणे, वेउव्विय तेयए अ आहारे । केवलि य समुग्घाया, सत्त इमे हुंति सन्नीणं ॥४३॥
~ देवेन्द्रसूरिकृतं चैत्यवन्दनभाष्यम् ~~ भाविज्ज अवत्थतियं, पिंडत्थ पयत्थ रूवरहिअत्तं । छउमत्थ-केवलितं, सिद्धत्तं चेव तस्सत्थो ॥४४॥ उड्डाहोतिरिआणं, तिदिसाण निरीक्खणं चइज्जऽहवा । पच्छिम-दाहिण-वामाण, जिणमुहन्नत्थदिट्ठीजुओ ॥४५॥ अन्नुन्नंतरिअंगुलि-कोसागारेहिं दोहिं हत्थेहिं । पिट्टोवरि कुप्पर-संठिएहिं तह जोगमुद्द त्ति ॥४६॥ चत्तारि अंगुलाई, पुरओ ऊणाई जत्थ पच्छिमओ। पायाणं उस्सग्गो, एसा पुण होइ जिणमुद्दा ॥४७॥ मुत्तासुत्तीमुद्दा, जत्थ समा दो वि गब्भिआ हत्था । ते पुण निलाडदेसे, लग्गा अन्ने अलग्ग त्ति ॥४८॥ पंचंगो पणिवाओ, थयपाढो होइ जोगमुद्दाए । वंदण जिणमुद्दाए, पणिहाणं मुत्तसुत्तीए ॥४९॥ वंदंति जिणे दाहिण-दिसिट्ठिआ पुरिस वामदिसि नारी । नवकर जहन्न सट्टिकर, जिट्ठ मज्झुग्गहो सेसो ॥५०॥
१८
२२