________________
૫૬
ભવભાવના સૂક્ત- રત્ન- મંજૂષા १५३ पहरंति चवेडाहिं, चित्तयवयवग्घसीहरूवेहिं ।
कुटुंति कुहाडेहिं, ताण तणुं खयरकट्ठे व ॥२२॥ १५४ कयवज्जतुंडबहुविह-विहंगरूवेहिं तिक्खचंचूहि ।
अच्छी खु९ति सिरं, हणंति चुंटंति मंसाइं ॥२३॥ १५५ अगणिवरिसं कुणंते, मेहे वेउब्वियंमि नेरइया ।
सुरकयपव्वयगुहं, अणुसरंति निज्जलियसव्वंगा ॥२४॥ १५६ तत्थ वि पडंतपव्वय-सिलासमूहेण दलियसव्वंगा ।
अइकरुणं कंदंता, पप्पडपिढे व कीरंति ॥२५॥ १५८ जेसिं च अइसएणं, गिद्धी सहाइएसु विसएसु ।
आसि इहं ताणं पि हु, विवागमेयं पयासंति ॥२६॥ १५९ तत्ततउमाइयाई खिवंति, सवणेसु तह य दिट्ठीए ।
संतावुव्वेयविधाय-हेउरूवाणि दंसंति ॥२७॥ १६० तत्तो भीमभुयंगम-पिवीलियाईणि तह य दव्वाणि ।
असुईउ अणंतगुणे, असुहाई खिवंति वयणमि ॥२८॥ १६१ वसमंसजलणमुम्मुर-पमुहाणि विलेवणाणि उवणेति ।
उप्पाडिऊण संदंसएण, दसणे य जीहं य ॥२९॥ १६२ सोवंति वज्जकंटयसेज्जाए, अगणिपुत्तियाहि समं ।
परमाहम्मियजणियाउ, एवमाईउ वियणाओ ॥३०॥ १२३ पभणंति तओ दीणा, मा मा मारेह सामि ! पहु ! नाह !।
अइदुसहं दुक्खमिणं, पसियह मा कुणह एत्ताहे ॥३१॥ १३९ आरंभपरिग्गहवज्जियाण, निव्वहइ अम्ह न कुटुंबं ।
इय भणियं जस्स कए, आणसु तं दुहविभागत्थं ॥३२॥