________________
વૈરાગ્યશતકાદિ સૂક્ત - રત્ન - મંજૂષા
जह चिंतामणिरयणं, सुलहं न हु होइ तुच्छविहवाणं । गुणविहववज्जियाणं, जीयाण तह धम्मरयणं पि ॥ ५० ॥ १०० जिणधम्मोऽयं जीवाणं, अपुव्वो कप्पपायवो ।
सग्गापवग्गसुक्खाणं, फलाणं दायगो इमो ॥ ५१ ॥ १०१ धम्मो बंधू सुमित्तो य, धम्मो य परमो गुरु । मुक्खमग्गपट्टणं, धम्मो परमसंदणो ॥ ५२ ॥ १०२ चउगइणंतदुहानल - पलित्तभवकाणणे महाभीमे ।
सेवसु रे जीव ! तुमं, जिणवयणं अमियकुंडसमं ॥५३॥ १०३ विसमे भवमरुदेसे, अणंतदुहगिम्हतावसंतत्ते ।
जिणधम्मकप्परुक्खं, सरसु तुमं जीव ! सिवसुहदं ॥५४॥ इन्द्रियपराजयशतकं
सुच्चिअ सूरो सो चेव, पंडिओ तं पसंसिमो निच्चं । इंदियचोरेहिं सया, न लुंटिअं जस्स चरणधणं ॥ ५५ ॥ इंदियचवलतुरंगो, दुग्गइमग्गाणुधाविरे निच्चं । भाविअभवस्सरूवो, रुंभइ जिणवयणरस्सीहिं ॥ ५६ ॥ अजिइंदिएहिं चरणं, कडं व घुणेहिं कीरइ असारं । तो धम्मत्थीहिं दढं, जइअव्वं इंदियजयंमि ॥५७॥
૬
९५
१
२
४
५
११
जह कागिणीइ हेडं, कोडिं रयणाण हारए कोइ । तह तुच्छविसयगिद्धा, जीवा हारंति सिद्धिसुहं ॥५८॥
जह निंबदुमुप्पन्नो, कीडो कडुअं पि मन्नए महुरं । तह सिद्धिसुहपरुक्खा, संसारदुहं सुहं बिंति ॥५९॥