________________
ઉપદેશમાળા સૂક્ત- રત્ન- મંજૂષા
36
२९९ पुव्वि चखुपरिक्खिय, पमज्जिउं जो ठवेइ गिण्हइ वा।
आयाणभंडमत्तनिक्खेवणाइ-समिओ मुणी होइ ॥५५॥ ३०० उच्चारपासवणखेले, जल्लसिंघाणए य पाणविही ।
सुविवेइए पएसे, निसिरंतो होइ तस्समिओ ॥५६॥ ४८४ हत्थे पाए न खिवे, कायं चालिज्ज तं पि कज्जेणं ।
कुम्मो व्व सए अंगे, अंगोवंगाइं गोविज्जा ॥५७॥ ८० महुरं निउणं थोवं, कज्जावडियं अगव्वियमतुच्छं ।
पुचि मइसंकलियं, भणंति जं धम्मसंजुत्तं ॥५८॥ ४८५ विकहं विणोयभासं, अंतरभासं अवक्कभासं च ।
जं जस्स अणिट्ठमपुच्छिओ य, भासं न भासिज्जा ॥५९॥ किं परजणबहुजाणावणाहिं ?, वरमप्पसक्खियं सुकयं ।
इह भरहचक्कवट्टी, पसन्नचंदो य दिटुंता ॥६०॥ २५ धम्मो मएण हुँतो, तो नवि सीउण्हवायविज्झडिओ।
संवच्छरमणसिओ, बाहुबली तह किलिस्संतो ॥६१॥ ३३४ इत्थिपसुसंकिलिटुं, वसहिं इत्थिकहं च वज्जंतो ।
इत्थिजणसंनिसिज्जं, निरूवणं अंगुवंगाणं ॥२॥ ३३५
पुव्वरयाणुस्सरणं, इत्थिजणविरहभवविलवं च ।
अइबहुअं अइबहुसो, विवज्जयंतो अ आहारं ॥६३॥ ३३६ वज्जतो अ विभूसं, जइज्ज इह बंभचेरगुत्तीसु ।
साहू तिगुत्तिगुत्तो, निहुओ दंतो पसंतो अ ॥६४॥ ३३७ गुज्झोरुवयणकक्खोरुअंतरे, तह थणंतरे दटुं ।
साहरइ तओ दिढेि, न बंधइ दिट्ठिए दिढेि ॥६५॥