________________
અધ્યાત્મકલ્પદ્રુમ સૂક્ત - રત્ન - મંજૂષા
७/१७ रूपलाभकुलविक्रमविद्याश्रीतपोवितरणप्रभुताद्यैः । किं मदं वहसि ? वेत्सि न,
मूढानन्तशः स्म भृशलाघवदुःखम् ? ॥३७॥
१/१८ के गुणास्तव ? यतः स्तुतिमिच्छस्यद्भुतं किमकृथा ? मदवान् यत् । कैर्गता नरकभीः सुकृतैस्ते ?, किं जितः पितृपतिर्यदचिन्तः ? ॥ ३८ ॥ ७/२१ मृत्योः कोऽपि न रक्षितो न जगतो, दारिद्र्यमुत्त्रासितं, रोगस्तेननृपादिजा न च भियो, निर्णाशिता षोडश । विध्वस्ता नरका न नापि सुखिता, धर्मैस्त्रिलोकी सदा, तत् को नाम गुणो ? मदश्च ? विभुता का ? ते स्तुतीच्छा च का ? ॥३९॥
१०/५ विद्वानहं सकललब्धिरहं नृपोऽहं,
दाताऽहमद्भुतगुणोऽहमहं गरीयान् । इत्याद्यहङ्कृतिवशात् परितोषमेति,
नो वेत्सि किं परभवे लघुतां भवित्रीम् ? ॥४०॥
199
११/४ जनेषु गृह्णत्सु गुणान् प्रमोदसे,
ततो भवित्री गुणरिक्तता तव ।
गृह्णत्सु दोषान् परितप्यसे च चेद्, भवन्तु दोषास्त्वयि सुस्थिरास्ततः ॥४१॥