________________
અધ્યાત્મકલ્પદ્રુમ સૂક્ત - રત્ન - મંજૂષા
१३/१८ हीनोऽप्यरे ! भाग्यगुणैर्मुधाऽऽत्मन् !, वाञ्छंस्तवार्चाद्यनवाप्नुवंश्च । ईर्ष्यन् परेभ्यो लभसेऽतितापं, इहापि याता कुगतिं परत्र ॥ १०६ ॥
१३/३० शीतातपाद्यान् न मनागपीह,
परीषहांश्चेत् क्षमसे विसोढुम् । कथं ततो नारकगर्भवास
दुःखानि सोढाऽसि भवान्तरे त्वम् ? ॥ १०७ ॥ १३/३१ मुने ! न किं नश्वरमस्वदेहमृत्पिण्डमेनं सुतपोव्रताद्यैः । निपीड्य भीतिर्भवदुः खराशेः, हित्वाऽऽत्मसाच्छैवसुखं करोषि ? ॥ १०८ ॥
૧૮૭