________________
સંબોધપકરણ સૂક્ત- રત્ન- મંજૂષા
૧૨૭
સંબોધપ્રકરણ સૂક્ત - રત્ન - મંજૂષા
हरिभद्रसूरिकृतं संबोधप्रकरणं नमिऊण वीयरायं, सव्वन्नूं तियसनाहकयपूयं ।
संबोहपयरणमिणं, वुच्छं सुविहियहियट्ठाए ॥१॥ ८६३ चरणाईया धम्मा, सव्वे सहला हवंति थोवा वि ।
दंसणगुणेण जुत्ता, जइ नो उण उच्छुदंडनिभा ॥२॥ ८९९ एगत्थ सव्वधम्मा, लोइयलोउत्तराइऽणुट्ठाणा ।
एगत्थं दंसणं खलु, न समं होइ तेसिं तु ॥३॥ ९९८ विहिकरणं गुणिराओ, अविहिच्चाओ य पवयणुज्जोओ ।
अरिहंतसुगुरुसेवा, इमाइ सम्मत्तलिंगाइं ॥४॥ ९९९ धम्मकरणे सहाओ, दसारपुत्तु व्व सेणियस्सेव ।
धम्मथिरिकरणजोओ, अभयस्सेवाणुओगपरो ॥५॥ ९७७ साहूण चेइयाण य, पडिणीयं तह अवण्णवायं च ।
जिणपवयणस्स अहियं, सव्वत्थामेण वारेइ ॥६॥ ८९८ जं सक्कइ तं कीरइ, जं च न सक्कड़ तयंमि सद्दहणा ।
सदहमाणो जीवो, वच्चइ अयरामरं ठाणं ॥७॥ ९३१ विहिभासओ विहिकारओ वि, पवयणपभावणाकरणो ।
थिरकरण सुद्धकहगो, समयंमि सव्वसमयन्नू ॥८॥ ९३२ पवयणपसंसकरणो, पवयणुड्डाहगोवओ ।
पुव्वुत्तस्साभावे, अद्वैव पभावगा एए ॥९॥ १०५६ जत्थ य सुहजोगाणं, पवित्तिमेत्तं च पायनिव्वित्ती ।
तं भत्तिजुत्तिजुत्तं, परनिरवज्जं न सावज्जं ॥१०॥