________________
સંબોધપ્રકરણ સૂક્ત- રન-મંજૂષા
૧૩૫
१३६९ जिणवयणमोअगस्स उ, रत्तिं च दिया च खज्जमाणस्स ।
तत्तिं बुहो न वच्चइ, हेउसहस्सोवगूढस्स ॥४७॥ १३७० नरनिरयतिरियसुरगण-संसारियसव्वदुक्खरोगाण ।
जिणवयणमागमोसहं अपवग्गसुहऽक्खयप्फलयं ॥८८॥ १३७१ रागद्दोसकसायासवाइ-किरियासु वट्टमाणाणं ।
इहपरलोगावाए, झाइज्जाऽवज्जपरिवज्जी ॥८९॥ १३७२ पयइठिइपएसाणुभावभिन्नं सुहासुहविहत्तं ।
जोगाणुभावजणियं, कम्मविवागं विचिंतिज्जा ॥१०॥ १३७७ तस्स य सकम्मजणियं, जम्माइजलं कसायपायालं ।
वसणसयसावयगणं, मोहावत्तं महाभीमं ॥११॥ १३७८ अन्नाणमारुएरिय-संजोगविओगवीइसंताणं ।
संसारसागरमणोरपारमसुहं विचिंतिज्जा ॥१२॥ १३७९ तस्स य संतरणसहं, सम्मइंसणसुबंधणमणग्धं ।
नाणवरकण्णधारं, चारित्तमयं महापोयं ॥१३॥ १३८० संवरकयनिच्छिड्डे, तवपवणाविद्धजवणतरवेगं ।
वेरग्गमग्गपडियं, विसुत्तियावीइनिक्खोभं ॥१४॥ १३८१ आरोढुं मुणिवणिया, महग्घसीलंगरयणपडिपुण्णं ।
जह तं निव्वाणपुरं, सिग्घमविग्घेण पावंति ॥१५॥ १३८९ जिणसाहुगुणकित्तण-पसंसणादाणविणयसंपत्तो ।
सुयसीलसंजमरओ, धम्मज्झाणी मुणेयव्वो ॥१६॥ १४१४ हुंति सुभासवसंवर-विणिज्जरामरसुहाइ विउलाई ।
झाणवरस्स फलाइं, सुहाणुबंधीणि धम्मस्स ॥१७॥