________________
શાંતસુધારસ સૂક્ત- રત્ન- મંજૂષા
૧૬૧ १६/४ सूत्रमपास्य जडा भाषन्ते, केचन मतमुत्सूत्रं रे ।
किं कुर्मस्ते परिहृतपयसो, यदि पिबन्ति मूत्रं रे? ॥११०॥ १६/५ पश्यसि किं न मनःपरिणामं, निजनिजगत्यनुसारं रे।
येन जनेन यथा भवितव्यं, तद्भवता दुर्वारं रे ॥१११॥ १६/८ परब्रह्मपरिणामनिदानं, स्फुटकेवलविज्ञानं रे ।
विरचय विनय ! विवेचितज्ञानं,शान्तसुधारसपानं रे ॥११२॥