________________
વૈરાગ્યશતકાદિ સૂક્ત- રત્ન - મંજૂષા
९६
जह जह दोसा विरमइ, जह जह विसएहिं होइ वेरग्गं । तह तह विनायव्वं, आसन्नं से अ परमपयं ॥१०॥
- संवेगमंजरीकुलकं - कोडिं वराइअकए, हारेसि दहेसि चंदणतरूं पि । छारकए विक्किणसि अ, तणेण कप्पतरूं मूढ !॥९१॥ जं विसमविससरिच्छेसु, तुच्छविसएसु लालसो होउं। न करेसि सिववहू-संगमिक्कदूअं तवं विउलं ॥१२॥ जलपडिबिंबिअतरुअरफलेहिं को णाम पाविओ तित्ति ? । सुमिणोवलद्धअत्थेण, ईसरो को व संजाओ? ॥१३॥ विसएसु लोलुअं तुह, चित्तं कुलालचक्कं व । परिभममाणं दुग्गइ-दुहभंडे घडइ अखंडे ॥१४॥ रज्जेण न संतुस्सइ, न तप्पए अमरजणविलासेहिं । रे पाव ! तुज्झ चित्तं, रंकस्स व लज्जपरिहीणं ॥१५॥ किंचि जया जं पेच्छसि, तं तं अपुव्वमेव मन्नेसि । भणसि अपुव्वं न कयाइ, सुक्खमेवंविहं पत्तं ॥१६॥ चिंतेसि न उण एअं, अणंतसो सुरनरेसु सुक्खाई। पत्ताई ताई न सरसि, मणे मणागं पि रे पाव ! ॥९७॥ रे मूढ ! तुम अकज्जे, लीलाइ चहुट्टए जहा चित्तं । तह तह कज्जे वि तओ, हविज्ज कइया वि नो दुक्खं ॥९८॥ पच्चक्खं रे जिअ ! मोह-रायधाडी गिहमि लूडेइ । सव्वस्सं तहवि तुमं, आणाए तस्स वट्टेसि ॥१९॥
१९