________________
३२
४३
४४
४७
४८
६
१०
डुस सूत रत्न मंभूषा र
एसइ उज्झिअधम्मं अंतं पंतं च सीअल लुक् । अक्कोसिओ हओ वा, अदीणविद्दवणमुहकमलो ॥९०॥ इअ सोसंतो देहं, कम्मसमूहं च धिइबलसहाओ । जो मुणिपवरो एसो, तस्स अहं निच्चदासु म्हि ॥ ९१ ॥
धन्ना हु बालमुणिणो कुमारभावंमि जे उ पव्वइआ । निज्जिणिऊण अणंगं, दुहावहं सव्वलोआणं ॥९२॥ जं उज्जमेण सिझड़, कज्जं न मणोहरेहिं कहआ वि न हि सुत्तनरमुहे, तरुसिहराओ सयं फलं पडइ ॥ ९३ ॥ पूर्वाचार्यसन्दृब्धा चारित्रमनोरथमाला
"
कइआ आमरणंतं धनमुणिनिसेवियं च सेविस्सं । निस्सेसदोसनासं, गुरुकुलवासं गुणवासं ? ॥९४॥ कइया सारण - वारण-चोयण-पडिचोयणाइ सम्ममहं । कमि वि पमायखलिए, साहूहिं कयं सहिस्सामि ? ॥ ९५ ॥ अतुरियमचवलमसंभम वक्रखेवविवज्जिओ कया मग्गे । जुगमित्तनिहियदिट्ठी पुरओ इरियं विसोहिस्सं ? ॥ ९६ ॥ मियमहुरं अणवज्जं, कइया कज्जे वयं वइस्सामि । सोहिस्सामि य कड्या बायालीसेसणादोसे ? ॥२७॥ पडिलेहिय सुपमज्जिय उवगरणायाणमोचणे कड़या ? | सुनिरिक्खिय सुपमज्जिय, थंडिलखेलाइपरिवणं ? ॥९८ ॥ मणवयणकायाण कया, कुसलाण पवत्तणेण इयराण । सम्मं नियत्तणेणं, तिगुत्तिगुत्तो भविस्सामि ? ॥९९॥
"