________________
પ્રથમ કર્મગ્રંથ
93
१२ दिणचिंतिअत्थकरणी, थीणद्धि अद्धचक्किअद्धबला।
महुलित्तखग्गधारा-लिहणं व दुहा उ वेअणीयं ॥१२॥ दंसणमोहं तिविहं, सम्मं मीसं तहेव मिच्छत्तं । सुद्धं अद्धविसुद्धं, अविसुद्धं तं हवइ कमसो ॥१३॥ सोलस कसाय नव नोकसाय, दुविहं चरित्तमोहणीयं । अण अपच्चक्खाणा, पच्चक्खाणा य संजलणा ॥१४॥ जाजीववरिसचउमास-पक्खगा निरयतिरियनरअमरा । सम्माणुसव्वविरइ-अहक्खायचरित्तघायकरा ॥१५॥ जलरेणुपुढवीपव्वय-राइसरिसो चउव्विहो कोहो । तिणिसलयाकट्ठट्ठिअ-सेलत्थंभोवमो माणो ॥१६॥ मायाऽवलेहि गोमुत्ति-मिंढसिंगघणवंसिमूलसमा । लोहो हलिह-खंजण-कद्दम-किमिरागसामाणो ॥१७॥ जस्सुदया होइ जिए, हासरइअरइसोगभयकुच्छा । सनिमित्तमन्नहा वा, तं इह हासाइमोहणीयं ॥९८॥ पुरिसित्थितदुभयं पइ, अहिलासो जव्वसा हवइ सो उ। थीनरनपुवेउदओ, फुफुम-तण-नगरदाहसमो ॥१९॥ गइ जाइ तणु उवंगा, बंधण संघायणाणि संघयणा । संठाणवन्नगंधरस-फास अणुपुव्वि विहगगई ॥१०॥ पिंडपयडित्ति चउदस, परघा-उसास-आयवुज्जोअं । अगुरुलहु-तित्थ-निमिणो-वधायमिअ अट्ठ पत्तेया ॥१०१॥ तस-बायर-पज्जत्तं, पत्तेय थिरं सुभं च सुभगं च । सुस्सर-आइज्ज जसं, तसदसगं थावरदगसं तु इमं ॥१०२॥
२५