________________
મનોનિગ્રહભાવનાકુલક
~ श्रीधर्मसूरिशिष्यकृतं मनोनिग्रहभावनाकुलकम् ~~ वायाए काएणं, मण-रहियाणं न दारुणं कम्मं ।। जोअणसहस्समाणो, मुच्छिममच्छो उदाहरणं ॥७३॥ वयकायविरहिआणं वि, कम्माणं चित्तमेत्तविहियाणं । अइघोरं होइ फलं, तंदुलमच्छुव्व जीवाणं ॥७४॥ करयलगयमुत्तीणं, तित्थयरसमाणचरणभावाणं । ताणं पि हुज्ज दुक्कर, एअं ति अहो ! महच्छरिअं॥७५॥ गलिअविवेगाण मणो, निग्गहिउं दुक्करं फुडं ताव । संजायविवेगाणं वि, दुक्करमेअं पि किर होइ ॥७६॥ संसारभवणखंभो, नरयानलपावणंमि सरलपहो । मणमनिवारिअमेअं, किं किं दुक्खं न जं कुणइ ? ७७॥ थेवमणदुक्कयस्स वि, जाणतोऽईवदारुणविवागं ।
जह कह विक्खं चिअ, मणं धारेमि एगवत्थुमि ॥७८।। १७ न हु अत्थि किंपि नूणं, चंचलमण्णं मणाओ भवणंमि ।
तं पुण उवमामित्तं, पवणपडागाइ जं भणियं ॥७९॥ साहूण सावगाण य, धम्मे जो कोई वित्थरो भणिओ । सो मणनिग्गहसारो, जं फलसिद्धी तओ भणिया ॥८॥ जत्थ मणो तरलिज्जइ, सो संगो दूरओ उ चइअव्वो। बहुरयणसणाहेणं, दुज्जयचोराण जह पंथा ॥८१॥ इंदिअलोलो को वि हु, वहइ सहाइएसु विसएसु । तह वि न होइ तित्ती, तण्ह च्चिअ वित्थरइ नवरं ॥८२॥