Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
AARAAAAAAAURA
កម=
TERARRARAARUISSRUU ARRESRARAS
=>
For Private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
શ્રીમદ્ બુદ્ધિકીતિ સાગરસૂરી જૈન જ્ઞાન મદિર ચાણ
विषयांस १५१3
વિષય
www.kobatirth.org
नमोत्थुणं समणस्स भगवओ महावीरस्स । सिद्धान्तकोविदसुविहिताचार्य श्रीविजयदान सुरीश्वरगुरुभ्यो नमः । कर्मप्रकृतौ उदयः ।
P.12029
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
हयाणि उदओ भण्णइ
उदओ उदीरणाए तुलो मोत्तूण एकचत्तालं । आवरणविग्धसंजलणलोभवेए य दिठिदुगं ॥ १ ॥ आलिगमहिगं वेति आउगाणं पि अप्पमत्ता वि । वेयणियाण य दुसमयतणुपज्जत्ता य निद्दाओ ॥२॥ मणुयगइजाइतसबायरं च पज्जत्तसुभगमा एजं । जसकित्तिमुच्चगोयं चाजोगी केइ तित्थयरं ॥ ३ ॥
(०) - 'उदओ उदीरणाए तुल्लोत्ति-उदीरणाते जे पगतिट्ठितिअणुभागपदेसमूलपगतिउत्तरपगतिभेया सादिअणादिपरूवणा सामित्तं ते चेव उदए वि अणूणमतिरित्ता । कम्हा ? जत्थ तु उदओ तत्थ तु उदीरणा जत्थ उदीरणा तत्थ उदतोत्ति । 'मोनूण एक्कचत्तालं'ति-मोतून एक्कचत्तालीसं पगतीतो, तासिं उदीरणातो विसेसो अत्थि । कहं ? भण्णइ उदीरणाए विणा वि उदतो लब्भतित्ति काउं । 'आवरणविग्घसंजलणलो भवेदे, य दिट्टिदुगं' ति-पंच नाणावरणं चत्तारि दंसणावरणा पंच अंतरातिय लोभसंजलण तिन्नि वेय सम्मत्तं मिच्छत्तं खा. श्रीकैलास सागरसूरि ज्ञानमन्दिर श्रीमहावीर जैन आराधना केन्द्र कोवा (गांधीनगर) पि ३८२००९
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मप्रकृतिः
DISCREDIES
82073 | एयासिं विसाते कंमाणं 'आलिगमहिगं वेदेति त्ति-अप्पप्पणो उदयंते आवलिगामेत्तं कालं उदीरणाए विणा उदय
एवं भवति, तम्हा उदीरणाकालातो उदयकालो आवलिगाहिगो। तिण्ह वेयाणं मिच्छत्तस्स य अंतरकरणद्धाए उदयः | पढमहितीते आवलियसेसाए उदय एव लब्भति, सेसाणं कम्माणं अप्पप्पणो संतकंमंते चरिमावलिगाए उदय प्रकृत्युदयः | एव भवति । 'आउगाणं पित्ति-चउण्हं आउगाणं अप्पप्पणो अंते आवलिगामेत्तं उदय एव उदीरणा नत्थि । 'अप्पमत्ता वित्ति-अप्पमत्तसंजया मणुस्साउग्गस्स सव्वे अणुदीरगा केवलं उदय एव भवतित्ति । 'वेयणीयाए यत्ति-सायासायाणंपि अप्पमत्तसंजया अणुदीरगा केवलं उदय एव तेसिं । 'दुसमयतणुपजत्ता य णिहाओं'त्तिगिद्दापणगस्स सरीरपज्जत्तीए पज्जत्तस्स अणंतरे समते आढत्तं निद्दातित्ति पणगस्स उदय एव भवतीति जाव | | इंदियपज्जत्ती चरिमसमतो ताव परे न, (परे दोवि उदतो उदीरणा य भवति । 'मणुयगइजाइतसवायरं च पज्जत्त|
सुभगमादेनं जसकित्तिमुच्चागोयं चाजोगी'त्ति-एएसिं नवण्हं कम्माणं 'अजोगि'त्ति जत्तितो अजोगिकालो | तत्तियं कालं उदय एव उदीरणा णत्थि । सेसेसु सजोगिहाणेसु उदतो वि उदीरणावि । 'केइ तित्थयर'त्ति केति अजोगिणो तित्थगरं पि वेयंति अजोगिकाले, सजोगिस्स उदतो उदीरणा य दोवि अस्थि । एस विसेसो पगतिउदीरणुदयाणं ॥१-२-३॥ __ (मलय०)-तदेवमुक्तानि करणानि, संप्रत्युद्देशक्रमप्राप्तमुदयमभिधित्सुराह–'उदओ'इत्यादि । उदय उदीरणातुल्यः। किमुक्तं |
॥१॥ भवति ? ये उदीरणायाः प्रकृत्यादयो भेदाः प्रागुक्ताः या च साधनादिप्ररूपणा यच्च स्वामित्वम् , एतत्सर्वमन्यूनातिरिक्तमुदयेऽपि है।
DADISIODS
For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobalrm.org
Acharya Shri Kailassagarsuri Gyanmandi
EDIOCatara
द्रष्टव्यम्, उदयोदीरणयोः सहभावित्वात् । तथाहि-पत्रोदयस्तत्रोदीरणा, यत्रोदीरगा तत्रोदयः । किं सर्वत्राप्येवम् ? इति चेत् ,अत आहमुक्त्वा एकचत्वारिंशत्प्रकृतीः । तासामुदीरणामन्तरेणापि कियत्कालमुदयस्य प्राप्यमाणत्वात् । तथाहि-ज्ञानावरणपश्चकदर्शनावरणचतु. ष्टयान्तरायपश्चकसंज्वलनलोभवेदत्रयसम्यक्त्वमिथ्यात्वरूपा विंशतिप्रकृतीः स्वस्वोदयपर्यवसाने आवलिकामा कालमधिकं वेदयन्ति, उदीरणामन्तरेणापि केवलेनोदयेनावलिकामानं कालमनुभवन्तीत्यर्थः। तच्चावलिकामानं त्रयाणां वेदानां मिथ्यात्वस्य चान्तरकरणस्य प्रथमस्थितौ आवलिकाशेषायाम् , शेषाणां तु कर्मणां स्वस्वसत्तापर्यवसाने । तथा चतुर्णामप्यायुषां स्वस्वपर्यवसाने आवलिकामात्र कालमुदय एव भवति, नोदीरणा। मनुष्यायुर्वेदनीययोर्वाऽप्रमत्ता-अप्रमत्तसंयतप्रभृतय उदीरणामन्तरेण केवलेनैवोदयेन वेदयन्ते । तथा तनुपर्याप्ताः शरीरपर्याप्त्या पर्याप्ताः सन्तो द्वितीयसमयादारभ्य शरीरपर्याप्त्यनन्तरसमयादारभ्येन्द्रियपर्याप्तिचरमसमयं यावदुदी. रणामन्तरेणापि केवलेनैवोदयेन निद्राः पश्चापि वेदयन्ते । तथा मनुष्यगतिपञ्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययशःकीर्युच्चैर्गोत्ररूपा नव प्रकृतीरयोगिकेवलिन उदीरणामन्तरेण स्वं कालं यावद केवलेनैवोदयेन वेदयन्ते, केचित्तीर्थकरमपि ये तीर्थकृतः॥१.२-३।।
(उ०)-तदेवमभिहितानि करणानि । साम्प्रतमुद्देशक्रमप्राप्तमुदयमभिधित्सुराह-उदय उदीरणातुल्यः । उदीरणायाः प्रकृत्यादयो ये भेदाः प्रागुक्ता या च साचादिपरूपणा यच्च स्वामित्वं तत्सर्वमन्यूनानतिरिक्तमुदयेऽपि ज्ञातव्यं, उदयोदीरणयोः सहभावित्वात् । तथाहियत्रोदयस्तत्रोदीरणा यत्रोदीरणा तत्रोदय इति, तकि सर्वत्राप्ययं नियम? इति चेत्, प्रायो नियम एवेत्याशयं हृदि व्यवस्थाप्य व्यभिचारस्थानव्यवच्छेदं विवक्षुराह-'मोत्तूण एगचत्ताल' इत्यादि, मुक्त्वा एक चत्वारिंशत्प्रकृतीरुक्तनियमो द्रष्टव्यः, तासामुदीरणामन्तरेणापि कियत्कालमुदयस्य प्राप्यमाणत्वात् । तथाहि-आवरणानि ज्ञानावरगपश्चकदर्शनावरणचतुष्टयरूपाणि, 'विग्ध' त्ति-अन्तराय
For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मप्रकृतिः
त्युदयः
॥२॥
पञ्चकं सज्वलनलोभं वेदत्रयं दृष्टियुगं सम्यक्त्वमिथ्यात्वरूपं, सर्वसङ्ख्यया विंशतिप्रकृतिः स्वस्खोदयपर्यवसाने आवलिकामात्र कालमधिकं वेदयन्ते, एतासामावलिकामा कालमुदीरणयाऽसंवलितेन केवलेनैवोदयेनानुभवन्तीत्यर्थः। तच्चावलिकामानं वेदानां था मिथ्यात्वस्य चान्तरकरणे कृते प्रथमस्थितावावलिकाशेषायां शेषाणां तु कर्मणां खखसत्तापर्यवसाने। तथा चतुर्णामप्यायुषां स्वस्ख-|| पर्यवसाने आवलिकामानं कालमुदय एव भवति नोदीरणा, आवलिकान्तर्गतस्य कर्मणः सर्वस्याप्युदीरणाऽनहत्वात् । तथा वेदनीये सातासातलक्षणे मनुजायुश्चाप्रमत्ता-अप्रमत्तसंयतप्रभृतय उदीरणामन्तरेण केवलेनैवोदयेन वेदयन्ते । तथा तनुपर्याच्या पर्याप्ताः सन्तो 'दुसमय' ति-द्वितीयसमयादारभ्य शरीरपर्यायनन्तरसमयादारभ्येन्द्रियपर्याप्तिचरमसमयं यावदित्यर्थः, तथास्वाभाव्यादुदीरणामन्तरेण केवलेनैवोदयेन निद्राः पञ्चापि वेदयन्ते । तथा मनुष्यगतिपञ्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययशाकीयुच्चैर्गोत्ररूपा नव | प्रकृतीरयोगिकेवलिन उदीरणामन्तरेण स्वकालं यावत्केवलेनैवोदयेन वेदयन्ते । केचित्तीर्थकृतः तीर्थकरनामाप्ययोगिनः सन्त उदी-13 रणां विनवोदयेन वेदयन्ते ॥१-२-३॥
पगति उदयो भणितो, इयाणि हितिउदतो भन्नतिठिइउदओ वि ठिइक्खयपओगसा ठिइउदीरणा अहिगो। उदयठिईए हस्सो छत्तीसा एगउदयठिई॥४॥
(चू०)-'ढिइउदओवि ठिइक्खयपओगस'त्ति-हित्ति उदतो दुविहो-द्वितिक्वएण पओगसाय । द्वितिक्खओ णाम हितिक्खतेण वेदिजतित्ति सभावोदतो जं भणियं होति । पओगसा उदओ सेवीकातो, सेवीकातो णाम संपयसमये पदेसग्गं अणुदिन्नं जासु हितिसु उदीरणाते आणे उदयसमये दिजति तातो द्वितीतो सेवीकातो
॥२॥
For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
| तिन प्राप्यते इति तद्वर्जनम् । शेषं जघन्योदीरणातुल्यं निरवशेषमवगन्तव्यम् ॥४॥ कर्मप्रकृतिः (उ०)-उक्तः प्रकृत्युदयः, अथ स्थित्युदयमाह-स्थित्युदयोऽपि स्थितिक्षयास्प्रयोगतश्च भवति। तत्र स्थितिरबाधाकालरूपा, तस्याः || उदयः
क्षयेण द्रव्यक्षेत्रकालभवभावरूपोदयहेतुसंप्राप्तौ सत्यां यः स्वभावत उदयो भवति स स्थितिक्षयनिष्पन्न उदयः । यस्तु तस्मिन्नुदये 1 स्थित्युदयः ॥३॥
प्रवर्तमाने सत्युदीरणाकरणरूपेण प्रयोगेणाकृष्यमाणस्य दलिकस्यानुभवः स प्रयोगोदयः। अपिरत्रानुक्तविशेषांशे उदीरणासाम्यं प्रागुक्तं समुच्चिनोति । योऽयमुदयः सामान्यतो द्विधा-उत्कृष्टो जघन्यश्च । तत्रोत्कृष्टस्थित्युदय उत्कृष्टस्थित्युदीरणात उदयस्थित्याऽम्य-IN |धिकः । तथाहि-उत्कृष्टायां स्थितौ बध्यमानायामबाधाकालमध्येऽपि प्राग्बद्धं दलिकमस्तीति कृत्वा बन्धावलिकायामतीतायामनन्तर| स्थितौ विपाकोदयेन वर्तमान उदयावलिकात उपरितनीः स्थितीः सर्वा अप्युदीरयति, उदीयं च वेदयते । ततो बन्धावलिकोदयावलिकाहीनायाः शेषायाः सर्वस्या अपि स्थितेरुदयोदीरणे तुल्ये । वेद्यमानायां च स्थितावुदीरणा न प्रवर्तते, किंतूदय एव केवलः ।
ततो वेद्यमानया समयमात्रया स्थित्योत्कृष्टस्थित्युदीरणात उत्कृष्टस्थित्युदयोऽभ्यधिकः । बन्धोदयावलिकाद्वयहीनश्चोत्कृष्टस्थित्युदय ४ उदयोत्कृष्टबन्धानां वेदितव्यः। शेषाणां तु यथासंभवं, तत्राप्युक्तनीत्योदयस्थित्याऽभ्यधिको वक्तव्यः । तथा इस्वो-जघन्यः स्थित्यु
दयः षट्त्रिंशत्प्रकृतीनां प्रागुक्ताया एकचत्वारिंशतो निद्रापश्चकवर्जनेन निष्पन्नानामेका समयमात्रोदयस्थितिः समयमात्रैकस्थित्युदयप्रमाणो ज्ञातव्यः, समयमात्रा चैका स्थितिश्चरमस्थितिरवसेया। निद्रापञ्चकस्य तूदीरणाया अभावेऽपि शरीरपर्याप्यनन्तरं केवलोदयकालेऽपवर्तनाया अपि प्रवृत्तावेका स्थितिन प्राप्यत इति तद्वर्जनम् । शेषं जघन्योदीरणातुल्यं निरवशेषमवगन्तव्यम् ॥४॥
॥३॥
ल
For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
०-उदयस्थितिः
उदोरणास्थितिरुदयस्थितिश्च 100000/106606/०००००००००००००००००००००००००००००००००० बंधाबलिका उदयावलिका
अभिनव(बध्यमाना) लता अभिनवबद्धलताया अबाधाकालः, अत्र प्रारबद्धलतादलिकोदयो वर्तते
BODAS LAS MAGAZ
अत्र उत्कृष्टस्थित्युदीरणातः उत्कृष्टस्थित्युदयः (एकथा) उदयस्थित्या अभ्यधिको शेयः
| अणुभागुदओ विजहण्ण नवरि आवरणविग्यवेयाणं । संजलणलोभसम्मत्ताण य गंतूणमावलिगं॥५॥
(मलय०)-तदेवमुक्तः स्थित्युदयः । सम्प्रत्यनुभागोदयमाह-'अनुभागति-यथाऽनुभागोदीरणा प्राक् सप्रपञ्चमभिहिता-तथाऽ नुभागोदयोऽपि वक्तव्यः। नवरं ज्ञानावरणपञ्चकान्तरायपश्चकदर्शनावरणचतुष्टयवेदत्रयसंज्वलनलोभसम्यक्त्वानामुदीरणाव्यवच्छेदे | सति परत आवलिकां गत्वा-अतिक्रम्य तस्या आवलिकायाश्चरमसमये जघन्यानुभागोदयो वाच्यः ॥५॥
For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः
॥४॥
5a
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( उ० ) — उक्तः स्थित्युदयः, अथानुभागोदय माह- अनुभागोदयोऽप्यनुभागोदीरणातुल्यो वक्तव्यः । नवरं ज्ञानावरणपश्ञ्चकान्तरायपञ्चकदर्शनावरणचतुष्टय वेदत्रयसंज्वलनलो भसम्यक्त्वानामुदीरणाव्यवच्छेदे सति परत आवलिकां गत्वाऽतिक्रम्य तस्या आवलिकायाश्वरमसमये जघन्यानुभागोदयो वाच्यः ॥५॥
इयाणि पदेसुदओ । तस्स इमे अस्थाहिगारा । तं जहा सातिअणातिपरूवणा, सामित्ति । तत्थ सातिअणातिपरूवणा दुविहा- मूलपगतिसातिअणातिपरूवणा य, (उत्तरपगतिसातिअणाति परूवणा ) य । तत्थ मूलपगति भन्नति
अजहण्णाणुकोसा चउत्तिहा छण्ह चउविहा मोहे । आउस्स साइअधुवा सेसविगप्पा य सव्वेसिं ॥६॥
(०) - ' अजहण्णाणुक्कोसा चउत्तिहा छह त्ति मोहणियाउगवज्जाणं छप कम्माणं अजहण्णो पदेसुदओ सातियादि चउव्विहो । कहं १ भण्णइ एयासि छण्ह खवियकम्मंसियस्स देवस्सइकिलिट्ठस्स उक्कोसं द्विति | बंधेउमाढत्तस्स उक्कोसं पदेसग्गं उवट्टियं भवति तओ बंधावसाणे कालं काउं एगिदिएस उववन्नस्स पढमसमते जहन्नपदेसुदओ भवति, सो य एगसमति तो साति य अधुवो य । तं भोत्तॄण सेसो अजहन्नो । ततो वितिय समते अजहन्नस्स सातितो, तं द्वाण (म) संपत्तपुव्वस्स अणासंतो (इओ), धुवाधुवो पुग्छुतो । तेसिं चेव छण्हें कम्माणं ति| विहो अणुक्कसो। तं जहा - अणादिग धुवअधुवो य । कहं १ भण्णइ एतेसिं छण्डं कम्माणं गुणियकं मं सिगं मडुच अप्पप्पणो उदयंते गुणसेढीसीसगे वहमाणाणं उक्कोसो पदेसुदतो । सो य एक्कसमतितो साति य अधुवो य ।
For Private and Personal Use Only
Seaks
उदयः प्रदेशोदयः
11811
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandit
SSCDCGODGce
भन्नई* ॥४॥ VI (मलय०)-तदेवमुक्तः प्रकृत्युदयः, सम्पति स्थित्युदयमाह-ठिइउदउ'त्ति । इह द्विविध उदयः-स्थितिक्षयेण प्रयोगेण च । तत्रा | स्थितिरबाधाकालरूपा तस्याः क्षयेण द्रव्यक्षेत्रकालभवभावरूपाणामुदयहेतूनां सम्प्राप्तौ सत्यां यः खभावत उदयः प्रवर्तते स स्थिति| क्षयेणोदयः। यः पुनस्तस्मिन्नुदये प्रवर्तमाने सति उदीरणाकरणरूपेण प्रयोगेण दलिकमाकृष्यानुभवति स प्रयोगोदयः । तथा चाह-18 | स्थित्युदयोऽपि स्थितिक्षयात् प्रयोगतश्च भवति । स च द्विधा उत्कृष्टो जघन्यश्च । तत्रोत्कृष्टः स्थित्युदीरणात उदयस्थित्याऽभ्यधिकः । तथाहि-उत्कृष्टायां स्थितौ बध्यमानायामबाधाकालेऽपि प्राग्बई दलिकमस्तीति कृत्वा बन्धावलिकायामतीतायामनन्तरस्थितौ विपाकोदयेन वर्तमान उदयावलिकात उपरितनीः सर्वा अपि स्थितीरुदीरयति, उदीर्य च वेदयते, ततो बन्धावलिकोदयावलिकाहीनायाः शेषायाः सर्वस्या अपि स्थितेरुदयोदीरणे तुल्ये, वेद्यमानायां च स्थितावुदीरणा न प्रवर्तते, किन्तूदय एव केवलः, ततो वेद्यमानया समयमात्रस्थित्याऽभ्यधिकः स्थित्युदीरणात उत्कृष्टस्थित्युदयः। बन्धावलिकोदयावलिकाहीनश्च उत्कृष्टः स्थित्युदयः उदयोत्कृष्ट| बन्धानां वेदितव्यः। शेषाणां तु यथायोग्यम् । तत्राप्युक्तनीत्या उदयस्थित्याभ्यधिकोऽवगन्तव्यः। तथा इस्वो-जघन्यः स्थित्यु. | दयः षट्त्रिंशत्प्रकृतीनामेका समयमात्रा उदयस्थितिः। एतदुक्तं भवति-पत्रिंशत्प्रकृतीनां जघन्यः स्थित्युदयः समयमात्रै कस्थित्युदयप्रमाणो वेदितव्यः, समयमात्रा चैका स्थितिः चरमसमयस्थितिरवसेया । षट्त्रिंशत्यकृतयश्च प्रागुक्ता एवैकचत्वारिंशत्प्रकायो निद्रापञ्चकव्यतिरिक्ता वेदितव्याः । निद्रापञ्चकस्य धुंदीरणाया अभावेऽपि शरीरपर्याप्त्यनन्तरं केवलोदयकालेऽपवर्तनाऽपि प्रवर्तते, तत एका स्थि
* इतोऽस्याः पश्चात्तनीगाथायाश्च चूर्णिपाठो न विद्यते अस्मत्पार्श्ववर्तिनीषु प्रतीषु ।
RADHOROSSDIदलब
For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मप्रकृतिः
॥५॥
तकमाशो देवलोके देवो जातः, स च तत्र संक्लिष्टो भूत्वा उत्कृष्टां स्थिति बनन् उत्कृष्टं प्रदेशाग्रमुद्वर्तयति, ततो बन्धावसाने कालं कृत्वा एकेन्द्रियेषत्पन्नः, तस्य प्रथमसमये प्रागुक्तानां षण्णां कर्मणां जघन्यः प्रदेशोदयः, स चैकसामयिक इति कृत्वा सादिरध्रुवश्च,
प्रदेशोदयः ततोऽन्यः सर्वोऽप्यजघन्यः, सोऽपि तस्य द्वितीयसमये भवन् सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवौ पूर्ववत् । तथा तेषा-121 | मेव षण्णां कर्मणामनुत्कृष्टः प्रदेशोदयस्त्रिधा त्रिप्रकारः, तद्यथा-अनादिध्रुवोध्रुवश्च । तथाहि-अमीषां षण्णां कर्मणामुत्कृष्टः प्रदेशोदयः | प्रागुक्तस्वरूपस्य मुणितकमांशस्य स्वस्वोदयान्ते गुणश्रेणीशिरसि वर्तमानस्य प्राप्यते । स चैकसामयिक इति कृत्वा सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः, स चानादिः, सदैव भावात्, ध्रुवाध्रुवौ पूर्ववत् । तथा 'मोहे'-मोहनीयेऽजघन्योऽनुत्कृष्टश्च प्रदेशोदयश्चतुर्विधः, तद्यथा-सादिरनादिधुवोऽध्रुवश्च । तथाहि-क्षपितकमांशस्यान्तरकरणे कृतेऽन्तरकरणपर्यन्तभाविगोपुच्छाकारसंस्थितावलिकामाबदलिकान्तसमये मोहनीयस्य जघन्यः प्रदेशोदयः । स चैकसामयिक इति कृत्वा सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यजघन्यः । सोऽपि | | ततो द्वितीयसमये भवन् सादिः । तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवौ पूर्ववत् । तथा गुणितकमांशस्य सूक्ष्मसंपरायगुणस्थानका|न्तसमये उत्कृष्टः प्रदेशोदयः, स चैकसामयिक इति कृत्वा सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः। स चोपशमश्रेणीतः प्रतिपततो भवन् सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवौ पूर्ववत् । तथा आयुषश्चत्वारोऽपि भेदा उत्कृष्टानुत्कृष्टजघन्याजघन्यरूपाः ५ साद्यधुवाः, चतुर्णामपि मेदानां यथायोग नियतकालं भावात् । तथा सर्वेषां कर्मणां प्रागुक्तानां षण्णां मोहनीयस्य चोक्तशेषौ विकल्पी) उत्कृष्टजघन्यरूपी साद्यध्रुवौ, तौ च प्रागेव भाविती ॥६॥
॥५॥ (उ०)-उक्तोऽनुभागोदयः,अथ प्रदेशोदयो वक्तुमवसरप्राप्तः । तत्र चेमावर्थाधिकारी-साधनादिप्ररूपगा स्वामित्वं चेति । तत्र
For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साद्यनादिप्ररूपणा द्विविधा - मूलप्रकृतिविषयो तर प्रकृतिविषया च । तत्र मूलप्रकृतिविषय साद्यनादिप्ररूपणार्थमाह- मोहनीयायुर्वजनां पण्णां कर्मणामजघन्यः प्रदेशोदयश्चतुर्विधः । तथाहि - सादिरनादिध्रुवोऽध्रुवश्च । तत्र कश्चित् क्षपितकर्माशो दिवि देवो जातस्तत्र च संक्लिष्टो भूत्वोत्कृष्टां स्थितिं बध्नन्नुत्कृष्टं प्रदेशाप्रमुद्वर्तयति, ततो बन्धावसाने कालं कृत्वा एकेन्द्रियेषूत्पन्नः, तस्य प्रथमसमये प्रागुक्तानां षण्णां कर्मणां जघन्यः प्रदेशोदयः, स चैकसामयिक इति सादिरध्रुवश्च ततोऽन्यः सर्वोऽप्यजघन्यः, सोऽपि तद्वितीयसमये भवन् सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाधुवौ पूर्ववत् । तथा तेषामेव षण्णां कर्मणामनुत्कृष्टः प्रदेशोदयस्त्रिधा - अनादिर्भुवोऽध्रुवश्चेति । तथाहि - अमीषां षण्णां कर्मणामुत्कृष्टप्रदेशोदयो गुणितकर्माशस्य स्वस्वोदयान्ते गुणश्रेणी शिरसि वर्तमानस्य लभ्यते, स चैकसामयिक इति सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः, स चानादिः सदैव भावात्, ध्रुवाभ्रुवौ प्राग्वत् । तथा मोहे-मोहनीयेऽजघन्योऽनुत्कृष्टश्व प्रदेशोदयश्चतुर्विधः साद्यनादिधुवाध्रुव भेदात्, तथाहि - क्षपितकर्माशस्यान्तरकरणे कृतेऽन्तरकरणपर्यन्तभावि गोपुच्छाकारसंस्थितावलिका मात्र दलिकान्तसमये मोहनीयस्य जघन्यः प्रदेशोदयः, स चैकसामयिक इति सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यजघन्यः, सोऽपि ततो द्वितीयसमये भवन् सादिः, तत्स्थानमप्राप्तस्य त्वनादिः, ध्रुवाधुवौ प्राग्वत् । तथा गुणितकर्माशस्य सूक्ष्मसम्पराय गुणस्थानकान्तसमये उत्कृष्टः प्रदेशोदयः, स चैकसामयिक इति सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः, स चोपशमश्रेणीतः प्रतिपततो भवन् सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाभ्रुवौ प्राग्वत् । तथाऽऽयुपश्चत्वारोऽपि भेदा उत्कृष्टानुत्कृष्टजघन्याजधन्यरूपाः साद्यध्रुवाः, चतुर्णामध्येतद्द्भेदानां यथायोगं प्रतिनियतकाल एव भावात् । तथा प्रागुक्तानां षण्णां मोहनीयस्य चेति सर्वेषां कर्मणामुक्तशेषौ विकल्पायुत्कृटजघन्यरूपौ साद्यध्रुवौ तौ च प्रागेव भावितौ ।। ६ ।।
For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
स्व
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Achana Sh Kailassagersuri Gyanmandir
कर्मप्रकृतिः
॥६॥
दEDITIES
भणिया मूलपगतिसातिअणाइपरूवणा। इयाणि-उत्तरपगतिणं भन्नतिअनहण्णाणुक्कासो सगयालाए चउत्तिहा चउहा। मिच्छत्ते सेसासिं दुविहा सव्वे य सेसाणं ॥७॥ |
उदयः । (चू०)-'अजहन्नाणुक्कोसोसगयालाए चउत्तिहात्ति-अजहन्नो उदओ सत्तचत्तालीसाए कम्माणं सातियाति साधनादि चउब्धिहो, मिच्छत्तरहिया धुवोदयअडयालीसा सत्तचत्तालीसा भवंति । एएसिं सत्तचत्तालीसाते कंमाणं
प्ररूपणा खवियकम्मंसिगो देवो संकिलिट्ठो उक्कोसट्ठिति बंधिउमाढत्तो उवडियदलितो बंधावसाणे कालं करेउं एगिदिओ उववन्नो,'तस्स पढमसमते वहमाणस्स जहन्नतो पदेसुदओ सामन्नेणं । ओहीदुगस्स देवस्स उक्कोसठिइं बंधिउमाढत्तस्स बंधावलियाए चरिमसमते जहन्नओ पएसुदओ एकं समयं । सो सातिय अधुवो । तस्सेव पुणो जहन्नातो अजहन्नगं गयस्स अजहन्नस्स सातितो, तं प्रणमपत्तपुवस्स अणातितो धुवोदयत्तातो, धुवाधुवा पुश्वुत्ता । एएसिं चेव सत्तचत्तालीसाते कम्माणं गुणियकम्मंसिगं पडुच्च उकोसओ पदेसुदतो अप्पप्पणो उदयंते भवति । सो य साति अधुवो। तं मोत्तूण सेसोणुक्कोसो, तस्स आदी नत्थि धुवोदयत्तातो, धुवाधुवो पुवुत्तो। 'चउहा मिच्छत्त'त्ति-अजहण्णमणुकसावि उदया मिच्छत्तस्स सादियादि चउब्विहा । कहं ? भण्णति-मिच्छदि-12 हिस्स खवियकम्मंसिगस्स पढमं संमतं उप्पाएमाणस्स अंतरकरणे कते उवसमसंमत्तातो मिच्छत्तं गयस्स उदीरणुदयस्स अंते वट्टमाणस्स जहन्नओ पदेसुदओ भवति, सोय सादि य अधुवो । तं मोत्तूण सेसो अज-4 हन्नो। तस्सेव बितियसमते मिच्छत्तं वेतेमाणस्स जहण्णोदयस्स आदि भवति। वेयगसंमत्ततो वा परिवर्डतस्स
॥६॥
For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
G
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
DISCC
www.kobatirth.org तं मोत्तूणं सेसो सब्वो अणुक्कोसो। अणुक्कोसस्स आदि णत्थि धुवोदयत्तातो। धुवाधुवा पुव्युत्ता । 'चउविहा । मोहे'त्ति-मोहणिजस्स अजहण्णो वि अणुकोसो विसातियाति चउठिवहो उदओ। कहं? भन्नति-मोहणिजस्स | जहणतो खवियकम्मंसिगो अंतरकरणे करेतु पुणो वेदेंतस्स उदीरणोदयंमि आवलि गंतूण जहन्नतो पदेसु. दतो भवति । सो य एगसमतितो साति य अधुवो या तं मोत्तुण सेसो अजहन्नो । ततो वितियसमते पदेसुदओ अजहन्नो सातितो। अहवा उदए फेटे सेढीओ परिवडंतस्स सातितो, तं द्वाणमपत्तपुवस्स अणातितो, धुवाधुवा पुवुत्ता । इयाणिं अणुक्कसो भन्नति-मोहस्स उक्कोसतो पदेसुदओ गुणियकम्मंसिगं पडुच्च अप्पणो उदयंते उक्कोसपदेसुदतो। सो य एग समतितो साति य अधुवो यातं मोत्तूण सेसा अणुक्कोसा। उवसमसेढीतो उदतो वोच्छिण्णे पुणो परिवडतस्स अणुक्कोसो पदेसुदतो सातितो। तं हाणमपत्तपुब्वस्स अणातितो। धुवाधुवा पुवुत्ता। 'आउस्स साति अधुव'त्ति-आउयस्स उक्कोसाणुक्कोसजहण्णाजहण्णा सब्वे विगप्पा साति अधुवा सामन्नग्गहणा। 'सेसविगप्पा य सव्वासिति-छण्डं कम्माणं मोहणिजस्स य भणियसेसा विगप्पा सब्वे सातिअ अधुवा, के ते ? भण्णइ-उक्कोसा जहन्ना य । ते य पुव्वुत्ता ॥६॥
(मलय०)-तदेवमुक्तोऽनुभागोदयः, सम्प्रति प्रदेशोदयाभिधानावसरः। तत्र चेमौ अर्थाधिकारी, तद्यथा-साधनादिप्ररूपणा | स्वामित्वं च । साधनादिप्ररूपणा द्विविधा-मूलप्रकृतिविषया उत्तरप्रकृतिविषया च । तत्र मूलप्रकृतिविषयसाधनादिप्ररूपणार्थमाह'अजहण्ण'त्ति-मोहनीयायुर्वर्जानां षण्णां कर्मणामजघन्यः प्रदेशोदयश्चतुर्विधः, तद्यथा-सादिरनादिध्रुवोऽध्रुवश्च । तथाहि-कश्चित् क्षपि
DC&CGGs
CCCCK
For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
कर्मप्रकृतिः
॥७॥
साधनादि प्ररूपणा
Số 2829
SG
ध्रुवाधवौ पूर्ववत् । तथाऽमृषामेव सप्तचत्वारिंशत्प्रकृतीनामनुत्कृष्टः प्रदेशोदयस्त्रिप्रकारस्तद्यथा-अनादिध्रुवोऽध्रुवश्च । तथाहि-गुणितकमांशस्य स्वस्वोदयान्ते गुणश्रेणीशिरसि वर्तमानस्योत्कृष्टः प्रदेशोदयः। स चैकसामयिक इति कृत्वा सादिरध्रुवश्च । ततोऽन्यः सर्वोप्यनुत्कृष्टः । स चानादिः, सदैव भावात् । ध्रुवाध्रुवौ पूर्ववत् । तथा 'मिथ्यात्वे-मिथ्यात्वस्याजघन्योऽनुत्कृष्टश्च प्रदेशोदयश्चतुर्विधः, | तद्यथा-सादिरनादिर्धवोऽध्रुवश्च । तथाहि-क्षपितकमांशस्य प्रथमसम्यक्त्वमुत्पादयतः कृतान्तरकरणस्यौपशमिकसम्यक्त्वात्प्रच्युत्य मिथ्यात्वं गतस्यान्तरकरणपर्यन्तभाविगोपुच्छाकारसंस्थितावलिकामात्रदलिकान्तसमये वर्तमानस्य जघन्यः प्रदेशोदयः। स चैकसामयिक इति कृत्वा सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यजघन्यः। सोऽपि द्वितीयसमये भवन् सादिः । वेदकसम्यवाद्वा प्रतिपततः सादिः। तत्स्थानमप्राप्तस्य पुनरनादिः। ध्रुवाध्रुवौ पूर्ववत् । तथा कश्चिद्गुणितकांशो यदा देशविरतिगुणश्रेण्यां वर्तमानः सर्वविरतिं प्रतिपद्यते । ततस्तन्निमित्तां गुणश्रेणिं करोति । कृत्वा च तावद्गतो यावत् द्वयोरपि गुणश्रेण्योर्मस्तके । तदानी च कश्चिन्मिथ्यात्वं गच्छति । ततस्तस्य मिथ्यात्वस्योत्कृष्टः प्रदेशोदयः, स चैकसामयिक इति कृत्वा सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः । सोऽपि ततो द्विती. यसमये भवन् सादिः । वेदकसम्यक्त्वाद्वा प्रतिपततः सादिः । तत्स्थानमप्राप्तस्य पुनरनादिः। धुवाधुवौ पूर्ववत् । एतासां च सप्तचत्वा. रिंशत्प्रकृतीनां मिथ्यात्वस्य चोक्तशेषौ विकल्पो जघन्योत्कृष्टरूपी 'द्विधा'-द्विप्रकारौ । तद्यथा-सादी अध्रुवौ च । तौ च भावितावेव । 'शेषाणां'-अध्रुवोदयानां प्रकृतीनां दशोत्तरशतसंख्यानां सर्वे विकल्पा जघन्याजघन्योत्कृष्टानुत्कृष्टरूपा द्विधा ज्ञातव्याः, तद्यथा-साद | योऽध्रुवाश्च । सा च साद्यध्रुवताऽध्रुवोदयत्वादवसेया ॥७॥
(उ०)-कृता मूलप्रकृतीनां साद्यादिप्ररूपणा, अथोत्तरप्रकृतीनां तां चिकीर्षुराह-तैजससप्तकवर्णादिविंशतिस्थिरास्थिरनिर्मा
SEGGSGAR
॥७॥
For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Aacha
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|णागुरुलघुशुभाशुभज्ञानावरणपञ्चकान्तरायपञ्चकदर्शनावरणचतुष्टयरूपाणां सप्तचत्वारिंशत्प्रकृतीनामजघन्यः प्रदेशोद यश्चतुर्विधः साधनादिध्रुवाभ्रुवमेदात्, तथाहि - कश्चित्क्षपितकर्माशो देव उत्कृष्टे संक्लेशे वर्तमान उत्कृष्टां स्थिति बन्नुत्कृष्टं प्रदेशाग्रमुद्रर्तयति, ततो बन्धावसाने कालं कृत्वा एकेन्द्रियेषूत्पद्यते, तस्य प्रथमसमये प्रागुक्तानां सप्तचत्वारिंशत्प्रकृतीनां जघन्यः प्रदेशोदयः, नवरमवधिज्ञा|नावरणावधिदर्शनावरणयोर्बन्धावलिकाचरमसमये देवस्य जघन्यः प्रदेशोदयो ज्ञातव्यः, स चैकसामयिक इति सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यजघन्यः, स च द्वितीयसमये भवन् सादिः, तत्स्थानमप्रातस्यानादिः, ध्रुवाभ्रुवौ प्राग्वत् । अभूषामेव सप्तचत्वारिंशत्प्रकृतीनामनुत्कृष्टः प्रदेशोदयस्त्रिप्रकारः, तथाहि - अनादिधुवोऽध्रुवश्चेति । तत्र गुणितकर्माशस्य स्वस्वोदयान्ते गुणश्रेणीशिरसि वर्तमानस्योत्कृष्टः | प्रदेशोदयः, स चैकसामयिक इति साद्यध्रुवः । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः स चानादिः सदाभावात्, ध्रुवाभ्रुवौ प्राग्वत् । तथा मिथ्यात्वे | मिथ्यात्वस्याजघन्योऽनुत्कृष्टश्च प्रदेशोदयश्चतुर्धा, साद्यनादिधुवाधुत्रभेदात् । तथाहि क्षपितकर्माशस्य प्रथमसम्यक्त्वमुत्पादयतः कृतान्तरकरणस्योपशमिकसम्यक्त्वात्प्रच्युत्य मिध्यात्वं गतस्यान्तरकरणपर्यन्त भावि गोपुच्छाकार संस्थितावलिकामात्र दलिकान्तसमये वर्तमानस्य जघन्यः प्रदेशोदयः, स चैकसामयिक इति साद्यध्रुवः । ततोऽन्यः सर्वोऽप्यजघन्यः सोऽपि ततो द्वितीयसमये भवन् सादिः, | वेदकसम्यक्त्वाद्वा प्रच्यवमानस्य सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाभ्रुवौ प्राग्वत् । तथा मिथ्यात्वस्पोत्कृष्टः प्रदेशोदयस्तदा भवति यदा कविगुणितकमाशो देशविरतिगुणश्रेण्यां वर्तमान एव सर्वविरतिं प्रतिपद्य सर्वविरतिनिमित्तां गुणश्रेणिं करोति तां च कृत्वा | तावद्याति यावद्वयोरपि गुणश्रेण्योर्मस्तके, तत्समये च मिथ्यात्वं गच्छतीति, स चैकसामयिक इति साद्यध्रुवः । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः सोऽपि ततो द्वितीयसमये भवन् सादिः । वेदकसम्यक्त्वाद्वा प्रतिपततः सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाभ्रुवौ प्राग्वत् । तथै
For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तासां सप्तचत्वारिंशत्प्रकृतीनां मिथ्यात्वस्य चोक्तशेषौ विकल्पो जघन्योत्कृष्टरूपौ द्विविधौ साद्यधुवमेदात् , तौ च भावितावेव । शेषाकर्मप्रकृतिःणामध्रुवोदयानां प्रकृतीनां दशोत्तरशतसंख्यानां सर्वे विकल्पा जघन्याजघन्योत्कृष्टानुत्कृष्टरूपा द्विविधाः, तद्यथा-सादयोऽध्रुवाश्च । सा उदयः च साद्यध्रुवताऽध्रुवोदयत्वादवसेया ।।७।।
एकादशगु॥८॥
शाणश्रेणयः इयाणि सामित्तं भन्नति । तंदुविहं-उक्कोसपदेसुदयसाभित्तं, जहन्नपदेसुदयसामित्तं च। तत्थ पुव्वं उक्कोसपदेसुदयसामित्तं [चरिथोव भन्नति । उक्कोससामित्तपरूवणेति एकारसगुणसेढीओ परवेयब्बातोसम्मत्तुप्पतिसावयविरए संजोयणाविणासे य। दंसणमोहक्खवगे कसायउवसामगुवसंते ॥८॥
खवगे य खीणमोहे जिणे य दुविहे असंखगुणसेढी। उदओ तविवरीओ कालो संखेजगुणसेढी ॥९॥3 ॐ (चू०)–संमत्तुप्पत्तिगुणसेढी, सावयगुणसेढी, संजयगुणसेढी य, अणंताणुबंधिविसंजोयणागुणसेढी, सण
मोहक्खयगुणसेढी,चरित्तमोहउवसामणगुणसेढी,उवसंतकसायगुणसेढी, खवगगुणसेढी,खीणमोहस्स गुणसेढी, सजोगिकेवलिगुणसेढी, अजोगिकेवलीगुणसेढि । असंखगुणसेढी उदतोत्ति-सम्वत्थोवं संमत्तुप्पायसेढीते दलियं, सावगगुणसेढीते असंखेजगुणं, जाव सजोगिकेवलीगुणसेढीतो अजोगिकेवलीगुणसेढीते दलियं असंखेजगुणं, 10 तम्हा उदयंपि पडुच असंखेजगुणा एव । 'तविवरीओ कालो संखेजगुणसेढी'त्ति-कालं पडुच्च विवरीयातो।
॥८॥ सम्बत्थोवो अजोगिकेवलीगुणसेढीकालो, सजोगिकेवलीगुणसेढीकालो संखेजगुणो। एवं जाव सम्मत्तुप्पत्तिगुण-14
ADDROIROO
For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
PRIODI
अजहन्नस्स सातितो भवति, तं वाणमपत्तपुवस्स अणाइतो, धुवाधुवा पुवुत्ता। इयाणिं अणुक्कोसो चउम्विहो, | कहं ? भन्नति-पुव्वसंजमासंजमगुणसेढीए वहमाणा संजमगुणसेढी करेति, दोण्ह वि गुणसेढीण सीसं एक्कसि भवति । हावणा गुणसेढी। ततो मिच्छत्तं गतो गुणसेढी सीसे वट्टमाणस्स मिच्छत्तस्स उक्कोसो पदेसुदयो, सो सातियअधुवो, तमोत्तूण सेसो सव्वो अणुक्कोसो। संमत्तातो मिच्छत्तं सीसमील]गयस्स अणुक्कोसस्स सातितो, तं द्वाणमपत्तपुवस्स अणातितो, धुवाधुवा पुवुत्ता। 'सेसासिं दुविह'त्ति-भणियसेसा विकप्पा सम्वेसि |भणियकम्माण सातिय अधुवा [बहुयवा] के ते? भन्नति-जहण्णुक्कोसा। एसि कारणं पुव्वुत्तं। सब्वे य सेसाणं'
ति-सब्वे विकप्पा उक्कोसाणुक्कोसजहन्नाजहन्ना सेसाणं कम्माणं अधुवोदयाणं दसुत्तरसयस्ससातिय| अधुवा, अधुवोदयत्ता चेव । भणिता सातिय अणाति परूवणा ॥७॥
(मलय०)-कृता मूलमकृतीनां साधनादिरूपणा, संप्रत्युत्तरप्रकृतीनां तां चिकीर्षुराह-'अजहण्ण'त्ति। तैजससप्तकवर्णादिविंशति| स्थिरास्थिरनिर्माणागुरुलघुशुभाशुभज्ञानावरणपञ्चकान्तरायपश्चकदर्शनावरणचतुष्टयरूपाणां सप्तचत्वारिंशत्प्रकृतीनामजघन्यः प्रदेशोद| यश्चतुर्विधः। तद्यथा-सादिरनादिधुवोधुवश्च । तथाहि-कश्चित् क्षपितकमाशो देव उत्कृष्ट संक्लेशे वर्तमान उत्कृष्टां स्थिति बनन | उत्कृष्ट प्रदेशाप्रमुर्तयति । ततो बन्धावसाने कालं कृत्वा एकेन्द्रिये त्पद्यते, तस्य प्रथमसमये प्रागुक्तानां सप्तचत्वारिंशत्प्रकृतीनां | जघन्यः प्रदेशोदयः । नवरमवधिज्ञानावरणावधिदर्शनावरणयोर्वन्धावलिकाचरमसमये देवस्य जघन्यः प्रदेशोदयो वेदितव्यः। स चैकसामयिक इति कृत्वा सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यजघन्यः। स च द्वितीयसमये भवन् सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः,
25DR)
C
For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
उदयः एकादशगुणश्रेणयः
॥९॥
अयोगि गुलश्रे (अन्तर्मु)
सयोगि गुरुश्रे०
(अन्तर्मु०)
क्षीणमोह, गु० श्रे० (अन्तर्मु०)
मोहक्षपक गुलश्रे०(अन्तर्मु)
उपशान्तमोहगुलश्रे०(अन्तर्मु०)
क्रमण सख्येयगुणकालप्रमाणा अयोगिगुणस्थानादारभ्य सम्यक्त्वान्ताः
॥११ गुणश्रेणीनां चित्र कालापेक्षया ॥
www.kobatirth.org
| मोहोपशमक गुरुश्रे० (अन्तर्मु०)
क्रमेण संख्येयगुणहीनकालप्रमाणाः सर्वाः गुणश्रेणय इति होना हीनतरा स्थापना सम्यक्त्वतोऽयोग्यताः
For Private and Personal Use Only
क्षायिकसम्यम्प्रत्ययिका गुरुश्रे०
__(अन्तर्मु०)
अनंता०विसं०गुरुश्रे०(अन्तर्मु०)
सर्वविरति गु० श्रे० (अन्तर्मु०)
देशन्नि गु० श्रे० (अन्तर्मु०)
सम्यक्त्वप्रत्ययिका गुणश्रेणिः (अन्तर्मु०)
(प्ररुपणा उध्वमुखी कार्या ) ROMDISONG AD
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः
॥९॥
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
०००
For Private and Personal Use Only
॥ प्रदेशापेक्षया ११ गुणश्रेणीनां चित्रम् ॥
अयोगितः सर्वाः गुणश्रेणयः प्रदेशापेक्षया क्रमेणाऽसंख्येयगुणहीना हीनतराः इति हीना होनतरा स्थापना
०००००००००००००००००००००००००००००००००० ०००००००००००००००००००००००००००००००००० ००००००००००००००००००००००००००००००० ०००००० ०००००० अयोगिग००प्रदेशाः०००००० ००००००००००००००००००००००००००००००० ००००००००००००००००००००००००००००००० ००००००००००००००००००००००००००००००००
०००००००००००००००००००००००००००००० ०००००००००००००००० 1००००००००००००००००००००००००००००००० 188888 सयौगि गु० श्रे० प्रदेशाः००००० ००००००००००००००००००००००००० 1०००००००००००००००००००००००००००००० ०००००००००००००००००००००००००००० व्व्व्व्व्व्व
ठकo००००००००००००००००० ००००००००००००००dobabab ००००००००००००००००००००००००००
००क्षीणमोह गु०।०प्रदेशाः
००००००००००००००००००००००००० o००००००००००००००००००००००००००० ०००००००००००००००००००००००००००० ०००००००००००००००००००००००००००
-
४००००००००००००००००००० ४
००००००००००००००००००००००
मोद्दक्षपकगु००प्रदेशाः०० ००००००००००००००००००००००००००/ ०००००००००००००००००००००००००० ००००००००००००००००००००००००००/००००००००००००००००००००००००० ०००००००००००००००००००००००००/
००००००००००००००००००००००००/E ०००उपशान्तमोहगु०श्रे०प्रदेशाः०० ००००००००००००००००००००००००/०००००००००००००००००००००००० ००००००००००००००००००००० ०००००००००००००००००००००००० ०००००००००००००००००००००० ००००००००००००००००००००००० 8 मोहोपशमकगुरुश्रे०प्रदेशाः ०००००००००००००००००००० ०००००००००००००००००००० ०००००००००००००००००००००० DO000000000000000 ०००००००००००००००००००० 18888क्षा० सम्य० प्रत्य०० 18888 गु०श्रे०प्रदेशाः ०००००००००००००000bobal ०००००००००००००००००००० ००००००००००००००००० 1०००००००००००००००००० 8888 अनंताविसंगु००००० 8888)० प्रदेशाः०० ०००००००००००००००००० ०००००००००००००००००० 0000090०००००००००E
88सर्ववि० गु०).8885 100: प्रदेशाः००० ०००००००००००००००० ००००००००००००००००
०००००००००००० ०००००००००००००००
88 देशविगु०888 1888) प्रदेशाः888/ ०००००००००००००० ०००००००००००००० ०००००००००००० ००००००००००००० सम्य० प्रत्यगु००
श्रे० प्रदेशा: ०००००००००००० ०००००००००००/ bo००००००००० (प्ररुपणा उर्ध्वमुखीकार्या)
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्कृष्टप्रदेशोदयस्वामित्वं, जघन्यप्रदेशोदय
कर्मप्रकृतिः
.
॥१०॥
13 श्रेणयः । तद्यथा-सम्योपामित्वप्रतिपादनार्थ संभवन्तीर्गुणश्रेणीः स
CASSONSGE
(मलय०)-कृता साधनादिप्ररूपणा । सम्प्रति खामित्वमभिधानीयम् । तच्च द्विधा-उत्कृष्टप्रदेशोदयस्वामित्वं, जघन्यप्रदेशोदय-12 स्वामित्वं च । तत्रोत्कृष्टप्रदेशोदयस्वामित्वप्रतिपादनार्थ संभवन्तीर्गुणश्रेणीः सर्वा अपि प्ररूपयति-'सम्मत्तुप्प'इत्यादि । इहैकादश गुण- उदयः श्रेणयः । तद्यथा-सम्यक्त्वोत्पादे प्रथमा । द्वितीया 'श्रावके-देशविरते । तृतीया विरते-सर्वविरते प्रमत्तेऽप्रमत्ते च । चतुर्थी संयोजना-1
एकादशग
णश्रेणयः नामनन्तानुबन्धिनां विसंयोजने । पश्चमी दर्शनमोहनीयत्रितयक्षपणे। षष्ठी चारित्रमोहनीयोपशमके । सप्तमी उपशान्तमोहनीये । अष्टमी मोहनीयक्षपके। नवमी क्षीणमोहे। दशमी सयोगिकेवलिनि । अयोगिकेवलिनि त्वेकादशीति । 'असंखगुणसेढी उदउ' तिसर्वस्तोकं सम्यक्त्वोत्पादगुणश्रेण्यां दलिकम् । ततोऽपि देशविरतिगुणश्रेण्यामसंख्येयगुणम् , ततोऽपि सर्वविरतिगुणश्रेण्यामसंख्येयगुणम् । एवं तावद्वाच्यं यावदयोगिकेवलिगुणश्रेण्यां दलिकमसंख्येयगुणम् , तस्मात् प्रदेशोदयमप्याश्रित्य एता गुणश्रेणयो यथाक्रममसंख्येय-1 गुणा वक्तव्याः। 'तविवरीओ कालो संखिजगुणसेटिं'त्ति-सर्वास्वप्येतासु गुणश्रेणिषु कालस्तद्विपरीत उदयविपरीतः संख्येयगुणश्रेण्या। तद्यथा-अयोगिकेवलिगुणश्रेणिकालः सर्वस्तोकः । सयोगिकेवलिगुणश्रेणिकालः संख्येयगुणः । ततोऽपि क्षीणमोहगुणश्रेणिकालः संख्येयगुणः । एवं तावद्वाच्यं यावत्सम्यक्त्वोत्पादगुणश्रेणिकालः संख्येयगुणः । स्थापना । एषा सम्यक्त्वोत्पादगुणश्रेणिः पुनयथोत्तरमसं-| ख्येयगुणदलिकाः कालतश्च संख्येयगुणहीनाः उपरिष्टाच्च पृथक्त्वेन यथोत्तरं विशाला विशालतराः। अथोच्येत-कथं दलिकं यथो|त्तरमसंख्येयगुणं प्राप्यते ? उच्यते-सम्यक्त्वं झुत्पादयन् मिथ्यादृष्टिर्भवति, ततस्तस्य स्तोकं गुणश्रेणिदलिकम् । सम्यक्त्वोत्पत्तौ सत्यां पुनः प्राक्तनगुणश्रेण्यपेक्षयाऽसंख्येयगुणदलिका गुणश्रेणिः, विशुद्धत्वात् । ततो देशविरतस्य गुणश्रेणिरसंख्येयगुणदलिका, सम्यग्ड-२
॥१०॥ टयपेक्षया देशविरतस्यातिविशुद्धत्वात् । ततोऽपि सर्वविरतस्य गुणश्रेणिरसंख्येयगुणदलिका, देशविरतात्सर्वविरतस्य विशुद्धतरत्वात् ।
For Private and Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kalassagarsuri Gyanmandir
CDRODOD
सेढीकालो संखेजगुणो। ठवणाए एसा पढमा, सेसातो एत्तो उच्चत्तेण संखेनगुणहीणातो संखेजगुणहीणातो, उवरि पोहब्वेण (पोग्गलेण) विसालातो विसालयराओ कायब्बाओ, जाब अजोगिस्स। 8वणा। कहं असंखेजगुणं दलिय ? भण्णइ-संमत्तं उप्पाएतो मिच्छदिट्ठी सो कम्मदव्वं थोवं खवेति, संमत्तनिमित्त [संमत्त]पडिवन्नतातो असंखेजगुणा गुणसेढी भवति । ततो देसविरयस्स गुणसेढी असंखेज्जगुणा देसोवरमत्तातो। ततो संजयगुण| सेढी असंखेजगुणा सव्वोवरमत्तातो । अणंताणुबंधि विसंजोयणागुणसेढी असंखेनगुणा हेहिल्लाण तिण्हं अणंताणुबंधिणो खवेंताण, तत्थ संजयपडुच्चतिकरणसहितो अणंताणुबंधिणो खवेतित्ति काउं। ततो दसणमोहखवगसेढी असंखेजगुणा, जेणं अणंताणुबंधिणो खवेत्तु विसुद्धतरो दंसणतिगं खवेति । एए सव्वे असेढिगया लन्भति।। कसाउवसामगस्स गुणसेढी असंखेज़गुणा, जेण सेढिपडिवन्ना समते समते अणंतगुणाए विसोहिए वति । उवसंतगुणसेढी असंखेजगुणा जेण मोहस्स सब्वोवसमे वट्टमाणो। ततो विसुद्धयरो खवगगुणसेढी,.संजएण उव-| संतातो खवगो विसुद्धयरो । खीणमोहगुणसेढी असंखेजगुणा, जेण मोहसव्वक्खए वद्दमाणो अचंतविसुद्धो। सजोगिकेवली गुणसेढी असंखेजगुणा, घातिकमापगमत्तातो। अजोगिकेवली गुणसेढी असंखेजगुणा, सव्वद्वितितोवणाते लद्धमिति काउं॥८-९॥
RECDOHOSDEODODecs
For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
कर्मप्रकृतिः
उदय: | गोगुण
॥११॥
सम्यक्त्वमुत्पादयन्मिथ्यादृष्टिर्भवति, ततस्तस्य मन्दविशुद्धिकत्वात्स्तोकं गुणश्रेणिदलिकं, सम्यक्त्वोत्पत्तौ सत्यां पुनर्विशुद्धत्वात्माक्तनगुणश्रेण्यपेक्षयाऽसंख्येयगुणदलिका गुणश्रेणिः। ततो देशविरतस्य गुणश्रेणिरसंख्येयगुणदलिका, सम्यग्दृष्टथपेक्षया देशविरतस्यातिवि-२ शुद्धत्वात् । ततोऽपि सर्वविरतस्य गुणश्रेणिरसंख्येयगुणदलिका, देशविरतात्सर्वविरतस्य विशुद्धतरत्वात् । ततोऽपि संयतस्य सतोऽन-13
श्रेणयः न्तानुबन्धिनां विसंयोजने गुणश्रेणिरसंख्येयगुणदलिका, तस्यातिविशुद्धतरत्वात् । एवमुत्तरोत्तरविशुद्धिप्रकर्षवशाद्यथोत्तरमसंख्येयगुणदलिकता भावनीया । यथाक्रमं विशुद्धिप्रकर्षादेव क्रमशः संख्येयगुणहीनान्तर्मुहुर्त्तवेद्यास्वेतासु जीवाः क्रमेणासंख्यगुणनिर्जरा उच्यन्ते॥
गुणसेढीणं परूवणा कया । इयाणि का गुणसेढी काते गतीते भवतीतं निरूवणत्थं भण्णतितिन्नि विपढमिल्लाओ मिच्छत्तगए वि होज्ज अन्नभवे । पगयं तु गुणियकम्मे, गुणसेढीसीसगाणुदये ॥१०॥
(चू०) तिन्नि वि पढमिल्लाओ मिच्छत्तगए वि हुन अन्नभवेत्ति-संमनुप्पादगुणसेढी देसविरयगुणसेढी अहापमत्तसंजयगुणसेढी य एया तिन्निवि पढमिल्लीओ गुणसेढीतो 'मिच्छत्तगए वि होज अन्नभवेत्ति-मिच्छत्तं गंतूण अप्पसत्थं मरणेण मओ गुणसेढिरतियदलिय परभवगतो वि किंचिकालं वेतिजा । सेसासु गुणसेढीसु खीणासु केसि व अपसत्यमरणं होजा, अज्झीणे णत्थि । 'पगयं तु गुणियकम्मे गुणसेढीसीसगाणुदए'त्ति-उकोसपदेसुदयसामित्ते गुणियकम्मंसिगेण गुणसेढीसीसोदए वद्यमाणेणं अहिगारो॥१०॥
(मलय०)-संप्रति का गुणश्रेणिः कस्यां गतौ प्राप्यत इत्येतन्निरूपणार्थमाह-'तिन्नित्ति-आधास्तिस्रो गुणश्रेणयः सम्यक्त्वोत्पाददेशविरतिसर्वविरतिनिमित्ता झटित्येव मिथ्यात्वं गतस्य अप्रशस्तेन च मरणेन झटित्येव मृतस्य अन्यभवे नारकादिरूपपरभवे कि
DDBaka SEASE
For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Achan
Shri Kailassagarsuri Gyanmandir
चित्कालमुदयमाश्रित्य प्राप्यन्ते। शेषास्तु गुणश्रेणयः परभवे नारकादिरूपे न प्राप्यन्ते । नारकादिभवो हि अप्रशस्तमरणेन प्राप्यते । न
च शेषासु गुणश्रेणिषु सतीष्वप्रशस्तमरणसंभवः, किंतु क्षीणास्वेव । तथा चोक्तं-"झत्ति गुणाओ पडिए मिच्छतगयम्मि आइमा तिन्नि । | लम्भंति न सेसाओ, जं झीणासु असुभमरणं" ॥ तथा प्रकृतमत्र उत्कृष्टप्रदेशोदयस्वामित्वे गुणितकर्माशेन गुणश्रेणीशिरसामुदये १७ वर्तमानेन ॥१०॥ । (उ०)-अथ का गुणश्रेणिः कस्यां गतौ प्राप्यत इत्येतन्निरूरूपयिषुराह-आद्यास्तिस्रो गुणश्रेणयः सम्यक्त्वोत्पाददेशविरतिसर्वविर तिनिमित्ता झटित्येव मिथ्यात्वं गतस्याप्रशस्तमरणेन च झटित्येव मृतस्यान्यभवेऽपि नारकादिरूपपरभवेऽपि किञ्चित्कालमुदयमाश्रित्य | भवेयुः । शेषास्तु गुणश्रेणयो नारकादिरूपपरभवे न प्राप्यन्ते, नारकादिभवप्राप्तेरप्रशस्तमरणेनैव संभवात् , न च शेषासु गुणश्रेणिषु
सतीष्वप्रशस्तमरणसंभवः किं तु क्षीणास्वेव। तथा चोक्तं चन्द्रर्षिपूज्यैः पञ्चसंग्रहे-“जत्ति गुणाओ पडिए मिच्छत्तगयम्मि आइमा तिन्नि । | लब्भन्ति न सेसाओ जं झीणासु असुभमरणं" ॥ तथाऽत्र तूत्कृष्टप्रदेशोदयस्वामित्वे प्रकृतं गुणितकाशेन गुणश्रेणीशिरसामुदये वर्तमानेन ॥१०॥
आवरणविग्घमोहाण, जिणोदइयाण वावि नियगंते । लहुखवणाए ओही-णणोहिलद्धिस्स उक्कस्तो ॥११॥ | (चू०)-'आवरणविग्घमोहाण जिणोदइयाण वा वि नियगंते लहुखवणाए'त्ति-णाणतरायदसगं दसणचउक्त एएसिं चउद्दसण्हं कम्माणं गुणियकमंसिगो मणुस्सोलहुखवणाए'त्ति-लहुमेव खवणाते अन्भुहितो । कही भण्णइअट्ठवरिसगो संजमं पडिवन्नो ततो अंतोमुहत्तेण खवणाए अन्भुहितोतस्स छउमत्थचरिमसमते गुणसेढीसीसए
दEIODEkkc
For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उदयः
G
कर्मप्रकृतिः
| वटमाणस्स उक्कोसपदेसुदतो। 'ओहीणणोहिलद्धिस्स उक्कस्सो'त्ति-ओहिदुगस्स जस्स ओहिणाणलद्धी पत्थि तस्सुक्कोसगो पदेसुदतो भवति, ओहिनाणं उप्पाएतस्स बहुगा पोग्गला खिजंतित्ति काउं, लहुखवग
ग्गहणं चिरं अच्छंतस्स पोग्गला खिजंतित्ति।'मोहाणं'ति-संमत्तस्स चउण्हं संजलणाणं तिण्हं वेयाणं तेसिं अट्ठ- उत्कृष्टप्रदे॥१२॥ पहं खवगस्स गुणियकंमंसिगस्स अप्पप्पणो उदयचरिमसमते वट्टमाणस्स उक्कोसतो पदेसुदओ। 'जिणोदयि
शोदय
स्वामित्वं गाण वा वित्ति-उरालियसत्तगतेजतिगसत्तगछसंहाणपढमसंघयणं यन्नादी वीसा अगुरुलहुगउवघाय (पराघाय) विहायगतिदुगं.पत्तेयं थिराथिरसुभासुभणिमिणमिति एएसि बावन्नाए कम्माणं गुणियकमंसिगस्स सजोगिकेवलिचरिमसमए वट्टमाणस्स उक्कोसतो पदेसुदओ। वेयणियमणुयगतिमणुयाउपंचेंदियजातितसबायरपज्ज-1Y त्तगसुभगआएज्जजसकित्तितित्थकरणामउच्चागोयाणं एएसिं बारसण्हं कम्माणं अजोगिचरिमसमते उक्कोसओ पदेसुदतो, णियग्गंतसदो लखवणासहो य सव्वेसि सामन्नं अप्पप्पणो अंते गुणसेढी सीसं ति काउं अंतग्गहणे ॥११॥
(मलय०)-'आवरण'त्ति-आवरणं-पञ्चप्रकारं ज्ञानावरणं, चतुष्प्रकारं दर्शनारणं, 'विग्घत्ति पञ्चप्रकारमन्तरायं । एतासां चतुर्दशप्रक | तीनां लघुक्षपणया शीघ्रक्षपणार्थ, अभ्युद्यतस्य । द्विविधा हि क्षपणा-लघुक्षपणा, चिरक्षपणा च । तत्र योऽष्टवार्षिक एव सप्तमासाभ्य
|धिकः संयम प्रतिपन्नः, तत्पतिपयनन्तरं चान्तर्मुहूर्तेन क्षपकश्रेणिमारभते, तस्य या क्षपणा सा लघुक्षपणा । यस्तु प्रभूतेन कालेन IX| संयम प्रतिपद्यते । संयमप्रतिपत्तेरप्यूध्वं प्रभूतेन कालेन क्षपकश्रेणिमारभते, तस्य या क्षपणा सा चिरक्षपणा। तया च प्रभूताः पुद्गलाः
GORGEOG
SACROSSDIO
॥१२॥
For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ततोऽपि संयतस्यानन्तानुबन्धिनां विसंयोजने गुणश्रेणिरसंख्येयगुणदलिका, तस्यातिविशुद्धतरत्वात् । एवमुत्तरोत्तरविशुद्धिप्रकर्षवशाद्यथोतरमसंख्येयगुणदलिका भावनीया ॥८-९ ॥
( उ० ) - कृता साद्यनादिप्ररूपणा । अथ स्वामित्वमभिधेयं । तच्च द्विधा - उत्कृष्ट प्रदेशोदयखामित्वं, जघन्य प्रदेशोदयस्वामित्वं च । तत्रोत्कृष्ट प्रदेशोदयं ( प्रदेशोदयस्वामित्वं ) प्रतिपिपादयिषुस्तदौपयिकीः संभवतीर्गुणश्रेणीः सर्वा अपि निरूपयति- इहैकादश गुणश्रेणयः । तद्यथा - सम्यक्त्वोत्पादे प्रथमा गुणश्रेणिः १ । द्वितीया श्रावके देशविरते २ । तृतीया विरते सर्वविरते प्रमत्तेऽप्रमत्ते च ३ । चतुर्थी संयोजनाविनाशेऽनन्तानुबन्धिनां विसंयोजने ४ । पश्चमी दर्शनमोहनीयत्रितयक्षपके ५ । षष्ठी चारित्रमोहनीयोपशम के ६ । सप्तमी उपशान्तमोहे ७ । अष्टमी मोहनीयक्षपके ८ । नवमी क्षीणमोहे ९ । दशमी सयोगिकेवलिनि १० । एकादशी त्वयोगिकेवलिनीति ११ । अत्र यथोत्तरं प्रदेशतः श्रेणिरसङ्घयेयगुणा । तथाहि सर्वस्तोकं सम्यक्त्वोत्पादगुणश्रेण्यां दलिकं, ततोऽपि देशविरतिगुणश्रेण्यामसङ्ख्येयगुणं, ततोऽपि सर्वविरतिगुणश्रेण्यामसंख्येयगुणं, एवं तावद्वाच्यं यावदयोगिकेवलिगुणश्रेण्यां दलिकमसंख्येयगुणम् । अत एवो दयः प्रदेशोदयोऽप्येतासु गुणश्रेणिषु यथोत्तरमसंख्येयगुणो वाच्यः । तथा सर्वास्वप्येतासु गुणश्रेणिषु कालस्तद्विपरीतः - उदयक्रम विपरीतः 'संखेञ्जगुणसेटि' त्ति-संख्येयगुणश्रेण्या वाच्यः । तथाहि - अयोगिकेवलिगुण श्रेणिकालः सर्वस्तोकः, ततः सयोगिकेवलिगुणश्रे णिकाल: संख्येयगुणः, ततोऽपि क्षीण मोहगुण श्रेणिकाल: संख्येयगुणः, एवं तावत्पश्चानुपूर्व्या वक्तव्यं यावत्सम्यक्त्वोत्पादगुणश्रेणिकालः संख्येयगुणः । स्थापना । एषा सम्यक्त्वोत्पादगुणश्रेणिः शेषाश्च यथोत्तरमसंख्येयगुणदलिकाः कालतश्च संख्येयगुणहीना उपरिष्टाच्च पृथुत्वेन यथोत्तरं विशाला विशालतरा हृदि व्यवस्थाप्य भावनीयाः । स्यादेतत् कथं दलिकं यथोत्तरमसंख्येयगुणं प्राप्यते ? उच्यते
For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१३॥
GOSSEDIC
वासमनुभूय संयम प्रतिपद्यते, संयमप्रतिपत्तेरप्यूर्व प्रभूतेन कालेन क्षपकश्रेणिं करोति तस्य या क्षपणा सा चिरक्षपणा । तया च बहवः | पुद्गलाः परिशटन्ति, स्तोका एव चावशिष्यन्ते,ततो न तयोरुत्कृष्टः प्रदेशोदयो लभ्यते, ततो लघुक्षपणयाऽभ्युस्थितस्येत्युक्तम्। अत्र चार्य
उदयः विशेषो ज्ञेयः-अवध्योरवधिज्ञानावरणावधिदर्शनावरणयोरनवधिलब्धिकस्यावधिलब्धिरहितस्य लघुक्षपणयाऽभ्युत्थितस्योत्कृष्टः प्रदेशो.
उत्कृष्टप्रदयः । अवधिज्ञानं ह्युत्पादयतो बहवः पुद्गलाः परिक्षीयन्ते ततो नावधियुक्तस्योत्कृष्ट प्रदेशोदयलाभ इत्यनवधिलब्धिकस्येत्युक्तम् । तथा
देशोदयमोहानां-मोहनीयप्रकृतीनां सम्यक्त्वमोहनीयसंज्वलनचतुष्टयवेदत्रयरूपाणामष्टानां लघुक्षपणयोस्थितस्य गुणितकमांशस्य क्षपकस्य
स्वामित्वम् स्वस्वोदयचरमसमये उत्कृष्टः प्रदेशोदयः । तथा जिने केवलिन्युदयो यासां ता जिनोदयिकास्तासु मध्ये औदारिकसप्तकतैजससप्तक| संस्थानषट्कप्रथमसंहननवर्णादिविंशतिपराघातोपघातागुरुलघुविहायोगतिद्विकप्रत्येकस्थिरास्थिरशुभाशुभनिर्माणरूपाणां द्विपञ्चाशत्प्रक| तीनां गुणितकमांशस्य सयोगिकेवलिगुणस्थानकचरमसमये उत्कृष्टः प्रदेशोदयः । सुस्वरदुःस्वरयोः स्वरनिरोधकाले, उच्छ्वासनाम्न
उच्छ्वास निरोधकाले, तथाऽन्यतरवेदनीयमनुष्यगतिमनुष्यायुःपञ्चन्द्रियजातित्रसबादरपर्याप्तसुभगादेययश कीर्तितीर्थकरोच्चर्गोत्राणां द्वाद| शमकृतीनां गुणितकाशस्यायोगिकेवलिनश्चरमसमये उत्कृष्टः प्रदेशोदयः ॥११॥ | उवसंतपढमगुणसेढीए निद्दादुगस्त तस्सेव । पावइ सीसगमुदयं ति जायदेवस्स सुरनवगे ॥१२॥ ___ (चू०)-'उवसंतपढमगुणसेढीए निहादुगरसत्ति-उवसंतकसायस्स अप्पप्पणो गुणसेढीए सीसे वट्टमाणस्स निद्दापयलाणं उक्कोसपदेसुदतो, 'तस्सेव पावति सीसगमुदयं ति जायदेवस्स सुरणवगेत्ति-तस्सेव उवसंतस्स, १५ ॥१३॥ पावति सीसगमुदयं ति अप्पप्पणो पढमगुणसेढीए सीसगं से काले पावतित्ति, जायदेवस्सत्ति उप्पन्नदेवस्स सुरन
दलदलदल
For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वगेत्ति वे उव्वियसत्तगं देवगतिदेवाणुपुथ्वीगं उक्कोसतो पएसउदओ ॥ १२॥
(मलय ० ) – 'उवसंत 'त्ति - उपशान्तकषाय स्यात्मीयप्रथमगुणश्रेणीशिरसि वर्तमानस्य गुणितकमांशस्य निद्राद्विकस्य-निद्राप्रचलयोरुत्कृष्टः प्रदेशोदयः । तथा तस्यैवोपशान्तकषायस्यात्मीयप्रथमगुणश्रेणी शिर्षकोदय मनन्तरसमये प्राप्स्यतीति तस्मिन् पाश्चात्ये समये जातदेवस्य ततः स्वप्रथमगुणश्रेणीशिरसि वर्तमानस्य सुरनत्रकस्य - वैक्रिय सप्तकदेवद्विकरूपस्योत्कृष्टः प्रदेशोदयः ॥१२॥
( 30 ) - उपशान्तकषायस्य स्वप्रथमगुणश्रेणीशिरसि वर्तमानस्य गुणितकर्माशस्य निद्राद्विकस्य निद्राप्रचलालक्षणस्योत्कृष्टः प्रदेशोदयः । तथा तस्यैवोपशान्तकषायस्य 'पावइ' त्ति-प्राप्स्यति, 'सीसगमुदयं ति' मकारो लाक्षणिकः, स्वप्रथमगुणश्रेणीशीर्ष को दयं यदव्यवहितोत्तरसमये तत्समय इत्यर्थः, जातदेवस्य देवत्वेनोत्पन्नस्य, स्वप्रथमगुणश्रेणीशिरसि वर्तमानस्य सुरनवकस्य वैक्रिय सप्तकदेवद्विकरूपस्योत्कृष्टः प्रदेशोदयः ॥ १२ ॥ मिच्छत्तमीसणताणुबंधिअसमत्तथीणगिद्धीणं । तिरिउदयगताण य बिइया तझ्या य गुणसेढी ॥१३॥
( ० ) - 'मिच्छत्तमीसणंताणुबंधिअसमत्तश्रीणगिद्धिणं तिरिउदगंताण य बितिया ततिया य गुणसेढी'ति । मिच्छत्तमीस अणंताणुबंधीणं थीणगिद्वितिग एएसिं कंमाणं बितिया ततिया य गुणसेढीत्ति देसविरयगुणसेढी संजयगुणसेढी य, कहं १ भण्णइ - देसविरएण गुणसेढी कया पुणो सो वेव संजमं पडिवन्नो पुणो संजमं पडुच संजयगुणसेढी देसविरयगुणसेढीए उबरि कया, दोन्हं पि गुणसेढीसीसगाई एत्थ जंभि समए मिलिताणि, ठवणा, तत्थ दलियं सव्वबहुयं हेडुवरि थोवं, ततो मिच्छत्तं गयस्स मिच्छत्त अनंताणुबंधीणं तस्स देसविरतिवि
For Private and Personal Use Only
45205
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उदय: उत्कृष्टप्रदेशोदयस्वामित्वं
| रतिगुणसेढीणं सीसगाति(ग)पत्तस्स उक्कोसो पदेसुदओ। सम्मामिच्छत्तस्स सम्मामिच्छत्तगयस्स गुणसेढीणं कर्मप्रकृतिः सीसे वहमाणस्स उक्कोसो पदेसुदतो थीणगिद्वितिगस्स मिच्छत्तं गयस्स अगयस्स वा, पमत्तसंजते वि लन्भ
| तित्ति वयणातो। 'तिरिउदएगंताण यनि-एगिदियबितिचउजातीते थावरसुहमसाहारणाणि एयाणि सत्त एगंत. ॥१४॥
| तिरियग्गहणेण गहियाणि, अपज्जत्तगणामाए य, एएसिं अट्ठण्ड कम्माणं जहा मिच्छत्तस्स भणितो तहा भाणिलायब्यो । नवरि मिच्छत्तं गंतण मरित्तु तं नामधियगेसु उप्पन्नस्स देसविरयविरतीगुणसढीसीसगे वट्टमाणस्स
उक्कोसो पदेसुदतो ॥१३॥ __(मलय०) 'मिच्छत्त'ति-इह केनचिद्देशविरतेन सता देशविरतिप्रत्यया गुणश्रेणिः कृता । ततः स संयम प्रतिपन्नः। ततः संय| मप्रत्यया गुणश्रेणिः कृता । ततो यस्मिन् काले द्वयोरपि गुणश्रेण्योः शिरसी एकत्र मिलिते तस्मिन् काले वर्तमानो गुणितकर्माशः कश्चिन्मिथ्यात्वं प्रतिपद्यते तस्य तदा मिथ्यात्वानन्तानुबन्धिनामुत्कृष्टः प्रदेशोदयः। यदि पुनः सम्यग्मिथ्यात्वं प्रतिपन्नस्तहिं सम्यनिध्यात्वस्य । स्त्यानदित्रिकस्य पुनर्मिथ्यात्वं गतस्याऽगतस्य वा उत्कृष्टः प्रदेशोदयो वाच्यः, यतः स्त्यानदित्रिकस्य प्रमत्तसंयतेऽप्युदयः प्राप्यते । तथा तिर्यक्ष्वेव उदय एकान्तेन यासां तास्तिर्यगुदयकान्ताः-एकद्वित्रिचतुरिन्द्रियजातिस्थावरसूक्ष्मसाधारणनामान स्तासां, अपर्याप्तनाम्नश्च, तिर्यग्भवप्राप्तौ सत्यां देशविरतिसर्वविरतिगुणश्रेणीशिरसोरेकत्र योगे वर्तमानस्य मिथ्यादृष्टेः स्वस्वोदये वर्त-15 मानस्योत्कृष्टः प्रदेशोदयः ॥१३॥ (उ०)-मिथ्यात्वमिश्रानन्तानुबन्धिनां 'असमत्त' ति-अपर्याप्तकनाम्नः स्त्यानगृद्धित्रिकस्य तथा तिर्यक्ष्वेवोदय एकान्तेन |
"
SODDRODE
EHOROSC
॥१४॥
For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
CODEODKhaek
| परिसटन्ति, स्तोका एव च शेषीभवन्ति, ततो न तया उत्कृष्टः प्रदेशोदयो लभ्यते, तत उक्तं लघुक्षपणयाऽभ्युत्थितस्येति । तस्य |
गुणितकाशस्य क्षीणमोहगुणस्थानकचरमसमये गुणश्रेणीशिरसि वर्तमानस्योत्कृष्टः प्रदेशोदयो भवति । नवरं 'ओहीणाणोहिलद्धिस्स' |त्ति-अवध्योरवधिज्ञानावरणावधिदर्शनावरणयोरनवधिलब्धिकस्यावधिलब्धिरहितस्य क्षपणायोत्थितस्योत्कृष्टः प्रदेशोदयो वाच्यः । १५ अवधिज्ञानं धुत्पादयतो बहवः पुद्गलाः परिसटन्ति-क्षीयन्ते ततो नावधियुक्तस्योत्कृष्टप्रदेशोदयलाभ इत्यनवधिलब्धियुक्तस्येत्युक्तम्।
तथा मोहानां-मोहनीयप्रकृतीनां सम्यक्त्वसंज्वलनचतुष्टयवेदत्रयाख्यानामष्टानां गुणितकांशस्य क्षपकस्य स्वस्वोदयचरमसमये उत्कृष्टः प्रदेशोदयः। तथा जिने केवलिनि उदयो यासां ताजिनोदयिकास्तासां मध्ये औदारिकसप्तकतैजससप्तकसंस्थानषद्कप्रथमसंहननवर्णादिविंशतिपराघातोपघातागुरुलघुविहायोगतिद्विकप्रत्येकस्थिरास्थिरशुभाशुभनिर्माणरूपाणां द्विपञ्चाशत्प्रकृतीनां गुणितकमांशस्य सयोगि| केवलिगुणस्थानकचरमसमये उत्कृष्टः प्रदेशोदयः । सुस्वरदुःस्वरयोः स्वरनिरोधकाले, उच्छ्वासनाम्नः पुनरुज्कासनिरोधकाले, तथा|ऽन्यतरवेदनीयमनुष्यगतिमनुष्यायुःपञ्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययशःकीर्तितीर्थकरोच्चैर्गोत्राणां द्वादशप्रकृतीनां गुणितकाशस्त्रायोगिकेवलिनश्चरमसमये उत्कृष्टः प्रदेशोदयः ॥११॥
(उ०)-उत्कृष्टप्रदेशोदयस्वामित्व एव विवेकमाह-आवरणस्य पञ्चप्रकारस्य ज्ञानावरणस्य चतुष्प्रकारस्य च दर्शनावरणस्य विघ्नस्य पञ्चप्रकारस्यान्तरायस्य सर्वसंख्ययाऽऽसां चतुर्दशप्रकृतीनां लघुक्षपणयाऽम्युत्थितस्य तस्य गुणितकाशस्य क्षीणमोहगुणस्थानकचरमसमये गुणश्रेणीशिरसि वर्तमानस्योत्कृष्टः प्रदेशोदयः । इह द्विधा क्षपणा--लघुक्षपणा चिरक्षपणा च । तत्र योऽष्टवार्षिक एव सप्तमासाभ्यधिकः संयम प्रतिपन्नस्तत्प्रतिपच्यनन्तरं चान्तर्मुहूर्तेन क्षपकश्रेणिमारभते तस्य या क्षषणा सा लघुक्षपणा । यस्तु प्रभूतकालं गृह-१५
OakalDRDO
For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः
॥१५॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालं कृत्वा देवो जातः, तस्य देवस्योत्पश्यनन्तरमन्तर्मुहूर्तात्परतो गुणश्रेणीशिरसि वर्तमानस्याप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टक| वेद त्रिकवर्जपट्नो कषायाणामुत्कृष्टः प्रदेशोदयः ||१४||
( उ० ) - इह कस्यचिदुपशमश्रेणिं प्रतिपन्नस्यान्तरकरणं भविष्यति यदनन्तरसमये इति 'तं'ति तस्मिन् पाश्चात्य समये जातदेवस्य देवत्वेनोत्पन्नस्योत्पच्यनन्तरमन्तर्मुहूर्तात्परतो गुणश्रेणिशिरसि वर्तमानस्याप्रत्याख्यानप्रत्याख्यानावरणाख्यानामष्टानां कपायाणां वेदत्रयवर्जानां पण्णां च नोकषायाणामुत्कृष्टः प्रदेशोदयः । इहान्तर्मुहूर्त्तात्परत एव गुणश्रेणीशिरः प्राप्यत इति 'जायदेवस्स तं मुहुत्तेतो' इत्युक्तम् ॥ १४ ॥
हस्सठिइं बंधित्ता अद्धाजोगाइटिइनिसेगाणं । उक्कस्सपए पढमोदयम्मि सुरनारगाऊणं ॥ १५॥
( ० ) - 'हस्सट्टिई ' जहन्नट्ठिति बंधित्ता 'अद्वाजोगादिट्टितिणिसेगाणं उक्कस्सपएस' त्ति उनको सियाए आउ गबंधगद्धाए उक्कोसिएणं जोएणं 'आदिट्ठितिणिसेगं ति पढमट्टितिए बहुगा पोग्गला णिक्खिवृति, 'उक्कस्सपए' त्ति-तिरहं पि अद्धाजोगादीणं पत्तेयं पत्तेयं उक्कोससद्दो भाणियव्वो । एएण विहिणा नारयदेवाउयं च बंधित्ता कालयस्स 'पदमोदयंनि सुरनारयाऊणं ति पढमसमए वेइतस्स देवनेरइयाउगाणं उक्कोसपदेसुदतो ||१५||
(मलय०)———हस्सठिइ’त्ति । ‘अद्धा'-बन्धकालः, 'योगो' - मनोवाक्कायनिमित्तं वीर्यम्, आदिस्थितिः - प्रथमा स्थितिः, तस्यां दलिकनिक्षेपः आदिस्थितिदलिकनिक्षेपः, एतेषामुत्कुष्टे पदे सति, किमुक्तं भवति । उत्कृष्टेन बन्धकालेन उत्कृष्टे योगे वर्तमानो 'स्वां' जघन्यां स्थितिं बद्धा, प्रथमस्थितौ च दलिकनिक्षेपमुत्कृष्टं कृत्वा मृतः सन् देवो नारको वा जातः, तस्य 'प्रथमोदये' - प्रथमस्थित्युदये वर्त
For Private and Personal Use Only
Myca4a6
उदयः उत्कृष्टप्र देशोदय स्वामित्वम्
।।१५।।
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
मानस्य देवस्य देवायुपो नारकस्य नारकायुष उत्कृष्ट प्रदेशोदयः ॥१५॥
(उ०) अद्धा बन्धकालः, योगो मनोवाकायनिमित्तं वीर्य, आदिस्थितौ प्रथमस्थितौ निषेको दलिकनिक्षेपः, एतेषामुत्कृष्टपदे सति । किमुक्तं भवति ? उत्कृष्टेन बन्धकालेनोत्कृष्ट योगे वर्तमानो इखां जघन्यां स्थिति बद्ध्वा प्रथमस्थितौ चोत्कृष्टं दलिकनिक्षेपं कृत्वा मृतः सन् देवो नारको वा यो जातस्तस्य प्रथमोदये-प्रथमस्थित्युदये वर्तमानस्य देवस्य देवायुषो नारकस्य च नारकायुष उत्कृष्टः प्रदेशोदयः ॥ १५ ॥ अद्धाजोगुक्कोसो बंधित्ता भोगभूमिगेसु लहुँ। सव्वप्पजीवियं वज्जइत्तु ओवटिया दोण्हं ॥१६॥
(चू०)-अद्वाते उक्कस्सिगाते आउगबंधगद्धाते जोगुक्कस्सेत्ति उक्कस्सगेण जोगेण मणुयतिरियायुगं| |बंधित्ता ततो कालं करेउं 'भोगभूमिगेसु'त्ति-तिरिएसु वा मणुएसु वा तिपलिओवमद्वितितेसु उववण्णो। 'लहुं सबप्पजीवियं बजति'त्ति-ततोलहुंचेव सव्वप्पजीवियंति अंतोमुहुत्तं, अंतोमुहत्तुणं सेसं सव्वं ओवडियं 'दोण्ह' ति-तिरियमणुयाउगाणं, जं समयं ओवहिजमाणा ओवहिता ताहे दोण्हवि उक्कोसतो पदेसुदओ भवति ॥१६॥ ___(मलय०)-'अद्ध'त्ति-उत्कृष्टे बन्धकाले उत्कृष्टे च योगे वर्तमानो भोगभूमिगेषु तिर्यक्षु मनुष्येषु वा विषये कश्चित्तिर्यगायुः कश्चिन्मनुष्यायुः उत्कृष्टं त्रिपल्योपमस्थितिकं बद्धा, लघु शीघ्रं च मृत्वा त्रिपल्योपमायुष्केष्वेकस्तियक्ष्वपरो मनुष्येषु मध्ये समु त्पन्नः, तत्र च सर्वाल्पजीवितमन्तर्मुहुर्तप्रमाणं वर्जयित्वाऽन्तर्मुहूर्तमेकं धृत्वेत्यर्थः, शेषमशेषमपि स्वस्वायुरपवर्तयतः, ततोऽपवर्तनानन्तरं प्रथमसमये तयोस्तियअनुष्ययोर्यथासंख्यं तियानुध्यायुयोरुत्कृष्टः प्रदेशोदयः ।।१६।।
For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः
॥१६॥
G
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(उ०)—उत्कृष्टे बन्धकाले उत्कृष्टे च योगे वर्तमानो भोगभूमिगेषु तिर्यक्षु मनुष्येषु वा विषये कचित्तिर्यगायुः कश्चिच्च मनुष्यायुरुत्कृष्टं त्रिपल्योपमस्थितिकं बद्धा लघु शीघ्रं च मृत्वा त्रिपल्योपमायुष्केष्वेकस्तिर्यक्षु परो मनुष्येषु मध्ये समुत्पन्नः, तत्र च सर्वाल्पजीवितमन्तर्मुहूर्त्तप्रमाणं वर्जयित्वाऽन्तर्मुहूर्त्तमेकमायुस्तद्भवभोग्यत्वेन धृत्वेत्यर्थः, शेषमशेषमपि स्वखायुरपवर्त्तनाकरणेन तौ द्वावपत्रर्तयतः, ततोऽपवर्तनानन्तरप्रथमसमये तयोस्तिर्यङमनुष्ययोर्यथासंख्यं तिर्यङ्मनुष्यायुषोरुत्कृष्टः प्रदेशोदयः ॥ १६ ॥ दूभगणाएज्जाजसगइदुगअणुपुव्वितिगसनीयाणं । दंसणमोह क्खवणे देसविरइविरइगुणसेढी ॥१७॥
(चू० ) – दूभगअणाएजाजस कित्तिनिरयगतितिरियगति 'अणुपुब्वीतिगं' ति-देवाणुपुव्वीरहिया तिनि आणुपुव्वीतो णीयागोयाणं एएसि कम्माणं । असंजयसंमदिट्ठी दंसणमोहं खवेत्तुमादत्तो गुणसेडिं करेति, ततो सो चेव | देसविरतिं पडिवन्नो, ततो सो चेव विरतिं पडिवन्नो, एएसि तिन्ह चि गुणसेढीतो तंभि अत्थि, ततो करणपरिस| मत्तीते संकिलिट्ठो पुणो अविरतो जातो तस्स तिन्ह वि गुणसेढीणं सीसगसमागमे दूभग अणाएजअजसणीयागोयाणं एत्थ वि मणुसभवे उक्कोसो पदेसुदतो अहवा पुव्वं बद्धाउगो णिरयगतीते उप्पन्नो तस्स दुभगअणा| ते अजसनिरयदुगणीयागोयाणं उक्कोसतो पदेसुदतो तिण्हवि गुणसेढीणं सीसे वहमाणाणं । तिरियगतितिरियाणुपुव्वीणं सो चेव तिरिएसु उववण्णो तस्स वि तहेव उक्कोसओ पदेसुदतो। मणुयाणुपुब्बीते सो चेव मणुस्सेसु | उबवण्णो तस्स वि तहेव मणुयाणुपुञ्चीए उक्कोस पदेसुदतो ॥१७॥
(मलय ० ) - 'दूर्भाग 'ति । इहाविरत सम्यग्दृष्टिर्दर्शनमोहनी यत्रितयं क्षपयितुमभ्युद्यतो गुणश्रेणिं करोति । ततः स एव देशविरतिं
For Private and Personal Use Only
Kaakaas
उदयः उत्कृष्टप्र
देशोदयस्वामित्वं
॥१६॥
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
E-DISE
यासां तास्तिर्यगेकान्तोदयाः एकद्वित्रिचतुरिन्द्रियजातिस्थावरसूक्ष्मसाधारणाख्याः प्रकृतयस्तासां सर्वसङ्ख्यया सप्तदशप्रकृतीनां द्वितीया | तृतीया च गुणश्रेणियंदा शिरसा मिथो मिलति तदा तयोद्वयोर्गुणश्रेणीशिरसोरेकत्र योगे वर्तमानस्य मिथ्यादृष्टेः स्वस्वोदये उत्कृष्टः प्रदेशोदयः । इयमत्र भावना-इह केनचिद्देशविरतेन सता देशविरतिप्रत्यया गुणश्रेणिः कृता, ततः स संयम प्रतिपेदे, ततः संयमप्रत्यया गुणश्रेणिः कृता, ततो यस्मिन् काले द्वयोरपि गुणश्रेण्योः शिरसी एकत्र मिलिते तस्मिन् काले वर्तमानो गुणितकाशः कश्चिन्मिथ्यात्वं गतस्तदा तस्य मिथ्यात्वानन्तानुबन्धिनामुत्कृष्टः प्रदेशोदयः, यदि पुनः सम्यग्निथ्यात्वं गतस्तदा सम्यमिथ्यात्वस्य । स्त्यानचित्रिकस्य तु मिथ्यात्वं गतस्यागतस्य वोत्कृष्टः प्रदेशोदयो वाच्यः, प्रमत्तसंयतेऽपि तत्रयोदयः प्राप्यत इति कृत्वा । तिर्यगुदयकान्तानामपर्याप्तकनाम्नश्च प्राक् प्रवर्तितगुणश्रेणिद्वयस्य सम्यक्त्वादिगुणेभ्यः प्रतिपत्य मिथ्यात्वं गत्वाऽप्रशस्तमरणेन मृता तिर्यग्भवप्राप्तौ सत्यां देशविरतिसर्वविरतिगुणश्रेणीशिरसोरेकत्र योगे स्वखोदये यथायोगं वर्तमानम्योत्कृष्टः प्रदेशोदयः ।।१३।।
अंतरकरणं होहित्ति जायदेवस्स तं मुहुत्तंतो। अट्टण्हकसायाणं छण्डं पि य नोकप्तायाणं ॥१४॥ (०)-उवसमसेढी पडिवन्नस्स से य काले 'अंतरकरणं होहित्ति जायदेवस्स'त्ति उप्पन्नदेवस्स 'तं मुहत्तंतोंत्ति-कालगयसमयातो अंतोमुहुत्तं गंतृण, कहं ? भन्नइ-ततो कालं करेत्तु अंतोमुहुत्तेण गुणसेढीसीसपत्तस्स अप्पचक्खाणावरण४पच्चक्खाणावरणस्स४ वेयतिगवजाणं छण्हं णोकसायाणं एएसिं चोद्दसण्हं कमाणं अप्पप्पणो गुणसेढीसीसवमाणस्स उक्कोसपदेसुदओ ॥१४॥ (मलय०)-'अंतरकरण'ति-इह कश्चित् उपशमश्रेणिं प्रतिपन्नोऽनन्तरसमयेऽन्तरकरणं भविष्यतीति, 'तंति-तस्मिन् पाश्चात्ये समये
k:DCCES
ARC
For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
कर्मप्रकृतिः ॥१७॥
GODDEDICE
तीतिन्नित्ति-देसविरयगुणसेढी विरयगुणसेढी अर्णताणुबंधिउव्वलणगुणसेढीय देसविरतोसुविसुज्झंतो संजमं पडिवज्जति तस्स पढमा गुणसेढी, वितिया संजमं पडिवनस्स गुणसेढी, सो चेव विसुज्झतो अणंताणुबंधिणो | उदयः | विसंजोएति, तिन्नि वि पूरितातो ततियगुणसेढिए, तातो तिन्नि वि गुणसेढीतो काउंतिण्ह वि गुणसेढीणं सीसगे। उत्कृष्टप्र
देशोदयवट्टमाणस्स पंचण्हं संघयणाणं उक्कोसतो पदेसुदओ। 'आहारगउज्जोयाणुत्तरतणुअप्पमत्तस्स'त्ति-आहार-10
४ स्वामित्वम् | सत्तगउज्जोवाणं उत्तरवेउब्विए वद्यमाणो अपमत्तयं गतो तस्स पढमसेढीए सीसं पत्तस्स उक्कोसओ पदेसुदओ॥७ - (मलय०)–'संघयणत्ति । इह कश्चिन्मनुष्यो देशविरतिं प्रतिपन्नः, ततः स देशविरतिप्रत्ययां गुणश्रेणिं करोति । ततः स एव विशुद्धिप्रकर्षवशतः सर्वविरतिं प्रतिपन्नः, ततः सर्वविरतिप्रत्ययां गुणश्रेणिं करोति, ततः स एव तथाविधविशुद्धिवशादनन्तानुबन्धिनां विसंयोजनायोत्थितः, ततस्तनिमित्तां गुणश्रेणिं करोति । एवं द्वितीयादयस्तिस्रो गुणश्रेणयो भवन्ति । ताश्च कृत्वा तासां शिरस्सु वर्तमानस्य प्रथमसंहननवर्जानां पञ्चानां संहननानां यथायोग्यमुदयप्राप्तानामुत्कृष्टः प्रदेशोदयः। तथोत्तरतनौ उत्तरशरीरे आहारके वर्तमानस्याप्रमत्तभावं गतस्य संयतस्य प्रथमगुणश्रेणीशिरसि वर्तमानस्याहारकसप्तकोद्योतयोरुत्कृष्टः प्रदेशोदयः ॥१८॥
(उ०)-प्रथमसंहननवर्जस्य शेषसंहननपञ्चकस्य द्वितीयाद्यास्तिस्रो गुणश्रेणयो मिथो मिलितशीर्षा उत्कृष्टप्रदेशोदयस्थानानि भवन्ति । इयमत्र भावना-इह कश्चिन्मनुष्यो देशविरतिं प्रतिपन्नः, ततः स देशविरतिप्रत्ययां गुणश्रेणिं करोति । ततः स एव विशु-10 द्धिप्रकर्षवशतः सर्वविरतिं प्रतिपन्नः सन् सर्वविरतिप्रत्ययां गुणश्रेणिं करोति । ततः स एव तथाविधविशुद्धिवशादनन्तानुबन्धिनां
॥१७॥ | विसंयोजनायोत्थितः सँस्तन्निमिचा गुणश्रेणिं करोति । एवं द्वितीयाद्यास्तिस्रो गुणश्रेणयो मिलिता भवन्ति । ताश्च कृत्वा तासां|
Sceness
For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मस्तकेषु वर्तमानस्याप्रथमानां पञ्चानां संहननानां यथायोगमुदयप्राप्तानामुत्कृष्टः प्रदेशोदयः । तथोत्तरतनावाहारकशरीरे वर्तमानस्याप्रमत्तसंयतस्य प्रथमगुणश्रेणिशिरसि वर्तमानस्याहारकसप्तकोद्योतयोस्कृष्टः प्रदेशोदयः । उक्तं चान्यत्र-'आहारुज्जोयाणं अपमत्तो आइगुणसोसे' ॥१८॥ बेइंदिय थावरगो कम्मं काऊण तस्समं खिप्पं । आयावस्स उ तब्बेइ पढमसमयम्मि वढतो ॥१९॥ *
(चू०)-गुणियकमंसिगो पंचेंदितो बेतिदिओ जाओ 'कम्म काऊण तस्सम'ति-तस्स तप्पातोग्गं द्विति मोतूर्ण | सेसं कम ओवद्देति, ओवहिता ततो एगिदितो जातो तत्थ वि एगिदियसमंतिद्वितिं करेति । 'खिप्पति-लहमेव | |सरीरपज्जत्तीए पज्जत्तगो जातो तस्स 'आयाबस्स उ तब्वेईत्ति-आयावनाम जे वेदेति ते तब्वेतिणो वुच्चंति । केति? भण्णइ-खरबायरपुढविकातिया, तत्थ पढमसमयातो चेव आयावनामं वेदेमाणस्स आयावनामाते उक्कोसओ पदेसुदतो भवति । बेतिदियग्गहणं बेइंदियहितिं लहुगेव एगिदितो तप्पाउग्गं करेति । तेतिदि. यादीणं द्विति एगिदितो लहुं तप्पातोगां काऊ ण तरति तेण तेइंदियाइणो ण गहिया ॥१९॥
(मलय०)-'बेइंदिय'त्ति-गुणितकमांशः पश्चेन्द्रियः सम्यग्दृष्टिर्जातः, ततः सम्यक्त्वनिमित्तां गुणश्रेणि कृतवान् । ततस्तस्या गुणश्रेणीतः प्रतिपतितो मिथ्यात्वं गतः । गत्वा च द्वीन्द्रियमध्ये समुत्पन्नः । तत्र च द्वीन्द्रियप्रयोग्यां स्थिति मुक्त्वा शेषां सर्वामप्य| पवर्तयति । ततस्ततोऽपि मृत्वा एकेन्द्रियो जातः । तत्रैकेन्द्रियसमां स्थितिं करोति, शीघ्रमेव च शरीरपर्याप्त्या पर्याप्तः, तस्य तद्वेदिन:-आतपवेदिनः खरबादरपृथ्वीकायिकस्य शरीरपर्याप्त्यनन्तरं प्रथमसमये आतपनाम्न उत्कृष्टः प्रदेशोदयः, एकेन्द्रियो द्वीन्द्रियस्थिति
Data San
For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Achana Shs Kalassagersuri Gyanmandir
B
॥१८॥
asisracias
| झटित्येव स्खयोग्यां करोति न त्रीन्द्रियादिस्थितिमिति द्वीन्द्रियग्रहणम् ॥१९॥ | (उ०)-द्वीन्द्रियस्थावरो नाम यो गुणितकमांशः पञ्चेन्द्रियः सम्यग्दृष्टिः सन् सम्यक्त्वनिमित्तां गुणश्रेणिं कृत्वा तस्या गुणश्रे उदयः
णीतः प्रतिपत्य मिथ्यात्वं गत्वा द्वीन्द्रियमध्ये समुत्पन्नः, तत्र च द्वीन्द्रियप्रायोग्यां स्थिति मुक्त्वा शेषां सर्वामपवर्तितवान् , ततो- जघन्यप्र|ऽपि मृत्वा एकेन्द्रियो जातः, तत्र च कमैकेन्द्रियसमस्थितिकं करोति, शीघ्रमेव च शरीरपर्याप्तिं निष्ठां नयति । तस्य तद्वेदिन:-आतप-1)
देशोदय
स्वामित्वम् | वेदिनः खरवादरपृथ्वीकायिकस्य शरीरपर्याप्त्यनन्तरं प्रथमे समये आतपनाम्न उत्कृष्टः प्रदेशोदयः । एकेन्द्रियो द्वीन्द्रियस्थिति झटि-19 त्येव खयोग्यां करोति, न त्रीन्द्रियादिस्थितिमिति द्वीन्द्रियग्रहणम् ॥ १९ ॥
भणिओ उकोसपदेसुदतो, इयाणिं जहन्नपएसुदओ भण्णइपगयं तु खवियकम्मे जहन्नसामी जहन्नदेवठिइ । भिन्नमुहुत्ते सेसे मिच्छत्तगतो अतिकिलिट्ठो ॥२०॥ कालगएगिंदियगो पढमे समये व मइसुयावरणे। केवलदुगमणपज्जवचख्कुअचख्कूण आवरणा ॥२१॥
(चू०)-'पग'-अहिगारो 'स्ववियकमेत्ति-ववियकंमंसिगो, कंमि ? भन्नइ-'जहन्नसामित्ति-जहन्नसामित्ते खवियकमंसिगेणं अहिगारो। 'जहन्नदेवहिति'त्ति-दसवाससहस्सेसु देवेसु उववन्नो खवियकमंसिगो जहन्नहितिगेसु देवेसु उववजतित्ति काउं अंतोमुहत्तेण संमत्तं पडिवन्नो दसवाससहस्साइ देसूणातिं संमत्तं अणुपालित्ता का 'भिन्नमुहुत्ते सेसे मिच्छत्तं गतो अतिकिलिट्ठोत्ति-अंतोमुहुत्तावसेसे मिच्छत्तं गतो अच्चंतसंकिलिट्ठो उक्कोस.
ANDROORNSCREE
For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Aga
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रतिपन्नस्ततः तन्निमित्तां गुणश्रेणिं करोति । ततः स एव सर्वविरतिं प्रतिपन्नस्ततः सर्वविरतिनिमित्तां गुणश्रेणिं करोति । ततः करणपरिसमाप्तौ सत्यां संक्लिष्टो भूत्वा पुनरप्यविरतो जातः । तस्य तिसृणामपि गुणश्रेणीनां शिरस्सु वर्तमानस्य तस्मिन्नेव भवे स्थितस्य दुर्भगानादेयायशः कीर्तिनीचैर्गोत्राणामुत्कृष्टः प्रदेशोदयः । अथ नरकेषु बद्धायुष्कत्वान्नारको जातस्तर्हि तस्य पूर्वोक्तानां नरकद्विकसहितानामुत्कृष्टः प्रदेशोदयः । अथ तिर्यक्षत्पन्नस्तर्हि तस्य पूर्वोक्तानां तिर्यग्विकसहितानामुत्कृष्टः प्रदेशोदयः । अथ मनुष्यो जातस्तर्हि मनुष्यानुपूर्वीसहितानामिति ॥ १७ ॥
(उ०) — इहाविरतसम्यग्दृष्टिर्दर्शनमोहनीयत्रयं क्षपयितुमभ्युद्यतो गुणश्रेणिं करोति, ततः स एव देशविरतिं प्रपन्नस्तन्निमित्तां गुणश्रेणिं करोति, ततः स एव सर्वविरतिं प्रतिपन्नः सन् सर्वविरतिनिमित्तां गुणश्रेणिं करोति । ततः करणपरिसमाप्तौ सत्यां भूयोऽप्यविरतो जातः, तस्य क्षीणदर्शनमोहनीयत्रयस्य तृतीयस्यां गुणश्रेण्यां कृतायां प्रतिभग्नस्य संक्लेशवशेनाविरतस्य जातस्य तिसणामपि गुणश्रेणीनां शिरस्सु वर्तमानस्य तस्मिन्नेव भवे स्थितस्य दुर्भगानादेयायशः कीर्तिनीचैर्गोत्राणामुत्कृष्टः प्रदेशोदयः । यदि चासौ नरकेषु बद्धायुष्कत्वान्भारको झटिति जातस्तदा तस्य पूर्वोक्तानां चतसृणां प्रकृतीनां नरकद्विकसहितानामुत्कृष्टः प्रदेशोदयः । अथ तिर्थक्षूत्पन्नस्तदा तस्य पूर्वोक्तानां तिर्यद्विकसहितानामुत्कृष्टः प्रदेशोदयः । अथ मनुष्यो जातस्तदा तासां मनुष्यानु पूर्वीसहितानामिति ॥ १७ ॥
संघ पंचसय बियाईतिन्नि होंति गुणसेढी । आहारगउज्जोयाणुत्तरतणुअप्पमत्तस्स ॥ १८ ॥ (०) - 'संघयणपंचगस्स य विइयादीतिन्नि होंति गुणसेढी' त्ति - आदिवज्वाणं पंचण्हं संघयणाणं, 'वितियां
For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः |
॥१९॥
sahasa
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समये स्तोकं प्राप्यते, अन्यच्चोत्कृष्टसंक्लेशयुक्तस्य प्रदेशोदीरणा स्तोका भवति । यतस्तस्यानुभागोदीरणा बही प्रवर्तते यत्र चानुभागोदीरणा बह्वी प्रवर्तते तत्र स्तोका प्रदेशोदीरणा, ततो 'मिच्छत्तगतो अतिकिलिट्ठो' इत्याद्युक्तम् ||२०-२१ ।।
( उ० ) - तदेवमुक्त उत्कृष्ट प्रदेशोदयखामी । अथ जघन्यम देशोदय स्वाम्यभिधीयते - जघन्यस्वामीत्ययं भावप्रधानो निर्देशः, प्रथमा च सप्तम्यर्थे, ततोऽयमर्थः - जघन्य प्रदेशोदय स्वामित्वे प्रकृतमधिकारः । क्षपितकर्माश इत्यत्र सप्तम्यास्तृतीयार्थत्वात्क्षपितकर्माशेन, तत्र कश्चित्क्षपितकर्माशो देवो जघन्यस्थितिर्दशवर्षसहस्रायुष्क उत्पन्यनन्तरमन्तर्मुहूर्ते गते सति सम्यक्त्वं प्रतिपद्यते । तच्च सम्यक्त्वं देशोनानि दशवर्षसहस्राणि यावत्परिपाल्यान्तर्मुहूर्त्ताविशेषे जीविते सति मिथ्यात्वं गतः । स चातिसंक्लिष्टपरिणामो वक्ष्यमाणकर्मणामुत्कृष्टां स्थितिं बजुमारभते, बहुतरं च दलिकं तदानीमुद्रर्तयति तावद्यावदन्तर्मुहूतं । ततः संक्लिष्टपरिणाम एव कालं कृत्वै केन्द्रियो जातः, तञ्जन्मप्रथमसमये मतिज्ञानावरणश्रुतज्ञानावरण केवलज्ञानावरण केवलदर्शनावरणमनःपर्यायज्ञानावरणचक्षुर्दर्शनावरणाचक्षुर्दर्शनावरणानां जघन्यः प्रदेशोदयो भवति । इह प्रायः सर्वदलिकमुद्वर्तितमिति स्तोकं प्राप्यते प्रथमसमये, किं चोत्कृष्टसंक्लेशवतः प्रदेशोदीरणा स्तोका भवति, तस्यानुभागोदीरणाया एव बह्वयाः प्रवृत्तेः, अनुभागोदीरणायां च बह्वयां प्रवर्तमानायां प्रदेशोदीरणायाः स्तोकाया एव प्रवृत्तिनियमात् । अनेनैवाशयेन मिथ्यात्वगतोऽतिक्लिष्ट इत्युक्तम् ॥ २०-२१ ॥
ओहीण संजमाओ देवत्तगए गयस्स मिच्छत्तं । उक्कोसठिईबंधे विकढणा आलिगं गंतुं ॥ २२ ॥ ( ० ) - ओहिनाणओहिंदसणावरणियाणं 'संजमातो'त्ति खवियकम्मंसिगो अपच्छिमे भवरगहणे संजमं पडिवन्नो अपरिवडिएण 'देवत्तगते गयस्स मिच्छत्तं' ति-देवलोगं गतो ततो अंतोमुहुत्तेण मिच्छत्तं गतो 'उक्कोस
For Private and Personal Use Only
उदयः जघन्यप्र
देशोदयस्वामित्वम्
॥१९॥
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kenda
www.kobatirth.org
Acharya, Shri Kalassagarsuri Gyanmandit
द्वितिबंधे विकणे'त्ति संकिलिट्ठो उक्कोसहिति बंधिउमाढत्तो तस्स दलियं उक्कडियं भवति । विकडणं ति उक्कडणं । | ततो आवलियं गंतणं उब्ववियं दलिय से काले उबट्टियं ति तंमि समते ओहिदुगस्स जहन्नतो पतेसुदओ। NE| ओहिनाणसहियस्स थोवं दलिय भवतित्ति काउं देवलोगे चेव जहन्नतो पदेसुदओ ॥२२॥
(मलय०)-'ओहीण' ति-क्षपितकमांशः संयम प्रतिपन्नःसमुत्पन्नावधिज्ञानदर्शनोऽप्रतिपतितावधिज्ञानदर्शन एव देवो जातः, तत्र | चान्तर्मुहूर्ते गते मिथ्यात्वं प्रतिपन्नः ततो मिथ्यात्वप्रत्ययेनोत्कृष्टां स्थिति बद्धमारभते, प्रभृतं च दलिक विकर्षयति-उद्वर्तयतीत्यर्थः ।। छातत आवलिकां गत्वाऽतिक्रम्य बन्धावलिकायामतीतायामित्यर्थः अवध्योः-अवधिज्ञानावरणावधिदर्शनावरणयोर्जघन्यः प्रदेशोदयः॥
___ (उ०)-अवध्योः-अवधिज्ञानावरणावधिदर्शनावरणयोः संयमादिति संयमं प्रतिपद्य क्षपितकाशस्य समुत्पन्नावधिज्ञानदर्शनस्याप्र| तिपतिततद्भावस्यैव सतो देवत्वं गतस्य, तत्र चान्तर्मुहर्ते गते सति मिथ्यात्वं प्रतिपन्नस्य, ततो मिथ्यात्वप्रत्ययेनोत्कृष्टे स्थितिबन्धे
प्रवर्तमाने प्रभृतदलिकस्य विकर्षणायामुद्वर्तनायां सत्यामावलिकां गत्वा बन्धावलिकामतिक्रम्य स्तोकः प्रदेशोदयः, उक्तक्रमेण तदानीं जस्तोकप्रदेशोदीरणोपनीतस्य तस्य स्तोकतरस्यैव लाभात् ॥ २२॥ | वेयणियंतरसोगारउच्च ओहि व्व निद्दपयला य। उक्कस्सठिईबंधा पडिभग्गपवेइया नवरं ॥२३॥ ___(चू०)-'वेयणियंतरसोगारउच्च ओहिब्बत्ति-सायअसाय पंच अंतरातिय अरइसोगुच्चाणं ओहिदुगसरिसं| भाणियव्वं । णिद्दापयला य उक्कस्स ठिईबंधा पडिभग्गप्पवेइया णवरिं'-निदापयलाणं पि ओहिसरिसमेव,णवरिं उकोसहितिबंधातो पडिभग्गस्स पवेइउमाढत्तस्स जहन्नतो पदेसुदओ। उक्कोससंकिलिट्ठस्स निद्दादीणं
For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः
॥२०॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उदतो णत्थिन्ति ॥ २३॥
( मलय ० ) - 'वेयणियंतर 'त्ति- द्वयोर्वेदनीययोः सातासातयोः पश्चानामन्तरायाणां शोकारत्युचैर्गोत्राणां च जघन्यः प्रदेशोदयोऽवविज्ञानावरणस्येव वेदितव्यः । निद्राप्रचलयोरपि तथैव । केवलमुत्कृष्टस्थितिबन्धात् प्रतिभग्नस्य - प्रतिपतितस्य निद्राप्रचलयोरनुभवितुं लग्नस्य चेति द्रष्टव्यम् । उत्कृष्टस्थितिबन्धो हि अतिशयेन संक्लिष्टस्य भवति । न चातिसंक्लेशे वर्तमानस्य निद्रोदयसंभवः, तत उक्तं उत्कृष्टस्थितिबन्धात्प्रतिभग्नस्येति ॥ २३ ॥
(उ०)—वेदनीययोः सातासातयोरन्तरायाणां पञ्चानामन्तरायाणां शोकारत्युच्चैर्गोत्राणां च जघन्यः प्रदेशोदयोऽवधिज्ञानावरणस्येव | वक्तव्यः । निद्राप्रचले अपीत्थमेव जघन्य प्रदेशोदयसंभवे वेदितव्ये, केवलमुत्कृष्टस्थितिबन्धात्प्रतिभग्नेन प्रतिपतितेन सता प्रवेदितुमनुभवितुं लग्ने ते तथाभूते द्रष्टव्ये । उत्कृष्टस्थितिबन्धो ह्यतिशयितसंक्लेशवतो भवति । न चातिसंक्लेशे वर्तमानस्य निद्रोदयसंभव इत्युत्कृष्टस्थितिबन्धप्रतिभग्नप्रवेदिते इति विशेषणम् ॥ २३ ॥
.
वरिसवरतिरियथावरनीयं पि य मइसमं नवरि तिन्नि । निद्दानिद्दा इंदियपज्जत्ती पढमसमयम्मि ॥२४॥
(चू०) - 'वरिसवरतिरियधावरणीयं पि य मइसमें 'ति नपुंसगवेपतिरियगतिधावरणामणीयागोयाण जहा मतिआवरणस्स तहा भाणियव्वं 'नवरि तिन्नि निद्दानिहा इंदियपज्जन्ती पढमसमयमित्ति थीणगिद्वितिगं पि मतिसरिसमेव नवरि इंदियपजत्तगस्स पढमसमयमि चैव जहन्नतो चेव पदेसुदतो परतो उदीरणा भवति तेण न घेप्पतित्ति । ततो पुत्र्वं मूलट्ठितिक्खतो लग्भतित्ति न होति धीण गिद्वितिगस्स । देवलोगेण भवति,
For Private and Personal Use Only
Dac sat
उदयः जघन्यप्र
देशोदय स्वामित्वम्
॥२०॥
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितिबंध का उमाढतो दलिय उक्कडति जाव अंतोमुहुत्तं कालं उडिउं संकिलेसेणेव कालगतो । 'कालगए एगि दियगो' त्ति-कालं करेत्तु एगिदिएसुववन्नो तस्स 'पढमे समतेव' त्ति- 'मतिसुयावरणे केवलदुगमणपज्जबचक्खुअचक्खुण आवरणे'ति-मतिनाणावरण सुयनाणावरण केवलनाणावरण के बलदंसणावरणमणपज्जवनाणावरणचक्खुदंसणावरणाचक्खुदंसणावरणाणं पढमसमते चेव जहन्नतो पदेसउदओ भवति । पाएण सव्वं दलिय उब्वहियंति काउं, अन्नं च उक्कस्स संकिलिट्ठस्स पदेसुदीरणा थोबा अणुभागुदीरणा बहुगा, जत्थ य बहुगा अणुभागुदीरणा तत्थ नाणातिलभो थोवो भवति, नाणातिलंभथोवागत्तातो पएसुदीरणा थोवा तम्हा एगिदिएसं तेसिं कंमाणं जहन्नो पदेसुदतो ॥। २०-२१॥
( मलय ० ) – तदेवमुक्त उत्कृष्टप्रदेशोदयस्वामी । संप्रति जघन्य प्रदेशोदयस्वाम्यभिधीयते - 'पग'ति । जघन्यस्वामीति भावप्रधा | नोऽयं निर्देशः, प्राकृतत्वाच्च ततः परस्याः सप्तम्या लुक्, ततोऽयमर्थः - जघन्यमदेशोदयखामित्वे प्रकृतमधिकारः क्षपितकर्माशेन । सूत्रे चात्र सप्तमी तृतीयार्थे वेदितव्या । तत्र कश्चित्क्षपितकमाशो देवो जघन्यस्थितिर्दशवर्षसहस्रायुरुत्पश्यनन्तरमन्तर्मुहूर्ते गते सति सम्यक्त्वं प्रतिपद्यते । तच्च सम्यक्त्वं दशवर्षसहस्राणि देशोनानि यावत् परिपाल्यान्तर्मुहूर्तावशेषे जीविते मिथ्यात्वं गतः, स चाति| संक्लिष्टपरिणामो वक्ष्यमाणकर्मणामुत्कृष्टां स्थितिं बद्धुमारभते प्रभूतं च दलिकं तदानीमुद्वर्तयति तावद्यावदन्तर्मुहूर्तम् । ततः संक्लिष्टपरिणाम एव कालं कृत्वा एकेन्द्रियो जातः । तस्य प्रथमसमये मतिज्ञानावरणश्रुतज्ञानावरणकेवलज्ञानावरणकेवलदर्शनावरणमनःपर्यवज्ञानावरणचक्षुर्दर्शनावरणाचक्षुर्दर्शनावरणानां जघन्यः प्रदेशोदयो भवति । इह हि प्रायेण सर्व दलिकमुद्वर्तितमिति कृत्वा प्रथम
For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उदयः जघन्यप्र| देशोदयस्वामित्वं
S| देवलोगगयस्स उदीरणुदयस्स अंते जहन्नतो पदेसुदओ। इथिवेयणपुंसगअणअरतिसोगाणं उवसमसेढीतो कर्मप्रकृतिः |सरिउं देवत्तं गयस्स उदओ नस्थित्ति ण गहिया ॥२५॥ ॥२१॥
___ (मलय०)-'दसणमोहे'त्ति-क्षपितकांशस्य औपशमिकसम्यग्दृष्टेरौपशमिकसम्यक्त्वात् पच्यवमानस्य अन्तरकरणे स्थितेन द्वितीयस्थितेः सकाशात् सम्यक्त्वादीनां दलिकानि समाकृष्य यान्यन्तरकरणे चरमे आवलिकामात्रभागे गोपुच्छाकारसंस्थानेन रचितानि, तद्यथा-प्रथमसमये प्रभृतम्, द्वितीयसमये विशेषहीनम्, तृतीयसमये विशेषहीनम्, एवं यावच्चरमसमये विशेषहीनम् , तेषामुदय उदीरणोदय उच्यते । तस्मिन् उदीरणोदये आवलिकामानं गत्वा आवलिकायाश्चरमसमये सम्यक्त्वमिश्रमिथ्यात्वानां स्वस्वोदययुक्तस्य | जघन्यप्रदेशोदयः। तथाऽनन्तानुबन्धिवर्जद्वादशकषायपुरुषवेदहास्यरतिभयजुगुप्सारूपाः सप्तदश प्रकृतीरुपशमय्य देवलोकं गतस्य एवमेवेति-उदीरणोदयचरमसमये तासां सप्तदशप्रकृतीनां जघन्यः प्रदेशोदयः। आसां हि सप्तदशानामपि प्रकृतीनामन्तरकरणं कृत्वा देवलोकं गतः सन् प्रथमसमये एव द्वितीयस्थितेः सकाशाद्दलिकमाकृष्योदयसमयादारभ्य गोपुच्छाकारेण विरचयति, तद्यथा-उदयसमये प्रभूतम् , द्वितीयसमये विशेषहीनम् , तृतीयसमये विशेषहीनम्, एवं यावदावलिकाचरमसमयः, ततः आवलिकाचरमसमये | जघन्यः प्रदेशोदयो लभ्यते ॥२५॥
(उ०)-क्षपितकमांशस्यौपशमिकसम्यग्दृष्टरौपशमिकसम्यक्त्वात्प्रतिपततोऽन्तरकरणे स्थितेन द्वितीयस्थितेः सकाशात्सम्यक्त्वादीनां दलिकानि समाकृष्य यान्यन्तरकरणे चरमे आवलिकाभागमात्रे गोपुच्छाकारसंस्थानेन प्रथमसमये प्रभूतानां द्वितीयादिसमयेषु च | क्रमशो विशेषहीनविशेषहीनानां निवेशलक्षणेन रचितानि तेषामुदय उदीरणोदय इत्युच्यते, तस्मिन्नुदीरणोदये आवलिकामात्रं गत्वा
DANCERODE
SODINESS
॥२१॥
For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
EDITORakkar
ऽऽवलिकायाश्चरमसमये सम्यक्त्वमिश्रमिथ्यात्वानां स्वस्वोदययुक्तस्य जघन्यः प्रदेशोदयः। तथाऽनन्तानुबन्धिवर्जद्वादशकषायपुरुषवेद| हास्यरतिभयजुगुप्सारूपाः सप्तदश प्रकृतीरुपशमय्य देवलोकं गतस्य तासां सप्तदशप्रकृतीनामेवमेवोदीरणोदयचरमसमये जघन्यः प्रदेशोदयः । आसां हि सप्तदशानामपि प्रकृतीनामन्तरकरणं कृत्वा देवलोकं गतः सन प्रथमसमय एव द्वितीयस्थितेः सकाशाद्दलिकमाकृष्योदयसमयादारभ्य गोपुच्छाकारेण विरचयति । तद्यथा-प्रथमसमये प्रभूतं, द्वितीयसमये विशेषहीनं, तृतीयसमये विशेषहीनं, एवं | यावदावलिकाचरमसमये विशेषहीनम् । एवं दलिकरचनायां कृतायामावलिकायाश्चरमसमये जघन्यः प्रदेशोदयो लभ्यते । उपशान्तकषाय उपशामको वा कालगतः सन् सर्वार्थसिद्धे महाविमाने यातीति भगवत्यादौ सिद्धम्, तत्र च नपुंसकवेदस्त्रीवेदशोकमोहनीयानन्तानुबन्ध्यरतिमोहनीयप्रकृतीनामुदयो नास्तीति तत्पतिषेधः कृतः॥२५॥ चउरुवसमित्तु पच्छा संजोइय दीहकालसम्मत्ता । मिच्छत्तगए आवलिगाए संजोयणाणं तु ॥२६॥
(०)–चत्तारि वारे उवसामणं करेंतस्स बहुगा पोग्गला गुणसेढीए सेसमोहकमाणं खिजंति खीणसेसा बज्झमाणीसु थोवा संकमिस्संति पच्छा 'संजोजियत्ति-पच्छा अणंताणुबंधिणोबंधित्तु अंतोमुहुत्तं दीहकालं'संमतंति-पुणो संमत्तं पडिवनो सागरोवमाणं बे छावट्ठीतो संमत्तं अणुपालेतु अंते मिच्छत्तं गयस्स आवलियाए| गयाते से काले पढमसमयबद्धस्स उदीरणुदेतित्ति 'संजोयणाण'त्ति-अणंताणुबंधीणं जहन्नतो पदेसुदओ भवति॥
(मलय०)-'चउरुवसमित्तु'त्ति-चतुरो वारान् मोहनीयमुपशमय्य पश्चादन्तर्मुहूर्ते गते सति मिथ्यात्वं गतः। ततोऽपि मिथ्यात्वप्रत्य-10 | येन 'संयोजनान्' अनन्तानुबन्धिनो बध्नाति । ततः सम्यक्त्वं गतः। तच्च दीर्घकालं द्वात्रिंशं सागरोपमाणां शतं यावत् अनुपालयन्
cakr
DIHD
For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उदयः
जघन्यप्रदेशोदयस्वामित्वं
का सम्यक्त्वप्रभावतः प्रभूतान् पुद्गलान् अनन्तानुबन्धिनां संवन्धिनः प्रदेशसंक्रमतः परिशाटयति । ततः पुनरपि मिथ्यात्वं गतः । कर्मप्रकृतिः
मिथ्यात्वप्रत्ययेन च भूयोऽप्यनन्तानुबन्धिनो बध्नाति । तस्य आवलिकाया बन्धावलिकायाश्चरमसमये पूर्वबद्धानामनन्तानुबन्धिनां ॥२२॥
जघन्यः प्रदेशोदयः । आवलिकाया अनन्तरसमये हि प्रथमसमयबद्धस्य दलिकस्योदयो भवति, ततो जघन्यः प्रदेशोदयो न लभ्यते इति कृत्वा आवलिकायाश्चरमसमये इत्युक्तम् । संसारे चैकजीवस्य चतुष्कृत्व एव मोहनीयस्योपशमो भवति न पञ्चकृत्व इति चतुष्कृत्वो ग्रहणम् । मोहोपशमनेन किं प्रयोजनम् ? इति चेत् , उच्यते-इह मोहोपशम कुर्वन्नप्रत्याख्यानादिकषायाणां दलिकमन्यत्र गुण|संक्रमेण प्रभूतं संक्रमयति, ततः क्षीणशेषाणां तेषां अनन्तानुवन्धिषु बन्धकाले स्तोकमेव संक्रामति, ततो मोहोपशमग्रहणम् ।।२६।। | (उ०)-चतुरो वारान् मोहनीयमुपशमय्य पश्चादन्तर्मुहूतें गते सति मिथ्यात्वं गतः सन् मिथ्यात्वप्रत्ययेन संयोजयत्यनन्तानुब-11 न्धिनो बनाति, तान् बद्धा परिणामपरावृत्त्या सम्यक्त्वं गतः, तच्च दीर्घकालं द्वात्रिंशं सागरोपमशतं यावदनुपालयति, सम्यक्त्वप्रभावतश्च तावता कालेन प्रभूताननन्तानुबन्धिनां सम्बन्धिनः पुद्गलान् प्रदेशसंक्रमद्वारेण परिशाटयति । ततः पुनरपि मिथ्यात्वं गत्वा मिथ्यात्वप्रत्ययेन भूयोऽप्यनन्तानुबन्धिनो बध्नाति, तस्यावलिकाया बन्धावलिकायाश्चरमसमये पूर्वबद्धानामनन्तानुबन्धिनां जघन्यः | प्रदेशोदयः । आवलिकाया अनन्तरसमये हि प्रथमसमयबद्धस्य दलिकस्योदीरणानिष्पन्न उदयो भवति ततो जघन्यः प्रदेशोदयो न | लभ्यत इत्यावलिकायाश्चरमसमय इत्युक्तम् । संसारे चैकजीवस्य चतुर्वारमेव मोहोपशमो भवति न पञ्चवारमिति चतुर्वारग्रहणम् । मोहोपशमग्रहणस्य किं प्रयोजनम् ? इति चेत्,उच्यते-इह मोहोपशमं कुर्वन्नप्रत्याख्यानादिकषायाणां दलिकमन्यत्र गुणसंक्रमेग प्रभूतं संक्रमयति, ततोऽन्यत्र संक्रमद्वारा क्षीणशेषाणां तेषामनन्तानुवन्धिषु बन्धकाले स्तोकमेव दलिकं संक्रामतीति मोहोपशमग्रहणम् ॥२६॥
॥२२॥
For Private and Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kend
1592
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उदयाभावातो ||२४|| (मलय ० ) – 'वरिसवर' त्ति-वर्षवरो नपुंसकवेदः, ततो नपुंसकवेदतिर्यग्गतिस्थावरनीचैर्गोत्राणां जघन्यः प्रदेशोदयो मतिज्ञानावरणस्येवावसेयः । निद्रानिद्रादयोऽपि तिस्रः प्रकृतयो जघन्यप्रदेशोदयविषये मतिज्ञानावरणवद्भावनीयाः, नवरमिन्द्रियपर्याया पर्यातस्य प्रथमसमये इति द्रष्टव्यम् । ततोऽनन्तरसमये उदीरणायाः संभवेन जघन्य प्रदेशोदयासंभवात् ||२४||
( उ० ) - वर्षवरो नपुंसक वेदस्ततो नपुंसक वेदांतेर्यग्गतिस्थावरनीचैर्गोत्राणां जघन्यः प्रदेशोदयो मतिज्ञानावरणस्येव ज्ञातव्यः । निद्रानिद्रादयोऽपि तिस्रः प्रकृतयो जघन्य प्रदेशोदय विचारे मतिज्ञानावरणवद्भावनीयाः । नवरमिन्द्रियपर्याप्त्या पर्याप्तस्य प्रथमसमय इति | द्रष्टव्यं । द्वितीयादिसमयेषूदीरणायाः संभवाज्जघन्यप्रदेशोदयासंभव इति प्रथमसमयग्रहणम् ॥ २४ ॥
दंसणमोहे तिविहे उदीरणुदए उ आलिगं गंतुं । सत्तरसह वि एवं उवसमइत्ता गए देवं ॥ २५ ॥
(०) - 'दंसणमोहे तिविहे उदीरणुदए उ आलिगं गंतु'त्ति - खवियकम्मंसिगस्स उवसमसम्मद्दिस्सि 'उदीरणुदते 'त्ति-बितिपठितीते दलियं अंतरकरणंमि आवलिगमेत्तं पवेसामिति, तस्स मूले बहुगा पोग्गला, बितिए समए विसेसहीणा, एवं जाव चरिमसमते विसेसहीणा, आवलियाए तिस्से उदीरणुदयस्स चरिमसमते उबसमसंमत्तातो परिवडमाणस्स सम्मत्तमीसमिच्छत्ताणं तिन्हं कम्माणं तं तं वेदेमाणस्स जहन्नओ पदेसुदतो । 'सत्तरसण्ह वि एवं 'ति- अनंताणुबंधिवज्जा वारसकसाया पुरिसवेय हस्सरतिभयदुगंछाणं एएसि सत्तरसण्हं कंमाणं एवं चेव उदीरणुदयंमि आवलियं गंतॄणं भवतित्ति भणियं भवति । 'उवसमइत्ता गते देवेत्ति एए उवसाभिऊ
For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मप्रकृतिः
॥२३॥
उदयः जघन्यप्रदेशोदयस्वामित्वं
समुत्पन्ना, शीघ्रमेव च पर्याप्ता, ततः उत्कृष्टसंक्लेशे वर्तमाना स्त्रीवेदस्योत्कृष्टां स्थिति बध्नाति, पूर्ववद्धां चोद्वर्त्तयति, उत्कृष्टस्थिति- | बन्धात्परत आवलिकायाश्चरमसमये तस्याः ततः स्त्रीवेदस्य जघन्यः प्रदेशोदयो भवति, तदवोद्वर्तनादिविरलीकृतत्वादनन्तरसमयभाव्युदीरणाद्यभावाच्च स्तोकप्रदेशप्राप्तेः ॥२७॥
अप्पद्धाजोगचियाणाऊणुक्कस्सगट्रिडणंते । उवार थोवनिसेगे चिरतिव्वासायवेईणं ॥२८॥ (चू०)-अप्पाते बंधगद्धाए अप्पेणं जोगेणं 'चियाण'ति-बद्धाण 'आऊणुक्कस्सगढितीणतित्ति-चउण्हं आउगाणं अप्पप्पणो उकोसद्वितीणं अंतिमे समए जहन्नओ पदेसुदओ। 'उवरि थोवणिसेगेत्ति-उपरिल्लीसु द्वितीसु दलियस्स जहन्नगं निक्खेवं करेंति । 'चिरतिब्बासायवेईण'ति-दीहं कालं तिव्वं असात अप्पप्पणो पाउग्गं वेदेताणं । एते विसेसा आउगाणं, कहं ? भण्णति-अप्पाते अप्पाते आउगबंधगद्वाए अप्पेणं जोगेणं उपरिल्लीसु द्वितिसु निसेगस्स जहन्नं निक्खेवयं करेति, ततो उप्पन्नस्स दीहकालं तीव्वं असायं वेदेमाणस्स बहुगा पोग्गला सडिया भवंति, ततो चउण्हं आउगाणं चरिमसमते जहन्नतो पदेसुदओ ॥२८॥ । (मलय०)-'अप्पद्धत्ति-अल्पया बन्धाद्धया अल्पेन च योगेन 'चितानां बद्धानां चतुर्णामप्यायुषां 'ज्येष्ठस्थितीनां'-उत्कृष्टस्थिती| नां 'अन्ते'-अन्तिमे 'उपरि-सर्वोपरितने समये सर्वस्तोकदलिकनिक्षेपे चिरकालं तीवासातवेदनाभिभूतानां क्षपितकाशानां तत्तदायुर्वे दिनां जघन्यः प्रदेशोदयः । तीव्रासातवेदनया ह्यभिभूतानां बहवः पुद्गलाः परिसटन्तीति कृत्वा तीब्रासातवेदिग्रहणम् ॥२८॥ ..
(उ०)- अल्पया बन्धाद्धयाऽल्पेन च योगेन चितानां बद्धानां चतुर्णामप्यायुषां ज्येष्ठस्थितीनामन्तेऽन्तिमे उपरि सर्वोपरितने समये |
CHELORSTOR
॥२३॥
For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
DREAM
सर्वस्तोकदलिकनिक्षेपे चिरकालं तीवासातवेदनाऽभिभूतानां क्षपितकमांशानां तत्तदायुर्वेदिनां जघन्यः प्रदेशोदयः। तीव्रासातवेदना-16 भिभवेन हि प्रभूता आयुःपुद्गलाः परिसटन्तीत्यभिसंधाय तीवासातवेदिनामिति विशेषणं कृतम् ॥ २८ ॥
संजोयणा विजोजिय देवभवजहन्नगे अइनिरुद्धे । बंधिय उक्स्सठिई गंतूणेगिंदिया सन्नी ॥२९॥ | सव्वलहुं नरयगए निरयगई तम्मि सव्वपज्जत्ते । अणुपुब्बीओ य गईतुल्ला नेया भवादिम्मि ॥३॥
(चू०)-खवियकम्मंसिगस्स परिभासा सव्वा भाणियव्वा जाब दसवाससहस्सिगेसु उप्पन्नो । तत्थ पुणो संमत्तल भो, संजोयणा विजोजिय। देवभवजहन्नगे वट्टमाणो अणंताणुबंधिणो विसंजोजेति, 'अतिनिरुद्ध बंधिय | उक्कस्सद्विति'त्ति-ततो अइनिरुद्धेत्ति अइखुडले अंतोमुहुत्ते सेसे मिच्छत्तं गतो बंधिय उक्कस्सटिईत्ति उक्कोस. | संकिलिट्ठो उक्कोसहिति बंधिऊ दलियं उवद्देति तेणेव भावेण कालगतो। 'गंतूणेगिदियासन्नी त्ति-ततो एगि| दिएसुप्पन्नो, ततो अंतोमुहुत्तेण कालं करेत्तु असंनिपंचिदिएसु उववन्नो । 'सव्वलहुं नरयगए'त्ति-ततो वि लहुं चेव कालं करेत्तु णेरतितेसु उववन्नो सब्वाहिं पज्जत्तीहिं पज्जत्तो, तस्स निरयगतीते जहन्नतो पदेसुदओ। संजोयणाविसंजोजंतस्स बहुगा पोग्गला सडंति, असन्निपंचिंदितो थोवगं बंधति तेण असन्निपंचिंदियग्गहणं । सव्वपज्जत्तगस्स केसिंचि कम्माणं थियुगसंकमोन होइ, अप्पप्पणो उदएण वि पञ्चति । 'अणुपुब्बीओय गईतुल्ला नेया भवादिम्मिति-चत्तारि आणुपुचीतो सगगतिणामसरिसातो णवरि भवादिम्मि कायव्वं । कहं ? भण्णइ
For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः
॥२४॥
Kaa
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ततियसमते आवलियातीयं उदयं आगच्छति तेण पढमसमयग्गहणं ॥ २९-३० ॥
।
-( मलय ० ) - ' संजोयणा' इत्यादि - 'संयोजनान्' अनन्तानुबन्धिनो विसंयोज्य, तद्विसंयोजने हि शेषाणामपि कर्मणां भूयांसः पुद्गलाः | परिसरन्ति इति तदुपादानम् । ततो जघन्यं देवत्वं प्राप्तः, तत्र चातिनिरुद्धे पश्चिमेऽन्तर्मुहूर्ते प्रतिपन्नमिध्यात्व एकेन्द्रियप्रायोग्याणां प्रकृतीनामुत्कृष्टां स्थितिं बद्धा सर्वसंक्लिष्ट एकेन्द्रियेषूत्पन्नस्तत्र चान्तर्मुहूर्त स्थित्वाऽसंज्ञिषु मध्ये समायातः । देवो हि मृत्वा नासंज्ञिषु मध्ये गच्छतीति कृत्वा एकेन्द्रियग्रहणम् । ततोऽसंज्ञिभवाल्लघु शीघ्रं मृत्वा नारको जातः, सर्वपर्याप्तिभिश्व शीघ्रं पर्याप्तः । तस्मिन् सर्वपर्याप्तिपर्याप्ते नारके नरकगतेर्जघन्यः प्रदेशोदयः । पर्याप्तस्य हि प्रभूताः प्रकृतयो विपाकोदयमायान्ति, उदयगताश्च स्तिबुकसंक्रमेण न संक्रामन्ति, तेन प्रकृत्यन्तरदलिकसंक्रमाभावात् जघन्यः प्रदेशोदयः प्राप्यत इति 'सब्वपञ्जत्ते' इत्युक्तम् । आनुपूर्व्यचतस्रोऽपि 'गति तुल्याः' - स्वस्वगतितुल्या ज्ञेया ज्ञातव्याः । केवलं 'भवादौ - भवप्रथमसमये वेदितव्याः । तृतीये हि समयेऽन्या अपि बन्धावलिकातीताः कर्मलता उदयमागच्छन्ति ततो भवप्रथमसमयग्रहणम् ॥२९-३० ॥
(उ० ) -- संयोजनाननन्तानुबन्धिनो विसंयोज्य तद्विसंयोजने शेषाणामपि कर्मणां भूयः पुद्गलपरिशाटो भवतीति तदुपादानम् । (ततो जघन्यं देवत्वं प्राप्तः ) तत्र चातिनिरुद्धे पश्चिमेऽन्तर्मुहूर्त्ते प्रतिपन्नमिध्यात्व एकेन्द्रियप्रायोग्याणां प्रकृतीनामुत्कृष्टां स्थितिं बद्धा सर्वसंक्लिष्ट एकेन्द्रियेषु मध्ये समुत्पन्नः । तत्र चान्तर्मुहूर्त्त स्थित्वाऽसंज्ञिषु मध्ये समागतः । देवो हि मृत्वाऽऽनन्तर्येण नासंज्ञिषु गच्छतीत्यनन्तरै केन्द्रियभवग्रहणम् । ततोऽसंज्ञिभवाद् शेषासंज्ञिसर्वजीवापेक्षया लघु- शीघ्रं मृत्वा नारको जातः, सर्वपर्याप्तिभिश्च शीघ्रं पर्याप्तस्तस्मिन् सर्वपर्याप्तिपर्याप्ते नारके नरकगतेर्जघन्यः प्रदेशोदयः । पर्याप्तस्य प्रभूताः प्रकृतयो विपाकोदयमायान्ति, उदयप्राप्ताश्च स्तिबुक
For Private and Personal Use Only
Maria
Sa
उदयः जघन्यप्र
देशोदयस्वामित्वं
॥२४॥
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kotbatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
KEDISCk
इत्थीए संजमभवे सवनिरुद्धम्मि गंतु मिच्छत्तं । देवीए लहुमित्थी जेट्टठिई आलिगं गंतुं ॥२७॥
(चू०)-'इत्यित्ति-इत्थिवेयस्स 'संजमभवेत्ति-खवियकमसिंगो अपच्छिमे भवग्गहणे देसूर्ण पुवकोडिं | संजमं अणुपालेऊण 'सवनिरुद्धंमि गंतु मिच्छत्तंति-सव्वखुडुले अंतोमुहुत्ते सेसे मिच्छतं गतो 'देवीए'त्ति
ततो देवी उववन्नो 'लहुत्ति लहुमेव सव्वाहिं पज्जत्तीहिं पज्जत्तिगा जाया, लहुमेव संकिलिट्ठा तं 'इत्थीजेट्ट| द्विती'त्ति-इत्थिवेयस्स उक्कोसा ठिति (बंधइ, पुवबद्धं च दलियं उवद्देति, ततो उक्कोसबंधाढवणातो आवलियं | गंतृणं सेय काले उव्वयि उदिरिजतित्ति तंमि समते इथिवेयस्स जहन्नतो पदेसुदतो ॥२७॥
(मलय०)–'इत्थीए' ति-संयमेनोपलक्षितो भवः संयमभवस्तस्मिन् सर्वनिरुद्धेऽन्तर्मुहूर्तावशेषे स्त्रिया मिथ्यात्वं गतायाः, ततोऽनन्तरभवे देवीभूतायाः शीघ्रमेव च पर्याप्ताया उत्कृष्टस्थितिबन्धानन्तरमावलिकां गत्वा आवलिकायाश्चरमसमये स्त्रीवेदस्य जघन्यः | प्रदेशोदयः । इयमत्र भावना-क्षपितकांशा काचित् स्त्री देशोनां पूर्वकोटिं यावत्संयममनुपाल्यान्तर्मुहूर्ते आयुषोऽवशेष मिथ्यात्वं | गत्वा अनन्तरभवे देवी समुत्पन्ना, शीघ्रमेव च पर्याप्ता । तत उत्कृष्ट संक्लेशे वर्तमाना स्त्रीवेदस्योत्कृष्टां स्थिति बध्नाति, पूर्वबद्धां
चोद्वर्तयति । तत उत्कृष्टबन्धारम्भात् परत आवलिकायाश्चरमसमये तस्याः स्त्रीवेदस्य जघन्यः प्रदेशोदयो भवति ॥२७॥ __ (उ०)-संयमेनोपलक्षितो भवः संयमभवः, तस्मिन् सर्वनिरुद्धेऽन्तर्मुहविशेषे सति स्त्रिया मिथ्यात्वं गतायास्ततोऽनन्तरभवे | देवीभूताया 'लहुँ' ति-शीघ्रमेव पर्याप्ताया ज्येष्ठस्थितिबन्धानन्तरमावलिकां गत्वाऽऽवलिकायाश्चरमसमये स्त्रीवेदस्य जघन्यः प्रदेशो-) दयः । इयमिह भावना-क्षपितकर्माशा काचिद्देशोनां पूर्वकोटिं संयममनुपाल्यान्तर्मुहूर्ते शेषे जीविते मिथ्यात्वं गत्वाऽनन्तरभवे देवी |
cER:
For Private and Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
कर्मप्रकृतिः
उदयः
॥२५॥
| जघन्यप्रदेशोदय
स्वामित्वं
कालं देशोनपूर्वकोटिरूपं यावत्संयममनुपाल्यान्तिमे काले आहारकशरीरी जातः, उद्योतं च वेदयते, तस्याहारकसप्तकस्य जघन्यः | प्रदेशोदयः । चिरकालसंयमपरिपालने हि भूयांसः कर्मपुद्गलाः परिसटिता भवन्तीति कृत्वा चिरकालसंयमग्रहणम् । उद्योतग्रहणे च | कारणं प्रागुक्तमेवानुसतव्यम् ॥३१॥ ___ (उ०)-देवगतिरवधिसमाऽवधिज्ञानावरणस्येव देवगतेरपि जघन्यः प्रदेशोदयो भावनीय इत्यर्थः । नवरं यदोद्योतवेदको भवति 'ताहे'-तदा देवगतेजघन्यः प्रदेशोदयो वाच्यः । कोऽत्र हेतुः? इति चेत् , उच्यते-याचदुद्योतनाम नोदयमास्कन्दति तावत्तद्देवगतौ स्तिबुकसंक्रमेण संक्रम्यते । ततः संक्रमोपनीततद्दलिकानुप्रवेशात्तस्या जघन्यः प्रदेशोदयो नावाप्यते । उदयप्राप्तस्य तूद्योतनाम्नः स्तिबु. कसंक्रमो न भवतीत्युद्योतवेदकग्रहणम् । उद्योतवेदकत्वं च पर्याप्तस्य भवति नापर्याप्तस्येति, पर्याप्तावस्थायां देवगतेजघन्यः प्रदेशोदय | इति सर्तव्यम् । तथा यश्चिरकालं देशोनपूर्वकोटिरूपं यावत्संयममनुपाल्यान्तेऽन्तिमकाले आहारकशरीरी जात उद्योतं च वेदयते स्म, तस्याहारकसप्तकस्य जघन्यः प्रदेशोदयः । चिरकालसंयमानुपालने हि भूयांसः कर्मपुद्गलाः परिशटन्तीति चिरकालसंयमग्रहणं, उद्योत. | ग्रहणे च हेतुः प्रागभिहित एवानुसर्तव्यः ।। ३१॥ सेसाणं चक्खुसमं तंमि व अन्नंमि वा भवे अचिरा । तज्जोगा बहुगीओ पवेययंतस्स ता ताओ ॥३२॥
(चू०)-'सेसाणं चक्खुसम'ति-मणुयगतिवजातो तिन्नि गतीते आहारसत्तगं चत्तारि आणुपुचीतो थावरं |तित्थकरनामं एते सोलसकंमा मोत्तूण अवसेसा णामस्स सत्तासीति कंमा तेसिं सत्तासीते कंमाणं 'चक्खुसमं' ति-चक्खुदसणावरणसरिसा भाणियब्वा जाव एगिदिएसु उप्पन्नो 'तमि व अन्नंमि व भवे अचिरात्ति-तंमि
दलदल
॥२५॥
For Private and Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| एगेंदियभवे जेसि कम्माणं उदतो अत्थि तेसिं तहिं चेव जहन्नतोपदेसुदतो, जेसिं तहिं उदतो नत्थि, के ते? | भण्णइ-मणुयगति एगेंदियजातिवज्जातो चत्तारि जातितो आदिमा पंच संठाणा बेअंगोवंगाणि छ संघयणा विहा
यगतिदुर्ग तसं सुभगसुस्सरदुस्सरआदेयजणामाणं एएसि कम्माणं, ततो अचिरादेव उवहित्तु । तज्जोगेसु उप्प|न्नस्स 'तज्जोगा बहुगीतो पवेययंतस्स'त्ति-अप्पप्पणो पाउग्गा बहुगीयो पगतीतो वेयंतस्स जहन्नतो पदेसुदओ।। कहं ? भण्णइ-सव्वाहिं पज्जत्तीहिं पज्जत्तगस्स बहुगाणं पगतीणं उदतो भवति, बहुगा पगतीतो वेतस्स थिबुगसंकमो ण लब्भति तम्हा बहुगपगतिगहणं । 'तातोत्ति-तातो पगतीतो जहन्नगातो भवंतित्ति । तित्थगरनामाते खवियमंसिगस्स पढमोदते चेव, उप्परि गुणसेढीए बहुगं भवतित्ति काउं ॥३२॥
॥कम्मप्पयडिचूण्णीए उदयाहिगारो समत्तो॥ (मलय०)–'सेसाणं'ति-उक्तशेषाणां प्रकृतीनां चक्षुःसमं चक्षुर्दर्शनावरणसमं वक्तव्यं तावद्यावदेकेन्द्रियो जातः, ततो येषां कर्मणां | | तस्मिन्नेव एकेन्द्रियभवे उदयो विद्यते तेषां तत्रैव जघन्यः प्रदेशोदयो वाच्यः । येषां तु कर्मणां मनुजगतिद्वीन्द्रियादिजातिचतुष्टयाद्य
| संस्थानपञ्चकौदारिकाङ्गोपाङ्गवैक्रियाङ्गोपाङ्गसंहननषदकविहायोगतिद्विकत्रससुभगसुस्वरदुःखरादेयरूपाणां न तत्रोदयसंभवः तेषाIN/ मेकेन्द्रियभवादुद्धृत्य तत्तदुदययोग्येषु भवेषूत्पन्नस्य तास्तास्तद्भवयोग्या बह्वीः प्रकृतिर्वेदयमानस्य, तत्तद्भवयोग्यबहुप्रकृतिवेदनं च |
पर्याप्तस्योपपद्यते, ततः सर्वाभिः पर्याप्तिभिः पर्याप्तस्य जघन्यः प्रदेशोदयः, पर्याप्तस्य बह्वयः प्रकृतय उदयमागच्छन्ति उदयप्राप्तानां च प्रकृतीनां स्तिबुकसंक्रमो न भवति । तथा च सति विवक्षितप्रकृतीनां जघन्यः प्रदेशोदयो लभ्यते इति पर्याप्तस्पेति विवृतम् ।
बा. श्रीकैलाससागरसूरि ज्ञानमन्दिन For Private महावीर जैन आराधना केन्द्र
ROMORRRRRRRCE
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
कर्मप्रकृतिः ॥२६॥
उदय: जघन्यप्रदेशोदयस्वामित्वं
तीर्थकरनाम्नस्तु क्षपितकाशस्योदयप्रथमसमये जघन्यः प्रदेशोदयोज्ञेयः, परतो गुणश्रेणिदलिकं प्रभूतमवाप्यते इति स न भवति ॥३२॥
॥ इति श्रीमलयगिरिविरचितायां कर्मप्रकृतिटीकायामुदयः समाप्तः ॥ अ (उ०)--उक्तशेषाणां प्रकृतीनां चक्षुःसमं चक्षुर्दर्शनावरणसमं वाच्यं तावद्यावदेकेन्द्रियो जातः, ततो येषां कर्मणां तस्मिन्नेवैकेन्द्रिय
भवे उदयोस्ति तेषां तत्रैव भवेऽचिरादुदये जघन्यः प्रदेशोदयो वाच्यः । येषां तु कर्मणां मनुजगतिद्वीन्द्रियादिजातिचतुष्टयप्रथमसंस्थानपञ्चकौदारिकाङ्गोपाङ्गवैक्रियांगोपांगसंहननषद्कविहायोगतिद्विकाससुभगसुस्वरदुःस्वरादेयरूपाणां नत्रोदयासंभवस्तेषामेकेन्द्रियभवादुद्धत्य तत्तदुदययोग्येषु भवेणूत्पन्नस्य तत्तद्भवयोग्यास्तास्ता बह्वीः प्रकृतीवेदयमानस्य सर्वपर्याप्तिभिः पर्याप्तस्य जघन्यः प्रदेशोदयः, तत्त| द्भवयोग्यबहुप्रकृतिवेदन हि पर्याप्तस्योपपद्यते । उदयप्राप्तानां च बह्वीनां प्रकृतीनां स्तियुकसक्रमो न भवति । तथा च सति विवक्षित
प्रकृतीनां जघन्यः प्रदेशोदयः संभवतीत्यभिसंधाय सामर्थ्यात् पर्याप्तस्येति विवृतम् । तीर्थकरनाम्नस्तु क्षपितकांशस्योदयप्रथमसमये | जघन्यः प्रदशोदयो ज्ञेयः, परतो गुणश्रेणीदलिकस्य प्रभूतस्यावाप्तेस्तदसंभव इति ॥३२॥
॥ इति उपाध्यायश्रीयशोविजयगणिविरचितायां कर्मप्रकृतिटीकायामुदयाधिकारः ॥
DODDOबद्ध
॥२६॥
For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ROOMGhatakar
संक्रमेण न संक्रामन्ति । एवं च प्रकृत्यन्तरदलिकसंक्रमाभावाजघन्यः प्रदेशोदयः प्राप्यत इति सर्वपर्याप्तिपर्याप्तत्वग्रहणम् । आनुपूज्यश्चत. स्रोऽपि गतितुल्याः स्वखगतिसमानवक्तव्यता ज्ञेयाः, केवलं भवादौ भवप्रथमसमये, तृतीये हि समये प्रथमद्वितीयसमयनिष्ठितबन्धावलिका | अन्या अपि कर्मलता उदयमायान्तीति भवप्रथमसमयग्रहणम् ॥ २९-३०॥ श देवगई ओहिसमा नवरि उज्जोयवेयगो ताहे । आहारि जाय अइचिरसंजममणुपालिऊणंते ॥३१॥ __ (चू०)-'देवगई ओहिसम'त्ति-देवगइ जहा ओहिनाणावरणस्स तहा, किं कारणं ? भण्णति-उक्कसं द्विति बंधमाणस्स बहुगं दलियं उवहिजति अन्नं च संकिलिट्ठस्स पदेसा थोवा उदीरिज्जंति,'णवरिं उज्जोयवेयगोताहे त्ति-स देवो उज्जोवं वेदेति । किं कारणं ? उज्जोयवेयगस्स जहन्नतो पदेसुदतो भन्नति । जति उज्जोवस्स उदओ न होति तो थिबुगसंकमेण देवगतीते संकमेति, तं निवारणत्थं उज्जोयवेयस्स उदतो। 'आहारि जाय अतिचिरसंजममणुपालिऊणंतेत्ति-आहारसत्तगाणं अतिचिरसंजममणुपालिऊणं ति देसूणं पुवकोडिं संजममणुपालेउं अंतेति अंतिमकाले आहारसरीरी जातो उज्जोवं वेएत्ति तस्स जहन्नतो पदेसुदओ ॥३१॥ . | (मलय०)-'देवगइ'त्ति-देवगतिः 'अवधिसमा'-अवधिज्ञानावरणस्येव देवगतेरपि जघन्यः प्रदेशोदयो भावनीय इत्यर्थः। नवरं यदा | उद्योतवेदको भवति 'ताहे'-तदा देवगते धन्यः प्रदेशोदयो द्रष्टव्यः । किं कारणम् ? इति चेत्,उच्यते-यावदुद्योतस्योदयो न भवति ताव-12 | देवगतौ स्तियुकसंक्रमेण तं संक्रमयति । ततो जघन्यः प्रदेशोदयो न लभ्यते । उदयप्राप्तस्य पुनरुद्योतस्य स्तिबुकसंक्रमो न भवति, Kातत उद्योतवेदकग्रहणम् । उद्योतवेदकत्वं च पर्याप्तस्य भवति नापर्याप्तस्येति पर्याप्तावस्थायां देवगते धन्यः प्रदेशोदयः। तथा यश्चिर
raavasaras
For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः
॥२७॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तद्यथा - ज्ञानावरणीयं दर्शनावरणीयमित्यादि । उत्तरप्रकृतिगतमष्टपञ्चाशदधिकशतप्रकारं, तद्यथा - मतिज्ञानावरणीयमित्यादि । पुनरेकैकं चतुविधम्, तद्यथा प्रकृतिसत्कर्म, स्थितिसत्कर्म, अनुभागसत्कर्म, प्रदेशसत्कर्म च । तदेवमुक्तो भेदः । सम्प्रति साद्यनादि - प्ररूपणार्थमाह- 'धुत्र' इत्यादि । अष्टानां मूलप्रकृतीनां सत्कर्म त्रिधा, तद्यथा - ध्रुवमधुत्रमनादि च । तत्रानादित्वं सदैव भावात् । ध्रुवाध्रुवताऽभव्यभव्यापेक्षया || १ ||
( उ० ) - तदेवमभिहित उदयः । अथ सत्ताऽभिधेया, तत्र चेमेऽर्थाधिकाराः - भेदः, साद्यनादिप्ररूपणा, स्वामित्वं चेति । तत्र भेदनिरूपणं तावदाह - मूलप्रकृतिगतमुत्तरप्रकृतिगतं चेति सत्कर्म द्विविधम् । तत्र मूलप्रकृतिगतमष्टप्रकारमुत्तरप्रकृतिगतं चाष्टपञ्चा शदधिकशतप्रकारम् । पुनरेकैकं चतुर्विधं प्रकृतिसत्कर्म, स्थितिसत्कर्म, अनुभागसत्कर्म, प्रदेशसत्कर्म चेति ज्ञेयम् । अथ साद्यनादिप्ररूपणां कुर्वन् मूलप्रकृतिविषयां तामाह-'धुव' इत्यादि, अष्टानां मूलप्रकृतीनां सत्कर्म त्रिधा - ध्रुवमध्रुवमनादि चेति । तत्रानादित्वं सदैव भावात् । ध्रुवाधुवताऽभव्यभव्यापेक्षया ॥ १ ॥
इयाणि उत्तरपगतीणं भन्नति
दिट्टिदुगाउग छग्गति तणुचोद्दसगं च तित्थगरमुच्चं । दुविहं पढमकसाया होंति चउद्धा तिहा सेसा ॥२॥
(चू० ) – 'दिट्ठिदुगाउग छग्गह तणुचोद्दसगं च तित्थगरमुच्चं 'ति-दिट्टिदुगं संमत्तमसाणि आउगाणि चत्तारि छग्गतित्ति निरयदुगं मणुयदुगं देवदुगं तणुचउदसगंति वेउब्वियआहारसत्तग तित्यकरउच्चागोयाणं एएसिं अट्ठावीसाते कम्माणं संतकम्मं दुविहं साति य अधुवं च । कहं ? भण्णइ - अबुवसंतकम्माओ चेव । 'पढम
For Private and Personal Use Only
सत्ता
| साद्यनादि
प्ररूपणा
॥२७॥
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
Fevie
कसाया होंति चउद्ध'त्ति-अणंताणुबंधिणो संतकम्मं पडुच्च चउब्विहा-सादियाइ। कहं ? भन्नति-सम्महिट्ठिणा || उबलियं तं पुणो भिच्छत्तं गतो बंधति तं पडुच्च साइयं संतकम्म, तं हाणमपत्तपुब्बस्स अणादियं, धुवाधुवा पुच्चुत्ता। 'तिहा सेस'त्ति-छव्वीसुत्तरस्स पगतिसयस्स संतकम्मं तिविहं-अणातियधुवाधुवमिति । कहं ? भण्णइ-धुवसंतकंमत्तातो आदी नत्थि तम्हा अणाईयं, धुवाधुवं पुवुत्तं । सादिअणातिपरूवणा भणिया ॥२॥ __(मलय०)-सम्प्रत्युत्तरप्रकृतीनां साधनादिप्ररूपणार्थमाह-'दिद्विदुग'त्ति। 'दृष्टिद्विक' सम्यक्त्वसम्यग्मिथ्यात्वरूपं, आयुषि चत्वारि, घा 'छग्गई' त्ति-मनुष्यद्विकं देवद्विकं नरकद्विकं च, 'तनुचतुर्दशक'-वैक्रियसप्तकाहारकसप्तकरूपं, तथा तीर्थकरनामोच्चैर्गोत्रं च, एतासाम
टाविंशतिप्रकृतीनां सत्कर्म द्विविधं-द्विप्रकारम् , तद्यथा-सादि अध्रुवं च । साद्यध्रुवता चाध्रुवसत्कर्मत्वादवसेया। तथा प्रथमकषाया अनन्तानुबन्धिनः सत्कर्मापेक्षया चतुर्विधाः, तद्यथा-सादयोऽनादयो ध्रुवा अध्रुवाश्च । तथाहि-ते सम्यग्दृष्टिना प्रथममुदलिताः, ततो मिथ्यात्वं गतेन यदा भूयोऽपि मिथ्यात्वप्रत्ययेन बध्यन्ते तदा सादयः, तत्स्थानमप्राप्तस्य पुनरनादयः, ध्रुवाध्रुवता पूर्ववत् । तथा शेषाः षविंशतिशतसंख्याः प्रकृतयः सत्कर्मापेक्षया त्रिधा-त्रिप्रकाराः, तद्यथा-अनादयो ध्रुवा अध्रुवाश्च । तत्रानादित्वं ध्रुवसत्कर्मत्वात् , ध्रुवाध्रुवता पूर्ववत् ।।२।।
(उ०)- सम्प्रत्युत्तरप्रकृतीनां साधनादिग्ररूपणामाह-दृष्टिद्विकं सम्यक्त्वसम्यमिथ्यात्वरूपं, आयुषि चत्वार्यपि, 'छग्गइ' तिमनुष्यद्विकं देवद्विकं नरकद्विकं च, तनुचतुर्दशक-वैक्रियसप्तकाहारकसप्तके, तीर्थकरनाम, उच्चैर्गोत्रं च, एता अष्टाविंशतिप्रकृतयः S) सत्कर्म प्रतीत्य द्विविधा:-सादयो धुवावेति । साधध्रुवभावश्चासामध्रुवसत्कर्मत्वादेवावसेयः । तथा प्रथमकषाया अनन्तानुबन्धिनः
RSORRC
For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
ल
सत्ता
कर्मप्रकृतिः ॥२८॥
SHOTSIDDIA
| सत्कर्मापेक्षया चतुर्विधाः साधनादिनुवाध्रुव मेदात् । तथाहि-सम्यग्दृष्टिना सता प्रथमत उद्वलिताः सन्तस्ते यदा मिथ्यात्वप्रत्ययतो
भूयोऽपि वध्यन्ते तदा सादयः, तत्स्थानमप्राप्तस्थानादयः, ध्रुवाध्रुवता प्राग्वत् । तथा शेषाः पविंशतिशतसङ्ख्याः प्रकृतयः सत्कर्मा|पेक्षया विधा-अनादिध्रुवाध्रुवमेदात् । तत्रानादित्वं ध्रुवसत्कर्मत्वात् । ध्रुवाध्रुवता प्राग्वत् ॥२॥
- स्वामित्वं इयाणिं सामित्तं भन्नति । तं दुविहं-एक्केकपगतिसंतसामित्तं पगतिट्ठाणसंतसामित्तं च । एगेगपगतिसंतसामित्तं पुवं भन्नति
छउमत्ता चउदस दुचरमसमयंमि अस्थि दो निद्दा । बद्धाणि ताव आऊणि वेइयाइंतिजा कसिणं ॥३॥ | (चू०)-'छउमत्थंता चोद्दसति-नाणंतरायदसगं दसणच उण्हं एते चउद्दस, एएसिं छउमत्थे अंतो, केवलिस्स || एए णत्थि कम्मा। 'दुचरिमसमयंमि अत्थि दो निहत्ति-तस्सेव छउमत्थस्स जाव दुचरिमो समतो ताव निहा |पयला हेढिल्लाणं सम्वेसिं अस्थि । 'बद्धवाणि ताव आऊणि वेइयाई ति जा कसिणं'ति-चत्तारि वि आउगाणि बद्वाणि ताव अत्थि जाव निरवसेसाणि वेइयाणि, परतो नत्थि ॥२॥
(मलय०)-तदेवं कृता साद्यनादिप्ररूपणा । सम्प्रति स्वामित्वं वक्तव्यम् । तच्च द्विधा-एकैकप्रकृतिगतं प्रकृतिस्थानगतं च ।। तत्रैकैकप्रकृतिगतं स्वामित्वमभिधित्सुराह-'छउमत्थंत त्ति । ज्ञानावरणपञ्चकान्तरायपञ्चकदर्शनावरणचतुष्टयरूपाश्चतुर्दश प्रकृतयः 'छअस्थान्ताः'-क्षीणकषायवीतरागच्छद्मस्थगुणस्थानपर्यवसानाः क्षीणकषायवीतरागच्छद्मस्थगुणस्थानकं यावत्सत्यो भवन्तीत्यर्थः । परतस्तासामभावः। एवमुत्तरत्राप्युक्तगुणस्थानकात्परतोऽभावो वेदितव्यः। तथा द्वे निद्रे क्षीणकषायवीतरागच्छद्मस्थगुणस्थानकद्विचरमसमयं |
ICCEEDINDORE
॥२८॥
For Private and Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Achagya Shri Kailassagarsuri Gyanmandir
Deaks
कर्मप्रकृतौ सत्ता। उदओ भणितो, इयाणि संतकम्म भन्नति । तस्स इमे अत्याहिगारा, तं जहा-भेदो सादिअणादिपरूवणा सामित्ति । तत्थ भेयनिरूवणत्थं भण्णति
मूलुत्तरपगइगयं चउन्विहं संतकम्ममवि नेयं । धुवम वणाईयं अट्ठण्हं मूलपगईणं ॥१॥ (चू०)-'मूलुत्तरपगतिगयं चउब्विहं संतकम्ममवि णेयंति-दुविहं संतकम्म-मूलपगतिसंतकम्मं उत्तरपगतिसंतकम्मं च । एक्केक्कं चउब्विहं-पगतिसंतकम्म, द्वितिसंतकम्म, अणुभागसंतकम्म, पदेससंतकम्मं च । | मूलपगतिसंतकम्मं अट्ठविहं-नाणावरणाति । उत्तरपगतिसंतकम्म अट्ठावन्नसयविहं-आभिणियोहियनाणावरणादि । द्वितिअणुभागपदेसाणं भेओ सहाणे भन्नहित्ति। कंमतया विनमाणं दलियं संतकम्मं बुचति । इयाणि सातिअणातिपरूवणा दुविहा-मूलपगतिसातियाइ उत्तरपगतिसातियाइ य । तत्थ मूलपगतीणं सादियाइपरूवणा भण्णइ-'धुवमद्भवणाईयं अट्ठण्हं मूलपगतीणं'। मूलपगतीणं संतकम्मं तिविह-अणादियधुवअधुवं । कहं ? धुवसंतकम्मत्तादेवादी णत्थि तम्हा अणादियं, धुवाधुवा पुव्वुत्ता ॥१॥
(मलय०)-तदेवमुक्त उदयः, सम्प्रति सत्ताभिधानावसरः । तत्र चेमेाधिकाराः, तद्यथा-भेदः साधनादिप्ररूपणा स्वामित्वं चेति । तत्र भेदनिरूपणार्थमाह-'मूलुत्तर' ति । सत्कर्म द्विधा-मूलप्रकृतिगतं उत्तरप्रकृतिगतं च । तत्र मूलप्रकृतिगतमष्टपकारम् ,
KA TODNimuskan
For Private and Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
कर्मप्रकृतिः
सत्ता
॥२९॥
DHDGAON
| इहरहा अस्थि ॥४॥
(मलय०)-'तिसु'त्ति-त्रिषु गुणस्थानकेषु मिथ्यादृष्टिसासादनसम्यमिथ्यादृष्टिलक्षणेषु नियमादवश्यन्तया मिथ्यावं सत् विद्यYमानम्, शेषेषु पुनरष्टसु गुणस्थानकेषु उपशान्तमोहगुणस्थानकपर्यवसानेषु भाज्यम् । तथाहि-अविरतसम्यग्दृष्टथादिना क्षपिते न भवति,
स्वामित्वं उपशान्ते तु भवति । क्षीणमोहादिषु पुनस्तस्यावश्यमभावः । तथा. आसादने-सासादने सम्यक्त्वं नियमादस्ति । दशसु पुनर्गुणस्थानकेषु मिथ्यादृष्टयाद्युपशान्तमोहगुणस्थानकपर्यवसानेषु भाज्यम् , कदाचिद्भवति कदाचिन्न भवतीत्यर्थः । तथाहि-मिथ्यादृष्टावभव्ये न भवति, भव्येऽपि कदाचिद्भवति कदाचिन्न । तथा सम्यग्मिथ्यादृष्टित्वं कियत्कालं सम्यक्त्वे उद्वलितेऽपि भवति, ततस्तत्रापि | तद्भाज्यम् । अविरतादिषु पुनः क्षपकेषु न. भवति, उपशमकेषु तु भवति, अतस्तत्रापि तद्भाज्यम् ॥४॥ । (उ०)-त्रिषु गुणस्थानकेषु मिथ्यादृष्टिसासादनसम्यग्मिध्यादृष्टिलक्षणेषु नियमादवश्यंभावेन मिथ्यात्वं सत विद्यमानम् । शेषेषु | पुनरष्टसु गुणस्थानकेषूपशान्तमोहपयवसानेषु भाज्यं विकल्पनीयं कदाचित्सत्तायां भवति कदाचिनेत्यर्थः । तथाहि-अविरतसम्यग्दृष्टया|दिना क्षपिते नास्ति, उपशमिते त्वस्ति । क्षीणमोहादिषु पुनस्तस्यावश्यमभावः । तथा 'आसाणे' त्ति-सासादने सम्यक्त्वं सम्यक्त्व| मोहनीयं नियमादस्ति, यत औपशमिकसम्यक्त्वाद्धायां जघन्यतः समयमात्रशेषायामुत्कर्षतः षडावलिकाशेषायां सासादनो, लभ्यते । तत्र च नियमादष्टाविंशतिसत्कमैवासौ भवतीति भावः । दशसु पुनर्गुणस्थानकेषु मिथ्यादृष्टयाद्युपशान्तमोहान्तेषु, भाज्यं भवति, कदाचिद्भवति, कदाचिन "भवतीत्यर्थः। तथाहि-मिथ्यादृष्टौ जीवेज्नादिषड्विंशतिसत्कर्मण्युद्वलितसम्यक्त्वपुञ्ज मिश्रेऽपि सम्य
IA॥२९॥ त्वपुञ्जोद्वलनानन्तरं कियत्कालमवतिष्ठमानमिश्रभावेऽविरतादौ चोपशान्तमोहान्ते क्षीणसप्तके सम्यक्त्वमोहनीयं सत्तायां न प्राप्यते
For Private and Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
in
www.kobatirth.org
ऽन्यादृशे च प्राप्यत इति ॥ ४ ॥
बिइयतइएसु मिस्सं नियमा ठाणनवगम्मि भयणिज्जं । संजोयणा उ नियमा दुसु पंचसु होइ भइयव्वं ॥ ५॥
(०) - 'बितियततिएस मीसं णियम त्ति - सासायणमीसेसु सम्मामिच्छतेण विणा ण होतित्ति काउं । द्वाण: णवगंमि भयणिज्जं 'ति-मिच्छादिट्ठी असंजयसमदीट्ठी जाव उवसंतकसायो एएसु नवसु होज्जा वा ण वा । कहं ? भन्नति-मिच्छदिट्ठिस्स अट्ठावीसा सत्तावीसा संतकंमंसिगस्स अत्थि छब्बीससंतकम्मंसिगस्स णत्थि । सेसेसु खातियसंमद्दिट्ठि पडुच्च णत्थि, ईयरहा अस्थि । 'संजोयणा उ णियमा दुसु'त्ति-अनंताणुबंधिणो मिच्छा| हिट्ठिसासायणेसु अत्थि णियम्स जेणं एए अणताणुबंधिणो णियमा बंधंति । 'पंचसु होइ भइयच्चं 'तिसंमामिच्छदिट्टि जाव अप्पमत्तसंजतो एएस पंचट्ठाणेसु अनंताणुबंधिसत्तं भइयव्वं । कहं ? भन्नति - उब्वलियं पडुच्च य णत्थि, अन्नहा अस्थि ||५||
(मलय ० ) —— 'बिइय'. त्ति - द्वितीये तृतीये च गुणस्थानके मिश्रं सम्यग्मिथ्यात्वं नियमादस्ति । यतः सासादनो नियमादष्टाविंशतिसत्कर्मैव भवति, सम्यग्मिथ्यादृष्टिश्च सम्यग्मिथ्यात्वं विना न भवति, ततः सासादने सम्यग्मिथ्यादृष्टौ च सम्यद्मिथ्यात्वमवश्यमस्तिः । 'स्थाननव के' गुणस्थानकनवके मिथ्यादृष्ट्यादौ उपशान्त गुणस्थानकान्ते 'भजनीयं - विकल्पनीयं कदाचिद्भवति कदाचिन्न भवति । भावना च प्रागुक्तप्रकारेण स्वयमेव कर्तव्या, सुगमत्वात् । तथा 'संयोजना' अनन्तानुबन्धिनो द्वयोर्मिथ्यादृष्टिसासादनयोर्मियमाद्भवन्ति । यत एताववश्यमनन्तानुबन्धिनो बध्नीतः । पञ्चसु पुनर्गुणस्थानकेषु सम्यग्मिथ्यादृष्टयादिष्वप्रमत्तसंयतपर्यन्तेषु भज
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
"
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
कर्मप्रकृतिः
सत्ता
॥३०॥
COMSGE
नीयाः। यदि उद्वलितास्ततो न सन्ति, इतरथा तु सन्तीत्यर्थः ॥५॥
(उ०)-द्वितीये तृतीये च गुणस्थाने मिश्रं सम्यग्मिथ्यात्वं नियमादस्ति, यतः सासादनो नियमादष्टाविंशतिसत्कमैव भवति, मिश्रस्त्वष्टाविंशतिसत्कर्मा विसंयोजितसम्यक्त्वः सप्तविंशतिसत्कर्मोदलितानन्तानुबन्धिचतुष्कश्चतुर्विशतिसत्कर्मा वा भवतीत्येतेषु च।
स्वामित्वं सत्तास्थानेषु मिश्रसत्ताऽवश्यं लभ्यते । षड्विंशतिसत्कर्मा तु मिश्रो न संभवत्येव, मिश्रपुञ्जस्य सत्तोदयाभ्यां विना मिश्रगुणस्थानाप्राप्तेः । 'स्थाननवके-गुणस्थाननवके मिथ्यादृष्टयविरतसम्यग्दृष्टयादावुपशान्तमोहान्ते भजनीयं मित्रं विकल्पनीयम् । यो मिथ्यादृष्टिः षड्विंशतिसत्कर्मा ये चाविरतसम्यग्दृष्ट्यादय उपशान्तमोहान्ताः क्षायिकसम्यग्दृष्टयस्तेषु मिश्रं सत्तायां न प्राप्यतेऽन्यत्र च | प्राप्यत इत्यर्थः । तथा संयोजना-अनन्तानुबन्धिनो द्वयोमिथ्यादृष्टिसासादनयोनियमाद्भवन्ति, यत एताववश्यमनन्तानुबन्धिनो बनतः, पञ्चसु पुनर्गुणस्थानेषु सम्यग्मिथ्यादृष्टयादिष्वप्रमत्तसंयतपर्यन्तेषु भजनीयाः, विसंयोजितानन्तानुबन्धिनश्चतुर्विंशतिसत्कर्मणः | सम्यग्मिथ्यादृष्टेः, क्षीणसप्तकतयैकविंशतिसत्कर्मणोऽनन्तानुबन्धिराहित्येन चतुर्विंशतिसत्कर्मणो वाऽविरतसम्यग्दृष्टयादेरनन्तानुबन्धिनः
सत्तायां न सन्ति, तदितरस्य तु सन्तीति । अत्र गुणस्थानपश्चक एवानन्तानुबन्धिनां भजनीयत्वं यदुक्तं-"तद्विसंयोजितानन्तानुबन्धि| कषाय एवोपशमश्रेणिमपि प्रतिपद्यते" इति स्वमताभिप्रायेण । कर्मग्रन्थान्तरे तु “आइदुगे अण नियमा भइया मीसाइ णवगम्मि" इत्युक्तमिति ध्येयम् ॥५॥ खवगानियहिअद्धा संखिज्जा होंति अट्ट विकसाया। निरयतिरियतेरसगं निद्दानिद्दातिगेणुवरि ॥६॥
॥३०॥ (च)-खवगानियहिअद्धा संखेज्बा होति अट्ट वि कसाय'त्ति-खवगअणियटिअद्धाते 'संखेज्जा होति' जाव ।।
SDODARA
REE
For Private and Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
www.kobatirth.org
यावत्सत्यौ स्तः । आयूंषि चत्वार्यपि बद्धानि तावत्सन्ति यावत् 'कृत्स्नं' - निरवशेषं वेदितानि न भवन्ति ॥ ३ ॥ _ ( उ० ) – तदेवं कृता साद्यनादिप्ररूपणा, सम्प्रति स्वामित्वं वाच्यं तच्च द्विधा एकैकप्रकृतिगतं प्रकृतिस्थानगतं च । तत्रैकैकप्रकृतिगतं स्वामित्वं प्रतिपिपादयिषुराह - चतुर्दश प्रकृतयो ज्ञानावरणपञ्चकान्तरायपञ्चकदर्शनावरणचतुष्टयरूपाः छद्मस्थान्ताः- क्षीणकषायवीतरागच्छद्मस्थगुणस्थानकं यावत्सत्यो भवन्तीत्यर्थः, परतस्तासामभावः, एवमुत्तरत्रापि यासां सत्ता मद्गुणस्थानपर्यन्ता वक्ष्यते ततः परतस्तदभावोऽवधारणीयः । तथा द्वे निद्रे क्षीणकषायवीतरागच्छद्मस्थगुणस्थानकद्विचरमसमयं यावत्सत्यौ स्तः । आयूंषि चत्वार्यपि बद्धानि तावत्सन्ति यावत्कृत्स्नं निरवशेषं वेदितानि सन्ति-स्वस्वभवपर्यन्तमनुभूयमानानि भवन्तीत्यर्थः ॥ ३ ॥
तिसु मिच्छत्तं नियमा अट्ठसु ठाणेसु होइ भइयव्वं । आसाणे सम्मत्तं नियमा सम्मं दससु भजं ॥४॥
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
( ० ) - 'तिसु मिच्छत्तं नियम'त्ति-तिसु गुणट्ठाणेसु मिच्छत्तं नियमात्थि, तं जहा - मिच्छद्दिट्ठि सासायणसंमामिच्छदिट्टि । 'अट्ठसु ट्ठाणेसु होइ भइयब्वं' - असंजयाति जाव उवसंतकसातो ता होज वा ण वा । खातियसंमद्दिहिं पडुच्च नत्थि, सेसेसु अत्थि । 'आसाणे संमत्तं नियम' त्ति - सासायणसम्मदिट्ठिमि समत्तं नियमा अत्थि जेण उवसमसंमत्तद्वाते सासायणो भवति । 'भज्जं दससु होति' त्ति - आइमेसु सासायणवज्जे सु जाव उवसंतकसातो एएसु दससु सम्मत्तं भइयव्वं । कहं ? भन्नति-मिच्छाद्दिहिंमि उच्चलियं य ण उप्पातियं वा तं पडुच नत्थि, अट्ठावीसं संतकंमिगस्स अस्थि । सम्मामिच्छद्दिट्ठिम्मि उव्वलियं पहुच णत्थि, संमत्ते | उच्चलिए वि समामिच्छद्दिट्ठी लग्भति, अणुब्वलियसंमत्तस्स अस्थि । सेसेसु खातियं सम्मद्दिट्ठि पडुच णर्थि,
For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
याष्टकक्षयादुपरि सङ्कथेयेषु स्थितिखण्डेषु गतेषु सत्सु युगपत्क्षयमुपयाति, ततो यावन्न क्षयमेति तावत्सत् , क्षये च सत्यस । उप. कर्मप्रकृतिः शमघेण्यां त्वेताः पोडशापि प्रकृतय उपशान्तमोहगुणस्थानं यावत्सत्यो ज्ञेयाः ॥६॥
सत्ता अपुमित्थीय समं वा हासच्छक्कं च पुरिस संजलणा। पत्तेगं तस्स कमा तणुरागतो त्ति लोभो य ॥७॥ स्वामित्वं न (चू०)- 'अपुभित्थीय समं वत्ति-ततो संखेज्जेसु हितिखंडगेसु (गतेसु) नपुंसगवेओ खिजति । ततो इत्थि
वेतो । एवं ताविस्थिपुरिसलिंगेणं पडिवन्नस्स । नपुंसलिंगेण पडिवन्नस्स इत्थिनपुंसगवेतो जुगवं खिजंति, EXI ततो परं नत्थि । उवसमसेढीते उपसंतकसायरस वि अस्थि । 'हासछक्कं च पुरिस'त्ति-ततो संखेज्जेसु द्विति.
खंडगेसु गतेसु छकं जुगवं खिजति । ततो समऊणासु दोसु आवलियासु पुरिसवेदो खिजति। एवं पुरिसवेएण पडिवण्णस्स । इत्थिनपुंसगवेयपडिवन्ना (पु)णो छन्नोकसाया पुरिसवेदो य सत्त वि जुगवं खिज्जंति । 'संजलणा
पत्तंग तस्स कम'त्ति-ततो संखेज्जेसु द्वितिखंडगेसु गतेसु कोहसंजलणा खिजति । ततो संखेज्जेसु द्वितिखंडगेसु Sel माणसंजलणा विलति । ततो संखेज्जेसु द्वितिखंडेसु माया संजलणा खिजति । 'तणुरागतो त्ति लोभो यत्तिलोभसंजलणा जाव मुहुमरागस चरिमसमते तावत्थि । उवसमसेढीए उवसंतकसायस्स वि य अस्थि ॥७॥
(मलय)-'अपुमित्थीए'त्ति-पूर्वोक्तप्रकृतिषोडशकक्षयादनन्तरं संख्येयेषु स्थितिखंडेषु गतेषु सत्सु नपुंसकवेदः क्षीयते, यावच्च न क्षीयते तावत् सन् । ततः पुनरपि स्थितिखंडेषु संख्येयेषु गतेषु सत्सु स्त्रीवेदः क्षीयते, सोऽपि यावत्क्षयं न याति तावत्सन् । एवं
॥३१॥ स्त्रीवेदेन पुरुषवेदेन वा क्षपकश्रेणिं प्रतिपत्रस्य द्रष्टव्यम् । नपुंसकवेदेन प्रतिपन्नस्य तु स्त्रीवेदनपुंसकवेदौ युगपत्क्षयमुपगच्छतः, यावच्च
NDROADC&500
For Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
न क्षयमुपगच्छतस्तावत्सन्तौ । उपशमश्रेणिमधिकृत्य पुनरुपशान्तमोहगुणस्थानकं यावत्सन्तौ । ततः स्त्रीवेदक्षयानन्तरं संख्येयेषु | स्थितिखंडेषु गतेषु सत्सु हास्यादिषद्कं युगपत्क्षयमुपयाति, ततः समयोनाबलिकाद्विकातिक्रमे पुरुषवेदः । एवं पुरुषवेदेन क्षपकश्रेणि प्रतिपन्नस्य द्रष्टव्यम् । स्त्रीवेदेन नपुंसकवेदेन वा क्षपकश्रेणिं प्रतिपन्नस्य पुनः पुरुषवेदो हास्यादिषदकं च युगपत्क्षीयते । ततः पुरुषवेदक्षयानन्तरं संख्येयेषु स्थितिखंडेषु गतेषु सत्सु संज्वलनक्रोधः क्षयमुपयाति । ततः पुनरपि संख्येयेषु स्थितिखंडेषु गतेषु सत्सु संज्वलनमानः । ततोऽपि संख्येपेषु स्थितिखडेषु गतेषु संज्वलनमाया । यावच्च हास्यादिप्रकृतयः क्षयं नोपयान्ति तावत्सत्यः । 'तणुरागतो त्ति लोभो यति-लोभः संचलनलोभो यावत्तनुरागान्तः सूक्ष्मसंपरायगुणस्थानकान्तः तावत् सन् वेदितव्यः, परतोऽसन् । उपशम| श्रेणिमधिकृत्य पुनस्यादिप्रकृतयः सर्वा अपि उपशान्तमोहगुणस्थानकं यावत् सत्योऽवसेथाः ॥७॥ ___(उ०)-पागुक्तप्रकृतिपोडशकक्षयानन्तरं सङ्खयेयेषु स्थितिखण्डेषु गतेषु नपुंसकवेदः क्षीयते, यावच्च न क्षीयते तावत्सन् । ततः | पुनरपि स्थितिखण्डेषु सङ्खयेयेषु गतेषु स्त्रीवेदः क्षीयते, सोऽपि यावन्न क्षयं याति तावत्सन् । एवं स्त्रीवेदेन पुरुषवेदेन वा क्षपकश्रेणिं ।
प्रतिपन्नस्य द्रष्टव्य, नपुंसकवेदेन प्रतिपन्नस्य तु स्त्रीवेदनपुंसकवेदौ युगपत्क्षयमुपगच्छतः, यावच्च न क्षयमुपगच्छतस्तावत्सन्तौ, उपश१६ मश्रेणिमधिकृत्य तूपशान्तमोहगुणस्थानकं यावत्सन्तौ । ततः स्त्रीवेदक्षयानन्तरं सङ्खयेयेषु स्थितिखण्डेषु हास्यादिषट्कं युगपत्क्षीयते, | ततः समयोनावलिकाद्विकातिक्रमे पुरुषवेदः। एवं पुरुषवेदेन क्षपकश्रेणिं प्रतिपन्नस्य द्रष्टव्यम् । स्त्रीवेदेन नपुंसकवेदेन वा क्षपकश्रेणि प्रतिपन्नस्य तु पुरुषवेदो हास्यादिषदकं च युगपत्क्षीयते । ततः पुरुषवेदक्षयानन्तरं सङ्ख्थेयेषु स्थितिखण्डेषु गतेषु संज्वलनक्रोधः क्षीयते. ततो भूयोऽपि सङ्खये येषु स्थितिखण्डेषु गतेषु संज्वलनमानः । ततोऽपि सङ्घयेयेषु स्थितिखण्डेषु गतेषु संचलनी माया । यावच्च हास्या
TORISES
For Private and Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कर्मप्रकृतिः ॥३२॥
सत्ता स्वामित्वं
ADSONGONDORE
| दिप्रकृतयो न क्षीयन्ते तावत्सत्यः । तनुरागान्त इति लोभश्चेत्यत्रेतिर्यावदर्थः-यावत्तनुरागस्य सूक्ष्मसम्परायगुणस्थानकस्यान्तस्तावल्लोभश्च संज्वलनलोभश्च सन् ज्ञातव्यः, परतोऽसन् । उपशमश्रेणिमधिकृत्य तु हास्पादिप्रकृतयः सर्वा अप्युपशान्तमोहगुणस्थानं याव A सत्यो वेदितव्याः ॥७॥ मणुयगइजाइतसबायरं च पजत्तसुभगआएज्ज । जसकित्ती तित्थयरं वेयणिउच्चं च मणुयाउं ॥८॥ भवचरिमस्समयम्मि उ तम्मग्गिल्लसमयम्मि सेसा उ। आहारगतित्थयरा भज्जा दुसु नत्थि तित्थयरं ॥९॥
(चू०)–'मणुयगइजातितसबायरं च पज्जत्तसुभगमादेज्जं जसकित्ती तित्थयरं वेयणिउच्चं च मणुयाउं'एए| बारसं कमा 'भवचरिमस्समयम्मित्ति-जाव अजोगिचरिमसमतो ताव एए अत्थि, 'तम्मग्गिल्लसमयम्मि सेसा उत्ति-णव णाम तेरस णामरहिया णामकंमजा एक्कासीति नियागोयअन्नयरवेयणिज्जसहिया जाया तेसीती ते सेसा वुचंति, 'तम्मग्गिल्लसमयम्मिति-अजोगिचरिमसमयस्स जो दुचरिमो समतो ताव अत्थि, चरिमसमते | खिज्जति । 'आहारगतित्थगरा भज्जत्ति-सब्वेसु गुणट्ठाणेसु आहारगतित्थगरातिं भयणिजति । 'दुसु णत्थि | तित्थगरंति-सासायणसम्मामिच्छादिट्ठीणं तित्थगरसंत नत्थि ॥८-९॥
(मलय०)–'मणुयगई'इत्यादि-मनुष्यगतिपश्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययश कीर्तितीर्थकरान्यतरवेदनीयोच्चैर्गोत्रमनुष्यायरूपा द्वादश प्रकृतयो भवचरमसमये सन्ति, अयोगिकेवलिचरमसमयं यावत् विद्यन्ते, परतोऽसत्य इत्यर्थः । शेषाः पुनरुक्तव्यतिरिक्ताः
॥३२॥
For Private and Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संखेज्या भागा ताव मज्झिमा अट्ठ वि कसाया अस्थि, परतो नत्थि । उवसमसेटिं पडुच जाव उवसंतकसायाते ताव अत्थि । 'निरयतिरियतेरसगं णिद्दाणिद्दातिगेणुवरि' त्ति-निरयतिरियएगंतपातोग्गातिं तेरस नामाति, तं जहा - निरयगति तिरियगति एगिंदियजाति जाव चोरिंदिजाति णरयाणुपुच्वि तिरियाणुपुच्वि आयावं उज्जोवं थावरं सुहमं साहारणं एए तेरस, श्रीण गिद्वितिगेण सह सोलस 'उवरिं'ति अट्टसु कसातेसु खविएसुवरि संखेज्जेसु द्वितिखंडेसु गतेसु सोलस वि जुगवं णस्संति, जाव अविणट्ठा ताव अस्थि परतो णत्थि । उवसम सेढीए उवसंतस्स वि अत्थि | ६ ||
( मलय ० ) - ' खवग' त्ति - क्षपकस्य अनिवृत्तिबादरसंपरायाद्वाया यावत् संख्या भागास्तावत् अष्टावपि अप्रत्याख्यानप्रत्याख्यानसंज्ञाः कषायाः सन्ति । परतो न विद्यन्ते, क्षीणत्वात् । उपशमश्रेणिमधिकृत्य पुनरुपशान्तमोहगुणस्थानकं यावत् सन्तो वेदितव्याः । निरयतिर्यगेकान्तप्रायोग्यं यन्नामत्रयोदशकं नरकद्विकतिर्यग्द्विकैक द्वित्रिचतुरिन्द्रियजातिस्थात्ररातपोद्योतसूक्ष्मसाधारणरूपं निद्रानिद्रात्रिकेण सह संयुक्तं कषायाष्टकक्षयादुपरि स्थितिखंडेषु सहस्रेषु गतेषु सत्सु युगपत्क्षयमेति । ततो यावन्न क्षयं याति तावत् सत्, क्षये च सति असत् । उपशमश्रेण्यां पुनरेताः षोडशापि प्रकृतय उपशान्तमोहगुणस्थानकं यावत् सत्यो वेदितव्याः ||६||
( उ० ) - क्षपितस्यानिवृत्तिवादरसम्परायाद्वाया यावत्सङ्ख्येया भागास्तावदष्टावपि कषाया अप्रत्याख्यानप्रत्याख्यानावरणसंज्ञाः सन्ति, परतो न विद्यन्ते, क्षीणत्वात् । उपशमश्रेणिमधिकृत्य पुनरुपशान्तमोहगुणस्थानं यावत्सन्तो वेदितव्याः । तथा निश्यतियेंगेकान्तप्रायोग्यं यन्नामत्रयोदशकं -नरकद्विकतिर्यग्द्विकैकद्वित्रिचतुरिन्द्रियजातिस्थावरातपोद्योतसूक्ष्मसाधारणरूपं निद्रात्रिकेण संयुक्तं कषा
For Private and Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
तदा सासादनमिश्ररहितेषु द्वादशसु गुणस्थानकेषु तीर्थकरनाम सत्तायां प्राप्यते । यस्तु विशुद्धसम्यक्त्वे सत्यपि तन्न बध्नाति तस्य कर्मप्रकृतिः १७ सर्वमुणस्थानकेषु तत्सत्ता न लभ्यते, यदनयोः स्वहेतुसद्भावेऽपि बन्धाध्रौव्यानावश्यं सत्तासंभव इति । तथा तीर्थकराहारकद्वयस्य सत्ता
| मिथो मिलितस्य सत्ता मिथ्यादृष्टौ नावाप्यते । उक्तं च-"उभए संति न मिच्छो" । केवलतीर्थकरनामसत्ताकोऽपि मिथ्यादृष्टिरन्तर्मु॥३३॥
प्रकृतिसत्कहर्त्तमात्रं कालं भवेत्राधिक, उक्तं च-"तित्थगरे अन्तरमुहुत्त' । इदमुक्तं भवति-यो नरके बद्धायुष्को वेदकसम्यग्दृष्टिबद्धतीर्थक
मस्थान
| स्वामित्वं रनामा सँस्तत्रोत्पित्सुरवश्यं सम्यक्त्वं परित्यज्य तत्रोत्पद्यते, उत्पत्तिसमयानन्तरमन्तर्मुहूर्ताव॑मवश्यं सम्यक्त्वं प्रतिपद्यते, तस्यायमुक्तप्रमाणः कालो लभ्यत इति द्रष्टव्यम् ॥८-९॥
एगेगपगतिसंतं भणिय, इयाणि पगतिठाणसंत भण्णतिपढमचरिमाणमेगं छन्नवचत्तारि बीयगे तिन्नि । वेयणियाउयगोएसु दोन्नि एगोत्ति दोहोति ॥१०॥
(चू०)-पढमचरिमाणमेग'ति-नाणावरणअंतराइयाणं एगेगं पगतिट्ठाणं पंच चेव जाव खीणकसायचरिमस. मतो। 'छन्नवचत्तारि बीयगे तिन्नित्ति-नव छ चत्तारि एयाणि दंसणावरणे तिन्नि सत्तट्ठाणाणि-सव्वसमुदतो |नव, थीणगिद्धितिगे खविते छ, ततो निद्दादुगे खविए चत्तारि। णव जाव उवसंतकसातो, खवगेसु वि अणियहि| अद्वाते जाव संखेनभागोत्ति । छक्कं ततो आढत्तं जाव खीणकसायस्स दुचरिमसमतोत्ति । चउक्कं तस्सेव चरिमसमते। 'वेयणियाउयगोएसु दोन्नि एगोत्ति दो होतित्ति-वेयणियआउगगोएसु दोण्हं पगतीणं समुदतो, दोन्नि आउगस्स अन्नं आउगं बद्धं जाव ण उदेति ताव दोन्नि संतं, उदिन्ने एगं संतं । वेयणिजस्स वि एगं जाव न
12 ॥३३॥
SSCDSD
veeta
For Private and Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
3030
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
खीणं ताव दोन्नि संतं । गोयस्स जाव एगं न खीणं उब्वलियं वा ताव दोन्नि संतं, णीयागोते खविते उच्चागोए वा उव्वलीए एगं संतं, तहा दोन्नि एगंति दो संतद्वाणाणि भवंति ॥ १० ॥
( मलय ० ) - तदेवमुक्त मे कैकप्रकृतिसत्कर्म । संप्रति प्रकृतिस्थान सत्कर्मप्ररूपणार्थमाह । 'पढम' त्ति - प्रथमचरमयोर्ज्ञानावरणान्तराययोरेकैकं पञ्चप्रकृत्यात्मकं स्थानम् । तच्च क्षीणकषायचरमसमयं यावत् सत्, परतोऽसत् । तथा द्वितीये दर्शनावरणीये त्रीणि प्रकृतिस्थानानि, तद्यथा- पद् नव चतस्रः । तत्र सकलदर्शनावरणीयप्रकृतिसमुदायो नव । ताश्थ नव प्रकृतय उपशमश्रेणिमधिकृत्य उपशान्त| मोहगुणस्थानकं यावत् सत्यः । क्षपकश्रेणिमधिकृत्य पुनरनिवृत्तिबादरसंपरायाद्धाया यावत् संख्येया भागास्तावत्सत्यः, परतः स्त्यानर्द्धित्रिकक्षये षट् भवन्ति । ताच तावत्सत्यो यावत् क्षीणकषायस्य द्विचरमसमयः । तस्मिन् द्विचरमसमये निद्राप्रचले व्यवच्छिद्येते । | ततश्वरमसमये चतस्र एव सत्यः । ता अपि तत्र व्यवच्छिद्यन्ते । तथा वेदनीयायुर्गोत्राणां द्वे प्रकृतिस्थाने, तद्यथा-द्वे एका च । तत्र | वेदनीयस्य यावदेकं न क्षीणं तावत् द्वे सत्यौ, एकस्मिंस्तु क्षीणे एका । गोत्रस्य यावदेकं न क्षीणं उद्वलितं वा तावत् द्वे सत्यौ । नीचगत्रे क्षपिते उच्चगोत्रे वा उद्वलिते पुनरेका सती। आयुषस्तु यावद्वद्धमायुर्नोदेति तावत् द्वे प्रकृती सत्यौ । उदिते तु तस्मिन् प्राक्तनं क्षीणमिति एका प्रकृतिः ॥ १० ॥
(उ० )—तदेवमुक्तमेकैकप्रकृतिसत्कर्म, सम्प्रति प्रकृतिस्थानसत्कर्मप्ररूपणार्थमाह-प्रथमचरमयोर्ज्ञानावरणान्तराययोरेकैकं पञ्चप्रकृत्यात्मकं स्थानं, तच्च क्षीणकषायचरमसमयं यावत्सत्, परतोऽसत् । तथा द्वितीये दर्शनावरणीये त्रीणि प्रकृतिस्थानानि तद्यथापटू नव चतस्रः । तत्र समुदिताः सर्वा दर्शनावरणप्रकृतयो नव, ताश्चोपशमश्रेण्यामुपशान्तमो यावत्सत्यः क्षपकश्रेण्यां त्वनिवृत्तिवां
For Private and Personal Use Only
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मस्थान
दरसम्परायाद्धाया यावत्संख्येया भागास्तावत्सत्यः, परतः स्त्यानचित्रिकक्षये षड्भवन्ति, ताश्च तावत्सत्यो यावत्क्षीणकषायस्य द्विच-13 कर्मप्रकृतिः १७ रमसमयः, तस्मिन् द्विचरमसमये निद्राप्रचलयोर्व्यवच्छेदः, ततश्चरमसमये चतस्र एव सत्यस्ता अपि तत्र व्यवच्छिद्यन्ते । तथा वेदनी-1 सत्ता ॥३४॥
| यायुर्गोत्राणां द्वे द्वे प्रकृतिस्थाने, तद्यथा-वे एका च । तत्र वेदनीयस्य यावदेका प्रकृतिर्न क्षीणा तावद्वे सत्यौ, एकस्यां तु क्षीणा-ISप्रकृतिसत्क| यामेका सती । गोत्रस्य यावदेकं न क्षीणमुद्वलितं वा तावद्वे सत्यौ । नीचर्गोत्रे क्षीणे उच्चगोत्रे योद्वलिते पुनरेका सती । आयुषस्तु |
स्वामित्वं यावद्वद्धमायुनोंदेति तावडे प्रकृती सत्यौ, उदिते तु तस्मिन् प्राक्तनं क्षीणमित्येका सती ॥१०॥
इयाणि मोहस्स पगतिट्ठाणसंतं भन्नतिएगाइ जाव पंचगमेकारस बार तेरसिगवीसा । बिय तिय चउरो छस्सत्त अट्ठ वीसा य मोहस्स ॥११॥
(चू०)-१-२-३-४-५-११-१२-१३-२१-२२-२३-२४-२६-२७-२८ एयाणि मोहणिजस्स संतकंमट्ठाणाणि । सुहगहणनिमित्त विवरीयाणि वक्खाणिजंति । तत्थ अट्ठावीसा सव्वमोहसमुदतो । ततो सम्मत्ते उव्वलिए सत्तावीसा । ततो समामिच्छत्ते उव्वलिते छब्बीसा, अणादिमिच्छदिहिस्स वा छन्वीसा। अट्ठावीसातो अणंताणुबंधिविसंजोजिए चउवीसा । ततो मिच्छत्ते खविते तेवीसा। ततो संमामिच्छत्ते खविते वावीसा । ततो संमत्ते खविते एकवीसा । ततो अट्ठकसाते खविते तेरस । ततो नपुंसगवेदे स्खविते वारस । ततो इत्थिवेए। खविए एक्कारस । ततो छनोकसाते खविते पंच । ततो पुरिसवेए खविए चत्तारि । ततो कोहसंजलणे खविते तिन्नि। ततो माणसंजलणे खविते दोन्नि । ततो मायासंजलणाते खविते एको लोभो । संतवाणनिरूवणा कया ॥११॥
॥३०॥
OTO
D
For Private and Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
सर्वा अपि त्र्यशीतिसंख्याः 'तम्मग्गिल्लसमयम्मिति-भवचरमसमयपाश्चात्यसमयेऽयोगिकेवलिद्विचरमसमये इत्यर्थः, सत्यो भवन्ति, चरमसमये त्वसत्यः। आहारकतीर्थकरनाम्नी सर्वेष्वपि गुणस्थानकेषु भाज्ये । द्वयोः पुनर्गुणस्थानकयोः सासादनसम्यमिथ्यादृष्टिरूपयोस्तीर्थकरनाम नियमान विद्यते, तीर्थकरनामसत्कर्मणः स्वभावत एवोक्तरूपे गुणस्थानकद्विके गमनासंभवात् ।।८-९॥
(उ०)-मनुष्यगतिपश्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययशःकीर्तितीर्थकरान्यतरवेदनीयोच्चैर्गोत्रमनुष्यायुरूपा द्वादश प्रकृतयो भवचरमसमये सन्ति, अयोगिकेवलिचरमसमयं यावद्विद्यन्ते परतोऽसत्य इत्यर्थः । शेषाः पुनरुक्तव्यतिरिक्ता अन्यतरवेदनीयदेवद्विकौदारिकसप्तकवैक्रियसप्तकाहारकसप्तकतैजसकार्मणसप्तकप्रत्येकसंहननषद्कसंस्थानषद्कवर्णादिविंशतिविहायोगतिद्विकागुरुलघुपराघातोपघातोच्छ्वासस्थिरास्थिरशुभाशुभदुर्भगसुस्वरदुःस्वरायशःकीर्तिमनुष्यानुपूर्वीनिर्माणानादेयापर्याप्तकनीचर्गोत्ररूपास्त्र्यशीतिसंख्याः 'तम्मग्गिल्लसमयम्मि' त्ति-भवचरमपाश्चात्यसमयेऽयोगिकेवलिद्विचरमसमये सत्यो भवन्तीत्यर्थः, चरमसमये त्वसत्यः । आहारकतीर्थकरनाम्नी सर्वेष्वपि स्वाधारत्वेन संभविषु गुणस्थानेषु भाज्ये । द्वयोः पुनर्गुणस्थानयोः सासादनसम्यग्मिथ्यादृष्टिरूपयोस्तीर्थकरनाम नियमान्न विद्यते, तीर्थकरनामसत्कर्मणः स्वभावत एवोक्तगुणस्थानद्वये गमनासंभवात, तत इत्थमनयोजना भावनीया । योऽप्रमत्त-13 संयतादिः संयमप्रत्ययादाहारकसप्तकबन्धं विधाय विशुद्धिवशादुपरितनगुणस्थानेषु समारोहति, यश्च तद्वन्धानन्तरमुपरितनगुणस्था| नेभ्योऽविशुद्धाध्यवसायेनाधः पतति तस्याहारकसप्तकं सर्वगुणस्थानेषु सत्तायां प्राप्यते । यस्त्वाहारकसप्तकं न बध्नात्येव, तद्वन्धं विनव | चोपरितनानि गुणस्थानान्यध्यारोहति तस्य तत्तेषु सत्तायां नावाप्यते । तथा यः कश्चिदविरतसम्यग्दृष्टयादिरपूर्वकरणभागषट्कं यावत्सम्यक्त्वप्रत्ययातीर्थकरनाम बद्धोपरितनगुणस्थानकान्यधिरोहति, कश्चिच्च बद्धतीर्थकरनामाऽविशुद्धिवशान्मिथ्यात्वमपि गच्छति
CHODOHOROSODE
For Private and Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
A
सत्ता प्रकृतिसत्कमस्थान| स्वामित्वं
| वेदे क्षीणे चतस्रः। ततः संज्वलनक्रोधे क्षीणे तिस्रः । ततः संज्वलने माने क्षीणे द्वे । ततः संज्वलन्यां मायायां क्षीणायामेका॥११॥ कर्मप्रकृतिः - इयाणिं गुणहाणेसु कस्स कतिट्ठाणा भवंति तं निरूवणत्थं भन्नति
तिनग तिगं पणगं पणगंपणगं च पणगमह दोन्नि । दस तिन्नि दोन्नि मिच्छाइगेसु जावोवसंतोत्ति ॥१२॥
(०)-तिन्नि मिच्छादिहिस्स संतवाणाणि । तं जहा-अट्ठावीसा, सत्तावीसा, छब्बीसा । 'एग'ति-सासायKणस्स एगा अट्ठावीसा संतं, कारणं पुव्वुत्तं । तिगं सम्मामिच्छदिहिस्स संतट्ठाणाणि, तं जहा-२८-२७-२४ ।
अट्ठावीससंतकमिगो सम्मामिच्छत्तं गओ तेण अट्ठावीसा । मिच्छदिट्टिणा संमत्तं उव्वलियं पच्छा सत्तावीस४. संतकंमिगो सम्मामिच्छत्तं गतो तं पडुच्च २७ । चउव्वीससंतकमिगो संमदिहि सम्मामिच्छत्तं गतो तं पडुच्च
चउवीसा । 'पणगं'ति-असंजयसंमदिहिस्स पंच संतहाणाणि । तं जहा-२८-२४-२३-२२-२१ । अट्ठावीसा उवसमसंमदिहिस्स वा वेयगसम्मदिहिस्स वा सव्वमोहसंतकमिस्स अट्ठावीसा । चउवीसा अणंताणुबंधिअसंतकमंसिगस्स वेयगसम्मदिहिस्स वा उवसमसम्मदिहिस्स वा भवति । तेवीसा वेयगसम्मदिहिस्स मिच्छत्ते खविए भवइ । सम्मामिच्छत्त खविए बावीसा । एकवीसा खातियसम्मदिहिस्स भवति । पणगानि ते चेव |पंच संजयासंजयस्स वि, 'पणगं च'त्ति-ते चेव पमत्तसंजयस्स वि । पुणो 'पणगंति-एए चेव अपमत्तसंजयस्स पंचट्ठाणा। ते तेसि सव्वेसिं जहा असंजयसम्मदिहिस्स भावणा तहा भाणियव्वा । अह दोन्नित्ति-अपुब्व'करणस्स दोन्नि हाणाणि २४-२१ । चउवीसा उवसमसम्मदिहिस्स उवसमसेढीते । एक्कवीसा खातियसम्म
DDOGane
2DIODIODOGGIODICES
For Private and Personal Use Only
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
RECICIDCORDS
| दिहिस्स दोसु वि सेढीसुं भवति। 'दसत्ति अणियहिस्स दस संतवाणाणि । तं जहा-२४-२१-१३-१२-११-५-४३-२-१ । तत्थ चउव्वीसा उवसमसेढीए, एक्कवीसा दोसु वि सेढीसु, सेसा खवगसेढीते, तेसिं पुब्युत्तं कारणं । 'तिन्नित्ति-सुहुमसंपरागरस तिन्नि संतहाणाणि, तं जहा-२४-२१-१। चउब्बीसा एक्कवीसातो उवसमसेढीए, | एगो खवगस्स होति । 'दोन्नि'त्ति-उवसंतकसायस्स दो संतवाणाणि २४-२१ उवसमखतीय सम्मदिट्ठीणं जहकम। 'मिच्छाइगेसु जावोवसंतोत्ति-मिच्छादिहि आदि जाव उवसंतकसातो ताव एए हाणा परिवाडीए घेत्तव्वा ॥१२॥
(मलय०)-सम्प्रत्येतानि प्रकृतिसत्कर्मस्थानानि गुणस्थानकेषु विचिन्तयन्बाह-'तिन्नेगत्ति । यावदुपशान्तमोहगुणस्थानकं तावन्मिध्यादृष्टयादिषु गुणस्थानकेषु यथासंख्यं ज्यादीनि प्रकृतिसत्कर्मस्थानानि भवन्ति । तत्र मिथ्यादृष्टिगुणस्थानके त्रीणि प्रकृतिसत्कर्मस्थानानि । तद्यथा-अष्टाविंशतिः, सप्तविंशतिः, पविशतिश्च । एतानि च पागेव भावितानि । सासादनसम्यग्दृष्टिगुणस्थानके एक प्रकृतिसत्कर्मस्थानमष्टाविंशतिरूपम् । सम्यमिथ्यादृष्टिगुणस्थानके त्रीणि प्रकृतिसत्कर्मस्थानानि, तद्यथा-अष्टाविंशतिः सप्तविंशतिचतुर्विंशतिश्च । इह योऽष्टाविंशतिसत्कर्मा सन् सम्यमिथ्यात्वं गतस्तमाश्रित्याष्टाविंशतिः। येन पुनर्मिध्यादृष्टिना सता पूर्व सम्यक्त्वमुदलितं ततः सप्तविंशतिसत्कर्मणा सता सम्यमिथ्यात्वमनुभवितुमारब्धं तं प्रति सप्तविंशतिः । चतुर्विंशतिसत्कर्मणां सम्यमिथ्या५ दृष्टिं प्रतीत्य पुनश्चतुर्विंशतिः प्राप्यते । तथाविरतसम्यग्दृष्टिगुणस्थानके पश्च प्रकृतिसत्कर्मस्थानानि, तद्यथा-अष्टाविंशतिः चतुर्वि
शतिः त्रयोविंशतिः द्वाविंशतिः एकविंशतिश्च । तत्राष्टाविंशतिरौपशमिकसम्यग्दृष्टेः क्षायोपशमिकसम्यग्दृष्टेर्वा । अष्टाविंशतिसत्कर्मणो
DROOR
For Private and Personal Use Only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
सत्ता प्रकृतिसत्कस्थान
स्वामित्वं
ऽनन्तानुबन्धिक्षये वेदकसम्यग्दृष्टेरौपशमिकसम्यग्दृष्टेर्वा चतुर्विंशतिः । वेदकसम्यग्दृष्टेमिथ्यात्वे क्षपिते त्रयोविंशतिः । तस्यैव सम्यकर्मप्रकृतिः। मिथ्यात्वे क्षपिते द्वाविंशतिः। क्षायिकसम्यग्दृष्टेरेकविंशतिः । तथा देशविरतिगुणस्थानके पश्च प्रकृतिसत्कर्मस्थानानि, तानि च
पूर्वोक्तान्येव । तान्येव प्रमत्तसंयतगुणस्थानके । तान्येव चाप्रमत्तसंयतगुणस्थानके । 'अह दोनिति-अथानन्तरं अपूर्वकरण| गुणस्थानके द्वे प्रकृतिस्थाने, तद्यथा-चतुर्विशतिरेकविंशतिश्च । तत्रोपशमणि प्रतिपन्नस्य चतुर्विंशतिः, क्षायिकसम्यग्दृष्टिमधिकृत्य | द्वयोरपि श्रेण्योरेकविंशतिः। तथानिवृत्तिवादरसंपरायगुणस्थानके दश प्रकृतिसत्कर्मस्थानानि, तद्यथा-चतुर्विंशतिः, एकविंशतिः, त्रयोदश,द्वादश, एकादश, पञ्च, चतस्रः, तिस्रः, दे, एका च । तत्र चतुर्विंशतिरुपशमश्रेणिमधिकृत्य, एकविंशतिः क्षायिकसम्यग्दृष्टेद्वयोरपि श्रेण्योः, शेषाणि पुनः क्षपकश्रेण्याम् , तानि च प्रागेव भावितानि । सूक्ष्मसंपरायगुणस्थानके त्रीणि प्रकृतिसत्कर्मस्थानानि, तद्यथाचतुर्विंशतिः, एकविंशतिः, एका च । तत्र चतुर्विंशतिरौपशमिकसम्यग्दृष्टेः, एकविंशतिश्च क्षायिकसम्यग्दृष्टेः, एते च द्वे अपि प्रकृति| सत्कर्मस्थाने उपशमश्रेण्यां, एका च क्षपकश्रेण्याम् । तथा द्वे प्रकृतिसत्कर्मस्थाने उपशान्तमोहगुणस्थानके, तद्यथा-चतुर्विंशतिरेकविंशतिश्च । एते च द्वे अपि प्रागिव भावनीये ॥१२॥
(उ०) एतान्येव प्रकृतिसत्कर्मस्थानानि गुणस्थानेषु चिन्तयन्नाह-यावदुपशान्तमोहगुणस्थानकं तावन्मिथ्यादृष्टयादिषु गुणस्थानेषु क्रमेण च्यादीनि प्रकृतिसत्कर्मस्थानानि भवन्ति । तत्र मिथ्यादृष्टिगुणस्थाने त्रीणि प्रकृतिसत्कर्मस्थानानि-अष्टाविंशतिः, सप्तविं| शतिः, षड्विंशतिश्चेति । एतानि च प्रागेव भावितानि । सासादनगुणस्थाने एकं प्रकृतिसत्कर्मस्थानमष्टाविंशतिरूपम् । सम्यमिथ्यादृष्टिगुणस्थाने त्रीणि प्रकृतिसत्कर्मस्थानानि-अष्टाविंशतिः, सप्तविंशतिः, चतुर्विंशतिश्चेति । तत्र योऽष्टाविंशतिसत्कर्मा सन् सम्यमिथ्यात्वं
OMDOGate
DSSSSSSCOM
॥३६॥
For Private and Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( मलय ० ) - सम्प्रति मोहनीयस्य प्रकृतिसत्कर्मस्थानप्रतिपादनार्थमाह- 'एगाइ' ति । मोहनीयस्य पञ्चदश प्रकृतिसत्कर्मस्थानानि । तद्यथा-एका, द्वे, तिस्रः, चतस्रः, पञ्च, एकादश, द्वादश, त्रयोदश, एकविंशतिः, द्वाविंशतिः, त्रयोविंशतिः, चतुर्विंशतिः, षड्विंशतिः, | सप्तविंशतिः, अष्टाविंशतिश्चेति । एतानि सुखावबोधार्थ गाथाक्रमवैपरीत्येन भाव्यन्ते - तत्र मोहनीयस्य सर्वप्रकृतिसमुदायोऽष्टाविंशतिः । सम्यक्त्वे उद्वलिते सप्तविंशतिः । ततोऽपि सम्यमिध्यात्वे उद्वलिते षड्विंशतिः, अथवाऽनादिमिध्यादृष्टेः षट्विंशतिः । अष्टाविंशति| रनन्तानुबन्धिचतुष्टये क्षीणे चतुर्विंशतिः । ततो मिध्यात्वे क्षीणे त्रयोविंशतिः । ततः सम्यमिध्यात्वे क्षीणे द्वाविंशतिः । ततः सम्यक्त्वे क्षीणे एकविंशतिः । ततोऽष्टसु कषायेषु क्षीणेषु त्रयोदश । ततो नपुंसकवेदे क्षीणे द्वादश । ततः स्त्रीवेदे क्षीणे एकादश । ततः षट्सु नोकषायेषु क्षीणेषु पञ्च । ततः पुरुषवेदे क्षीणे चतस्रः । ततः संज्वलनक्रोघे क्षीणे तिस्रः । ततः संज्वलनमाने क्षीणे द्वे । संज्वलनमायायां च क्षीणायामेका ॥ ११॥
( उ० ) - अथ मोहनीयस्य प्रकृतिसत्कर्मस्थानप्रतिपादनायाह- मोहनीयस्य पश्चदश प्रकृतिसत्कर्मस्थानानि । तथाहि एकाद्याः पञ्च, | एका द्वे तिस्रश्चतस्रः पञ्च चेत्यर्थः, तथैकादश द्वादश त्रयोदशौकविंशतिस्त्रयोविंशतिश्चतुर्विंशतिः षड्विंशतिः सप्तविंशतिरष्टाविंशतिचेति । | एतानि सुखावबोधाय गाथाक्रममुत्सृज्य भाव्यन्ते तत्र मोहनीयस्य सर्वप्रकृतिसमुदायोऽष्टाविंशतिः । सम्यक्त्वे उद्वलिते सप्तविंशतिः । ततोऽपि सम्यग्मिथ्यात्वे उद्वलिते षड्विंशतिः, यद्वाऽनादिमिध्यादृष्टेः पविंशतिः । अष्टाविंशतेरनन्तानुबन्धिचतुष्टये क्षीणे चतुर्विंशतिः । ततो मिध्यात्वे क्षीणे त्रयोविंशतिः । ततः सम्यमिध्यात्वे क्षीणे द्वाविंशतिः । ततः सम्यक्त्वे क्षीणे एकविंशतिः । ततोऽष्टसु कपायेषु क्षीणेषु त्रयोदश । ततो नपुंसकवेदे क्षीणे द्वादश । ततः स्त्रीवेदे क्षीणे एकादश । ततः षट्सु नोकपायेषु क्षीणेषु पञ्च । ततः पुरुष
For Private and Personal Use Only
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandit
www.kobatirth.org
(चू०)-दसणमोहणिज्जे खविते केती पणुवीसंपि संतं इच्छंति, 'संजोयणाण पच्छा णासंतेसिं उवसमं ची कर्मप्रकृतिः शत्ति-जे दिद्वितिगे खविते पणुवीससंतकम्म इच्छति ते अणंताणुबंधीणं पच्छा विणासं इच्छंति, ते चेव तेसिं| सत्ता अणताणुबंधीण उवसमं पि इच्छंति, तं आरिसे न मिलतित्ति ण इच्छिजति ॥१३॥
प्रकृतिसत्क॥३७॥
__(मलय०)-सम्प्रति मतान्तरमाह-'संखीण'ति । केचिदाचार्याः पञ्चविंशतिलक्षणमपि प्रकृतिसत्कर्मस्थानमिच्छन्ति । ते हि प्रथमतो दृष्टिमोहे दर्शनमोहनीयत्रितये संक्षीणे-क्षयमुपगते सति पश्चादनन्तानुबन्धिनां नाशमिच्छन्ति । ततस्तन्मतेन दर्शनमोहनीय
12 स्वामित्वं | त्रितयक्षये सति पञ्चविंशतिरूपमपि प्रकृतिसत्कर्मस्थानं प्राप्यते । यद्येवं तर्हि तन्मतमिह कस्मानाभ्युपगम्यते ? उच्यते-आर्षण
विरोधात् । यदाह चूर्णिकृत्-"तं आरिसे न मिलई तेण न इच्छिज्जइ"त्ति । तथा त एवाचार्यास्तेषामनन्तानुबन्धिनामुपशमं चेच्छन्ति, ( नान्ये परमार्थवेदिनः। अत एव च प्रागनन्तानुबन्धिनामुपशमनाऽस्माभिर्नोपदर्शिता ॥१३॥
(उ०)-अत मतान्तरमाह-केचिदाचार्याः पञ्चविंशतिलक्षणमपि प्रकृतिसत्कर्मस्थानमिच्छन्ति । ते हि दृष्टिमोहे-दर्शनमोहनीयत्रये | संक्षीणे सति पश्चात्संयोजनानाम्-अनन्तानुबन्धिनां नाशमिच्छन्ति,ततस्तन्मते दर्शनमोहनीयत्रितयक्षये सति पञ्चविंशतिरूपं प्रकृतिसकर्मस्थानं प्राप्यते । यद्येवं तर्हि तन्मतं कस्मान्नाद्रियते ? उच्यते-आण विरोधात् । यदाह चूर्णिकृत्-"तं आरिसे न मिलइ तेण ण इच्छिाइ"त्ति । तथा त एवाचार्यास्तेषामनन्तानुबन्धिनामुपशमं चेच्छन्ति, नान्ये पारमर्षवेदिनः । अत एव ग्रन्थकृन्मतेन तदुपशमना नोक्ता ॥१३॥
इयाणिं णामस्स पगतिट्ठाणसंतकम्म भण्णति
DOCeNDRORake
4
॥३७॥
For Private and Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
Cakck
तिदुगसयं छप्पंचगतिगनई नउइगुणनउई य । चउतिगदुगाहिगासी नव अट्ट य नामठाणाई ॥१४॥ __ (चू०)-१०३-१०२-९६-९५-९३-९०-८९-८४-८३-८२-९-८ । एयाणि वारस नामस्स संतकम्मट्ठाणाणि । तत्थ तिउत्तरसयं सव्वनामसमुदओ। तमेव तित्थगररहियं विउत्तरसयं । आहारसत्तगरहियं छन्नउई होइ । सो चेव तित्थगररहिय पंचाणउइ होइ । पंचाणउइ देवदुगरहिया अहवा निरयदुगरहिया तेणउती होइ । तिउत्तरसयं तेरसनामे खविते णउती होइ । बिउत्तरसयातो तेरसनामे खविते एगूणणउती होई। तेणउतीतो निरयदुगे वेउब्वियसत्तगे य फिट्टे चउरासीती होई, अहवा देवदुगवेउब्वियसत्तगरहिया चउरासीती होई । छन्नउतीते तेरसनामे खविए तेसिती होति । पंचाणउतीते तेरसनामे खविते बासीती होति । चउरासीइं मणुयदुगरहिया बासीती होईति । मणुयगति पंचेंदियजातितसबायरपजत्तगसुभगं आदेज जसकित्ति तित्थयरनाम एते णव । एए चेव तित्थयररहिया अह होंति ॥१४॥
(मलय०)-सम्प्रति नामकर्मणः प्रकृतिसत्कर्मस्थानानि प्रतिपिपादयिषुराह । तिदुगसयंति-नामकर्मणो द्वादश प्रकृतिसत्कर्मस्थाना. | नि, तद्यथा-व्युत्तरशतम् , द्वयुत्तरशतं, षण्णवतिः, पश्चनवतिः, त्रिनवतिः, नवतिः, एकोननवतिः, चतुरशीतिः, व्यशीतिः, द्वयशीतिः, नव, अष्टौ चेति । तत्र सर्वनामकर्मप्रकृतिसमुदायस्व्युत्तरशतम् । तदेव तीर्थकररहितं द्वयुत्तरशतम् । ट्युत्तरशतमेवाहारकसप्तकरहितं पण्ण वतिः। सैव तीर्थकररहिता पश्चनवतिः। पञ्चनवतिरेव देवद्विकरहिता नरकद्विकरहिता वा त्रिनवतिः । तथा व्युत्तरशतमेव नामत्रयोदशकरहितं नवतिः। सैव तीर्थकररहिता एकोननवतिः । तथा त्रिनवतिर्नरकद्विकवैक्रियसप्तकरहिता देवद्विकवक्रियसप्तकरहिता वा चतुर
Da
For Private and Personal Use Only
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शीतिः । षण्णवतिस्त्रयोदशरहिता त्र्यशीतिः। पञ्चनवतिस्त्रयोदशरहिता द्वयशीतिः, अथवा चतुरशीतिर्मनुजद्विकरहिता द्वयशीतिः । कर्मप्रकृतिः | मनुजगतिपञ्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययशःकीर्तितीर्थकररूपा नव । ता एव तीर्थकररहिता अष्टौ ॥१४॥
(उ०)-अथ नामकर्मणः प्रकृतिसत्कर्मस्थानान्यभिधित्सुराह-नाम्नो द्वादश प्रकृतिस्थानानि-व्युत्तरशतं, द्वयुत्तरशतं, षण्णवतिः, ॥३८॥
K|| पञ्चनवतिस्विनवतिर्नवतिरेकोननवतिचतुरशीतिरुयशीतिद्वर्थशीतिनवाष्टौ चेति । एतद्भावना चेयं-सर्वनामप्रकृतिसमुदायस्व्युत्तरशतं,
जिननामरहितं व्युत्तरशतं, व्युत्तरशतमाहारकसप्तकरहितं षण्णवतिः, सैव जिननामरहिता पश्चनवतिः, पञ्चनवतिरेव सुरद्विकेन नरक| द्विकेन वा वर्जिता त्रिनवतिः । व्युत्तरशतमेव नामत्रयोदशकरहितं नवतिः, सैव जिननामरहितैकोननवतिः, तथा त्रिनवतिरेव नरकद्विकवैक्रियसप्तकाभ्यां सुरद्वि कवैक्रियसप्तकाभ्यां वा रहिता चतुरशीतिः, षण्णवतिस्त्रयोदशरहिता व्यशीतिः । पञ्चनवतिस्त्रयोदशरहिता | | द्वयशीतिः, यद्वा चतुरशीतिर्मनुजद्विकरहिता द्वयशीतिः । मनुजगतिपश्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययशःकीर्तितीर्थकररूपा नव ।।
ता एव जिननामरहिता अष्टौ ॥१४॥ | इयाणि गुणहाणेसु एयाणि हाणाणि भन्नति, तं निरूवणत्थं भन्नति
एगे छ दोसु दुगं पंचसु चत्तारि अट्टगं दोसु । कमसो तीसु चउक छ तु अजोगम्मि ठाणाणि ॥१५॥ ___ (चू)-मिच्छादिहिस्स छट्ठाणाणि । तं जहा १०२-९६-९५-९३-८४-८२ । छन्नवति मिच्छादिहिस्स कहं? भष्णति-पुव्वं बद्धाउगो पच्छा संमत्तं लभिय तित्थकरनाम बद्धं, सो य वेयगसम्मदिट्ठी णिरयाभिमुहो सम्मत्तं छड्डेति तंमि मिच्छादिहि अंतोमुहुत्तं कालं छन्नउती लम्भति, परतो सम्मदिट्ठी भवति । सेसट्टाणा
सत्ता प्रकृतिसत्कमस्थानस्वामित्वं
DOS
SPEOSDEOCkडर
॥३८॥
For Private and Personal Use Only
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
| गतस्तमाश्रित्याष्टाविंशतिः । यस्तु मिथ्यादृष्टिः सन् सम्यक्त्वोद्वलनं कृत्वा सप्तविंशतिसत्कर्मा सन् सम्यमिथ्यात्वमनुभवितुं लग्नस्तमाश्रित्य सप्तविंशतिः। विसंयोजितानन्तानुबन्धिनः सतश्चतुर्विंशतिसत्कर्मणः सम्यमिथ्यादृष्टित्वावस्थामपेक्ष्य पुनश्चतुर्विंशतिः प्राप्यते । तथाविरतसम्यग्दृष्टिगुणस्थानके पश्च प्रकृतिसत्कर्मस्थानानि, तद्यथा-अष्टाविंशतिश्चतुर्विंशतिस्त्रयोविंशतिविंशतिरेकविं| शतिश्चेति । तत्राष्टाविंशतिरौपशमिकसम्यग्दृष्टेः क्षायोपशमिकसम्यग्दृष्टे;। अष्टाविंशतिसत्कर्मण अनन्तानुवन्धिक्षये द्विविधस्यापि तस्य चतुर्विंशतिः। वेदकसम्यग्दृष्टेमिथ्यात्वे क्षपिते त्रयोविंशतिः । तस्यैव सम्यमिथ्यात्वे क्षपिते द्वाविंशतिः । क्षायिकसम्यग्दृष्टेरेकविंशतिरिति । तथा देशविरतिगुणस्थाने पञ्च प्रकृतिसत्कर्मस्थानानि,तानि चानुपदमभिहितान्येव । एतान्येव पञ्च षष्ठे सप्तमे |च गुणस्थाने । अथानन्तरमपूर्वकरणगुणस्थानके द्वे प्रकृतिस्थाने, तद्यथा-चतुर्विंशतिरेकविंशतिश्च । तत्रोपशमश्रेण्यामक्षायिकसम्यग्दृष्टे
चतुर्विंशतिः, क्षायिकसम्यदृष्टस्तु द्वयोरपि श्रेण्योरेकविंशतिः। तथानिवृत्तिबादरसम्परायगुणस्थानके दश प्रकृतिसत्कर्मस्थानानि, तद्यथा| चतुर्विंशतिरेकविंशतित्रयोदश द्वादश एकादश पञ्च चतस्रस्तिस्रो वे एका च । तत्र चतुर्विंशतिरुपशमश्रेणिमधिकृत्य । एकविंशतिः | क्षायिकसम्यग्दृष्टेद्वयोरपि श्रेण्योः । शेषाणि तु स्थानानि क्षपकश्रेण्यां, तानि च प्रागेव भावितानि । सूक्ष्मसम्परायगुणस्थानके त्रीणि प्रकृतिसत्कर्मस्थानानि, तद्यथा-चतुर्विशतिरेकविंशतिरेका च । तत्र चतुर्विंशतिरौपशमिकसम्यग्दृष्टेः, एकविंशतिश्च क्षायिकसम्यग्दृष्टेः, एते द्वे अप्युपशमश्रेण्यां, क्षपकश्रेण्यां त्वेका । तथोपशान्तमोहगुणस्थाने द्वे प्रकृतिसत्कर्मस्थाने चतुर्विशतिरेकविंशतिश्च, एते द्वे | प्राग्वद्भावनीये ॥१२॥ संखीणदिट्ठिमोहे केई पणवीसई पि इच्छंति । संजोयणाण पच्छा नासं तेसिं उवसमं च ॥१३॥
For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya, Shri Kailassagarsuri Gyanmandir
॥३९॥
SRICACADS
| नामसहिता भवति ततः सा कथं मिथ्यादृष्टौ प्राप्यते ? उच्यते-इह कश्चित् नरकेषु बद्धायुष्कः पश्चात्सम्यक्त्वं प्राप्य तन्निमित्तं तीर्थकरनामकर्म बद्धा नरकाभिमुखः सन् सम्यक्त्वं त्यक्त्वा मिथ्यादृष्टिर्जातः, ततो नरके उत्पन्नः सन् अन्तर्मुहूर्तानन्तरं पुनरपि सम्यक्त्वं 3 सत्ता प्रतिपद्यते, ततोऽन्तर्मुहर्त कालं यावत् षण्णवतिमिथ्यादृष्टौ प्राप्यते, आहारकसप्तकतीर्थकरनामसत्कर्मा च मिथ्यात्वं न प्रतिपद्यते । प्रकृतिसत्क| उक्तं च-"उभए संति न मिच्छो" इति । ततस्युत्तरशतं मिथ्यादृष्टौ न प्राप्यते । तथा द्वयोः सासादनसम्यमिथ्यादृष्टिगुणस्थान
मस्थान
स्वामित्वं कद्वयोर्से द्वे प्रकृतिसत्कर्मस्थाने, तद्यथा-दयुत्तरशतं पश्चनवतिश्च । तथा पञ्चसु अविरतसम्यग्दृष्टिगुणस्थानकप्रभृतिषु अपूर्वकरणगुणस्थानकान्तेषु चत्वारि चत्वारि प्रकृतिसत्कर्मस्थानानि । तद्यथा-व्युत्तरशतं, द्वयुत्तरशतं, षण्णवतिः पञ्चनवतिः। शेषाणि क्षपकश्रेण्यामेकेन्द्रियादौ च संभवन्तीति कृत्वा इह न प्राप्यन्ते । तथा द्वयोरनिवृत्तिबादरसूक्ष्मसंपरायलक्षणयोर्गुणस्थानकयोरष्टकं अष्टौ प्रकृतिसत्कमस्थानानि । तद्यथा-श्युत्तरशतम् , द्वयुत्तरशतम् , षण्णवतिः, पञ्चनवतिः, नवतिः, एकोननवतिः, श्यशीतिः, द्वयशीतिश्च । तत्रानिवृ. त्तिबादरस्यादिमानि चत्वारि उपशमश्रेण्यां क्षपकश्रेण्यां वा यावन्न प्रयोदशकं क्षीयते । शेषाणि पुनः क्षपकश्रेण्यामेव । सूक्ष्मसंपरायस्थादिमानि चत्वारि उपशमश्रेण्याम् , शेषाणि तु क्षपकश्रेण्याम् । तथा त्रिषु उपशान्तमोहक्षीणमोहसयोगिकेवलिलक्षणेषु चत्वारि चत्वारि प्रकृतिसत्कर्मस्थानानि भवन्ति । तत्रोपशान्तमोहे इमानि चत्वारि,तद्यथा-व्युत्तरशतम् , द्वयुत्तरशतम् , पण्णवतिः, पञ्चनवतिः । | क्षीणमोहसयोगिकेवलिनोः पुनरमूनि, तद्यथा-नवतिः, एकोननवतिः, व्यशीतिः, यशीतिश्च । 'छ त्तु अजोगम्मि ठाणाणि'त्ति-अयो |गिकेवलिनि षट् प्रकृतिसत्कर्मस्थानानि, तद्यथा-नवतिः, एकोननवतिः, व्यशीतिः, यशीतिः, नव, अष्टौ चेति । एतेषामादिमानि
॥३९॥ चत्वारि अयोगिकेवलिद्विचरमसमयं यावत् , चरमसमये तु तीर्थकरातीर्थकरौ प्रतीत्य द्वे अन्तिमे प्रकृतिसत्कर्मस्थाने ॥१५॥
NCDA
For Private and Personal Use Only
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(उ०) एतान्येव गुणस्थानेषु चिन्तयन्नाह-एकस्मिन्मिथ्यादृष्टिलक्षणे गुणस्थाने षट् प्रकृतिसत्कर्मस्थानानि, तद्यथा-दुयुत्तरशतं पण्णवतिः पश्चनवतिस्विनवतिश्चतुरशीतिदर्थशीतिश्चेति । तत्र षण्णवतिबद्धजिननाम्नो मिथ्यादृष्टेरन्तर्मुहृतं यावत्प्राप्यते, भावितचरमेतत्, आहारकजिननाम्नोरुभयोः सत्तायां मिथ्यात्वं न प्राप्यत इति व्युत्तरशतप्रतिषेधः, शे सुगमम् । तथा द्वयोः सासादनसम्यङ्मिथ्यादृष्टिगुणस्थानकयो· द्वे प्रकृतिसत्कर्मस्थाने-द्वयुत्तरशतं पञ्चनवतिश्चति । तथा पञ्चसु अविरतसम्यग्दृष्टयादिष्वपूर्वकरणान्तेषु गुणस्थानेषु चत्वारि चत्वारि प्रकृतिसत्कर्मस्थानानि, तद्यथा-व्युत्तरशतं, द्वयुत्तरशतं, षण्णवतिः, पञ्चनवतिश्चेति । शेषाणि तु क्षपकश्रेण्यामेकेन्द्रियादौ च संभवत्प्राप्तिकानीति नेह प्राप्यन्ते । तथा द्वयोरनिवृत्तिबादरसूक्ष्मसम्पराययोरष्टकमष्टौ प्रकृतिसत्कर्मस्थानानि, तद्यथा-व्युत्तरशतं, व्युत्तरशतं, षण्णवतिः, पञ्चनवतिः, नवतिः, एकोननवतिः, व्यशीतिः, यशीतिश्च। तत्रानिवृत्तिवादरस्यादिमानि चत्वार्युपशमश्रेण्यां क्षपकश्रेण्यां च त्रयोदशकाक्षयं यावत्प्राप्यन्ते, शेषाणि तु क्षपकश्रेण्यामेव । वक्ष्मसम्परायस्यादिमानि चत्वार्युपशमश्रेण्यां, शेषाणि तु | क्षपकश्रेण्याम् । तथा त्रिखूपशान्तमोहक्षीणमोहसयोगिकेवलिलक्षणेषु गुणस्थानेषु चत्वारि प्रकृतिसत्कर्मस्थानानि भवन्ति । तत्रोपशान्त- | मोहे व्युत्तरशतद्वयुत्तरशतषण्णवतिपश्चनवतिलक्षणानि चत्वारि स्थानानि। क्षीणमोहसयोगिकेवलिनोस्तु नवत्येकोननवतित्र्यशीतिद्वयशीतिलक्षणानि । अयोगिनि तु षद् प्रकृतिसत्कर्मस्थानानि, तद्यथा-नवतिरेकोननवतिरुयशीतिदर्थशीतिर्नवाष्टौ चेति । एतेष्वाद्यानि चत्वार्ययोगिकेवलिद्विचरमसमयं यावत्, चरमसमये तु जिनाजिनावधिकृत्य द्वे अन्त्ये स्थान प्राप्यते ॥१५॥ । भणियं पगतिसंतं, इयाणि द्वितिसंतं वुञ्चति । तं दुविहं-मूलपगतिट्ठितिसंतकंमं, उत्तरपगतिहितिसंतकंमं च । भेतो जहा पगतिसंतकमे । इयाणिं सादिअणादिपरूवणा दुविहा-मूलपगतिहितिसातिअणादिपरूवणा, उत्तर
For Private and Personal Use Only
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
D
MORE
कर्मप्रकृतिः
॥४०॥
सत्ता स्थितिसकर्मणि साद्यादि प्ररूपणा
पगतिहितिसादिअणाईपरूवणा य । तत्थ मूलपगतिहितिसादिअणादिपरूवणा भण्णतिमूलठिई अजहन्नं तिहा चउद्धा य पढमगकसाया। तित्थयरुव्वलणायुगवजाणि तिहा दुहाणुत्तं ॥१६॥
(चू०) 'मूलटिई अजहन्नं तिहात्ति-मूलपगतिहितिसंतमं अजहन्नं तिविहं अणादि धुव अधुवं । कहं ? भण्णइ-अट्ठण्हमूलपगतीणं जहन्नहितिसंतकम्मं अप्पप्पणो खवणंते एगहिति अवसेसा भवति। एगा द्विती एगो समतो। तं च सातियअधुवं । तं मोत्तूण सेसमजहन्नं, तस्स आदी णत्थि, अणादियसंतकम्मत्तातो, धुवाधुवा पुन्बुत्ता।
इयाणि उत्तरपगतीणं भन्नति-'चउद्धा य पढमकसायत्ति-अणताणुबंधीणं अजहन्नं द्वितिसंतकम्मं सातियाति चउब्विहं । कहं ? भण्णइ-अणंताणुबंधीणं जहन्नहितिसंतकम्मं विसंजोजितस्स आवलिय मोत्तूणं उवरिल्लं संकतं, ततो उदयावलियाए एगद्वितिसेसं दुसमयकालद्वितियं तंमि समते जहन्नगं द्वितिसंतकम्मं । तं च साति | अधुवं, तं मोत्तूणं सेसमजहन्नं । सो चेव संमत्तातो मिच्छत्तं गतो तस्स पुणो बंधतस्स अजहन्नगस्स सातियं, तं हाणमपत्तपुवस्स अणादियं, धुवाधुवा पुब्बुत्ता । 'तित्थयरुव्वलणायुगवजाणि तिहात्ति-तिस्थकरनामं तेवीसं उव्वलमाणीतो चत्तारि आउगातिं च एयाणि अट्ठावीसं कम्माणि मोतूण सेसं छब्बीसुत्तरं पगतिसयं तस्स अजहन्नगं द्वितिसंतं अणादिधुवअधुवं तिविहं, कहं ? भण्णइ-एएसि जहन्नं द्वितिसंतं अप्पप्पणो खवणंते एगहितिसेसे भवति उदयवतीणं, अणुदयवदीणं दुसमतिग एगद्वितीय, तं च सातियअधुवं, तं मोत्तुणं सेसं
osबर
॥४०॥
कन
For Private and Personal Use Only
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| सिद्धा एव । 'दोसु दुर्ग'ति - सासायणसम्मामिच्छदिट्ठीसु दोन्नि संतद्वाणा - १०२, ९५ । तित्थकरसहियाणि ण संभवति । 'पंचसु चत्तारि' - असंजमसम्मदिट्ठिसंजयासंजयपमत्त संयत अपमत्त संजय अपुव्वकरणेसु एएस पंचहाणेसु चत्तारि संतद्वाणाणि, तं जहा-१०३-१०२-९६ ९५ । सेसा खवगसेढीए एगिंदियाइसु य संभवतित्ति ते ण होंति । 'अट्ठगं दोसु' त्ति-अणियट्टिसुहुमरागेसु अट्ठसंतद्वाणाणि, तं जहा - १०३-१०२-९६-९५-९०-८९८३-८२ । तत्थ अणियहिस्स १०३-१०२-९६-९५ एयाणि चत्तारि उवसमसेढीते वा खवगसेढीते वा जाव तेरसनामं ण खविज्जति । इमाण पुण चत्तारि खवगसेढीते भवंति - ९०-८९-८३-८२ । एयाणि अणियहिस्स संतट्ठाणाणि । सुहुमरागस्स उवसामगं पडुच इमाणि चत्तारि द्वाणाणि, तं जहा - १०३ - १०२ - ९६ - ९५ । इमाणि पुण | चत्तारि खवगसेढीए, तं जहा - ९०-८९-८३-८२ । एयाणि अट्ठ सुहुमरागस्स द्वाणाणि संतस्स । 'कमसो तीसु | चउक्कं ति-परिवाडितो तिसु द्वाणेसु चत्तारि संतद्वाणाणि, उवसंतकसाते ताव १०३-१०२-९६-९५, खीणकसायसजोगिकेवलिस्स ९०-८९-८३-८२ एए चत्तारि ठाणा भवंति । 'छत्तु अजोगम्मि द्वाणाणि' त्ति- अजोगिस्स छ संतद्वाणाणि ९०-८९-८३-८२-९-८ । एएसि आतिमा चत्तारि अजोगिदुचरिमसमतो जाव ताव होंति । णव अट्ठ य चरिमसमये भवंति ||१५||
(मलय ० ) - एतान्येव प्रकृतिसत्कर्मस्थानानि गुणस्थानकेषु चिन्तयन्नाह - 'एगे' त्ति । एकस्मिन्मिथ्यादृष्टिलक्षणे गुणस्थानके पद प्रकृतिसत्कर्मस्थानानि, तद्यथा - द्वयुत्तरशतम्, षण्णवतिः, पञ्चनवतिः, त्रिनवतिः, चतुरशीतिः, द्वयशीतिः । ननु षण्णवतिस्तीर्थकर -
For Private and Personal Use Only
vasna
airates
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः
॥४१॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एतासां जघन्यं स्थितिसत्कर्म स्वस्वक्षयपर्यवसाने उदयवतीनां समयमात्रैकस्थितिरूपम्, अनुदयवतीनां स्वरूपतः समय मात्रैकस्थितिकम्, अन्यथा तु द्विसमयमात्रम् । तच्च साद्यध्रुवम् । ततोऽन्यत्सर्वमजघन्यम् । तच्चानादि, सदैव भावात् । ध्रुवाध्रुवता पूर्ववत् । 'दुहाणुत्तं'त्तिअनुक्तं उक्तप्रकृतीनामुत्कृष्टानुत्कृष्टजघन्यरूपं तीर्थकरना मोटूलन योग्यदेवद्विकनरकद्विकमनुजद्विक वैक्रिय सप्तकाहारकसप्तको चैत्रसम्य तत्रसम्यमिध्यात्वरूपत्रयोविंशत्यायुश्चतुष्टयानां जघन्याजघन्योत्कृष्टानुत्कृष्टरूपं विकल्पचतुष्टयं 'द्विधा' - द्विप्रकारम्, तद्यथा - सादि अध्रुवं च । तथाहि उक्तप्रकृतीनामुत्कृष्टमनुत्कृष्टं च स्थितिसत्कर्म पर्यायेणानेकशो भवति । ततो द्वितीयमपीदं साद्यध्रुवम् । जघन्यं | च प्रागेव भावितम् | तीर्थकरनामादीनां चाध्रुवसत्कर्मत्वाच्चत्वारोऽपि विकल्पाः साद्यध्रुवा अवसेयाः । मूलप्रकृतीनां चानुक्तं जघन्यमुत्कृष्टमनुत्कृष्टं च द्विप्रकारम् प्रागेव चोक्तम् ||१६||
(उ०)—तदेवमुक्तं प्रकृतिसत्कर्म । सम्प्रति स्थितिसत्कर्म वक्तव्यं, तत्र त्रयोऽर्थाधिकाराः, तद्यथा-भेदः साद्यनादिप्ररूपणा स्वामित्वं | चेति । तत्र भेदः प्रागिव । साद्यनादिप्ररूपणाऽपि मूलप्रकृतिविषयोत्तरप्रकृतिविषया चेति द्विविधा । तत्र प्रथमतो मूलप्रकृतिविषयां साद्यनादिप्ररूपणां चिकीर्षुराह - मूलप्रकृतिस्थितिसत्कर्माजघन्यं त्रिधा - त्रिप्रकारं तद्यथा - अनादि ध्रुवमधुवं च । तथाहि मूलप्रकृतीनां जघन्यं स्थितिसत्कर्म स्ववक्षय पर्यवसाने समयमात्रैकस्थित्यावशेषे भवति, तच्च साद्यध्रुवं, ततोऽन्यत्सर्वमजघन्यं स्थितिसत्कर्म, तच्चानादि सदैव भावात् ध्रुवाधुवत्ता पूर्ववत् । उत्कृष्टानुत्कृष्टे तु स्थितिसत्कर्माणी पर्यायेण प्राप्यमाणत्वात्साद्यध्रुवतया द्विविधे एवेत्यर्थाद्भावनीयम् । | कृता मूलप्रकृतीनां साधनादिप्ररूपणा, सम्प्रत्युत्तरप्रकृतीनां तां चिकीर्षुराह 'चउद्धा य' इत्यादि । प्रथमायाः षष्ठयर्थत्वात्प्रथमकपायाणामनन्तानुबन्धिनामजघन्यं स्थितिसत्कर्म चतुर्धा - साद्यनादिधुवाधुवभेदात् । तथाहि अमीषां स्थितिसत्कर्म स्वक्षयोपान्त्यसमये स्वरूपा -
For Private and Personal Use Only
सत्ता
स्थितिसत्कर्मणि
साद्यादि
प्ररूपणा
॥४१॥
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
DSSS
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पेक्षया समयमात्रैकस्थितिकं, कर्मत्वसामान्यापेक्षया तु द्विसमयमानं, तच्च साद्यधुवं, ततोऽन्यत्सर्वमजघन्यं, तदप्युलितानां भूयो बन्धे सादि, तत्स्थानमप्राप्तानामनादि, ध्रुवाध्रुवता प्राग्वत् । तथा तीर्थकरनामोद्लनयोग्यत्रयोविंशत्यायुश्चतुष्टयवर्जितानां शेषाणां षड्विंशत्यधिकशतसङ्ख्यानां प्रकृतीनामजघन्यं स्थितिसत्कर्म त्रिधाऽनादिधुवाधुव भेदात् । तथाहि - एतासां जघन्यस्थितिसत्कर्म खखक्षयपर्यवसाने उदयवतीनां समयमात्रैकस्थितिरूपं अनुदयवतीनां स्वरूपतः समयमात्रैकस्थितिकं स्तिबुकसंक्रमोपनीतपररूपानुगतकर्मत्वसामान्यापेक्षया द्विसमयमात्रं तच्च साद्यध्रुवं ततोऽन्यत्सर्वमजघन्यं तच्चानादि सदैव भावात् ध्रुवाधुवता प्राग्वत् । अनुक्तमुक्तप्रकृतीनामुत्कृष्टानुत्कृष्टजघन्यरूपं जिननामसुरद्विकनरद्विकनरक द्विकवैक्रि यसप्तकाहारकसप्त को चैर्गोत्र सम्यक्त्वसम्यङ्मिथ्यात्वरूपत्रयोविंशत्युद्वलनप्रकृत्यायुश्चतुष्टयानां च जघन्याजघन्योत्कृष्टानुत्कृष्टरूपं भेदचतुष्कं द्विधा साद्यध्रुवं चेति, तथाहि उक्तप्रकृतीनामुत्कृष्टानुत्कृष्टे स्थितिसत्कर्मणी पर्यायेणानेकशो भवत इति द्वे अध्येते साद्यध्रुवे, जघन्यं च प्रागेव भावितम् । जिननामादीनां चाधुवसत्कर्मत्वाच्चत्वारोऽपि भेदाः साद्यध्रुवा ज्ञेयाः ॥ १६ ॥
भणिया सादियाणादिपरूवणा । इयाणि सामित्तं भवति । तं दुविह-उक्कोसट्ठितिसंतसामित्तं जहन्नद्विति संतसामित्तं । तत्थ पुत्रवं उक्कोसट्ठितिसंतसामित्तं भण्णइ
जेठई बंधसमं जे बंधोदया उ जातिं सह । अणुदयबंधपराणं समऊणा जट्ठिई जेट्टं ॥१७॥ (०) - 'जेट्ठिई बंधसमं जेहं बन्धोदया उ जासि सह त्ति - उक्कोसट्टितिबंधिणसरिसउकोसद्वितिसंत, तेसिं कम्माणं 'बन्धोदया जासि सह त्ति-जासिं पगतीणं बन्धो वि अत्थि उदओ वि अत्थि, के ते ? भण्णइ-पंच
For Private and Personal Use Only
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मप्रकृतिः
सत्ता
॥४२॥
स्थिति| सत्कर्म
खामित्वं
CDDOGe
णाणावरण चउरो दसणावरण असायवेयणिज्जं मिच्छत्तं सोलसकसाया पंचेंदियजाति वेउब्वियसत्तगं मणुय| तिरिय पडुच्च तेजतिगसत्तगं इंडसंहाणं वन्नातिवीसं अगुरुलहुगं उवघायं पराघायं उस्सास उज्जोवं अपसत्थविहायगतितसबायरपज्जत्तगपत्तेयअथिरअसुभदुभगदुस्सर अणाएज अजसनिमेणणीयागोय पंचण्हं अन्तराइयाणं एयासिं छलसीते पगतीणं उक्कोसहितिसंतकम्मं उक्कोसहितिबन्धेणं तुल्लं । किं कारणं? भन्नति-उक्कोसं द्वितिपंधिउमाढत्तो अबाहाए वि पुवबद्धं दलियं अत्थि तं वेदिजति तम्हा उक्कोसहितिबंधकाले दलियं सब्वत्थ निरंतरं लभति । 'अणुदयबंधपराणं समयूण'त्ति-जे कम्मा अणुदयिणो बंधुक्कसा य तेसिं समऊण त्ति समऊणा उकोसहिती द्वितिसंतकम्मं भवति । के ते? भण्णइ-णिद्दापंचगं णिरयगति तिरयगति एगिदियजाति उरालिय
सत्तगं सेवसंघयणं णिरयतिरियाणुपुब्वीतो आतावं थावरमिति एयासि वीसाए पगतीणं जम्मि काले उक्कोसतो | द्वितिबन्धो तंमि काले उदओ णत्थि । कहं ? भण्णति-निद्दापणगस्स उक्कस्स संकिलिट्ठस्स उदतो नत्थि । णिरयदुगस्स तिरियमणुया उक्कोसं द्विति बन्धंति तेसु तेसिं उदतो नत्थि । सेसाणं कम्माणं देवा उकोसं | द्विति बंधति, केसि वि नेरइया वि,तेसु वि तेसिं उदओ नत्थि त्ति। उक्कोसं हितिबन्धिउमाढत्तो पुव्वबद्धं संतकम्म
अबाहाते अत्थि उदयट्ठितिदलियं उदयाभावातो उदयवतीसु अप्पप्पणो जातीसु थिबुगसंकमेण संकमंति । तं |च संतकम्मं तस्सेव दिस्सइ तम्हा तेण उदयहितीए ऊणं समऊणं वुचति । 'जहिई जेटुंति-जट्टितिं पडुच्च उक्कोस| द्वितीचेव लम्भति । कहं ? भन्नति-तम्मि काले सो समतो अत्थित्ति काउं ॥१७॥
ADSENSOO
॥४२॥
For Private and Personal Use Only
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
अजहन्नं तस्स आदी णत्थि धुवसंतकम्मत्ता, तम्हा अणातियं, धुवाधुवं पुवुत्तं । 'दुहाणुत्त'ति-अभणियाणं | मूलपगदीणं उत्तरपगदीणं च उक्कोसणुक्कोसजहन्नविकप्पा, अधुवसंताणं अट्ठावीसाए पगदीणं उक्कोसणुक्कोसजहः न्नाजहन्ना चत्तारि विकप्पा सादिया अधुवा, कहं ? भन्नइ-उक्कोसाणुक्कोसादीणं ठितीणं परावती अस्थित्ति तम्हा सादिय अधुवा ॥१६॥
(मलय०) तदेवमुक्तं प्रकृतिसत्कर्म । सम्प्रति स्थितिसत्कर्म वक्तव्यम् । तत्र त्रयोर्थाधिकाराः, तद्यथा-भेदः, साधनादिप्ररूपणा, | स्वामित्वं चेति। तत्र भेदःप्रागिव । साधनादिप्ररूपणा च द्विधा-मूलप्रकृतिविषया उत्तरप्रकृतिविषया च। तत्र प्रथमतो मूलप्रकृतिविषयां | साधनादिप्ररूपणां चिकीर्षुराह-'मूलठिइत्ति। मूलप्रकृतिस्थितिसत्कर्म अजघन्यं त्रिधा त्रिप्रकारम् । तद्यथा-अनादिध्रुवमध्रुवं च । तथाहिमृलप्रकृतीनां अजघन्यं स्थितिसत्कर्म खस्वक्षयपर्यवसाने समयमात्रैकस्थित्यवशेषे भवति, तच्च सादि अध्रुवं च । नतोऽन्यत्सर्वमजघन्यम्, तच्चानादि, सदैव भावात् । ध्रुवाध्रुवता पूर्ववत् । उत्कृष्टमनुत्कृष्टं च साधध्रुवं द्वयोरपि पर्यायेणानेकशो भवनात् । कृता मूलप्रकृतीनां साधनादिप्ररूपणा । सम्प्रत्युत्तरप्रकृतीनां क्रियते-'चउद्धा य इत्यादि । अत्र षष्ठयर्थे प्रथमा, ततोऽयमर्थः-प्रथमकषायाणामनन्तानुबन्धिनामजघन्य स्थितिसत्कर्म चतुर्धा चतुष्प्रकारम् , तद्यथा-सादि अनादि ध्रुवमध्रुवं च । तथाहि-एषां जघन्य स्थितिसत्कर्म स्वक्षयोपान्त्यसमये स्वरूपापेक्षया समयमात्रैकस्थितिरूपम् , अन्यथा तु द्विसमयमानम् , तच्च साद्यध्रुवम् , ततोऽन्यत्सर्वमजघन्यम् , तदपि चोद्वलितानां भूयो बन्धे सादि, तत्स्थानमप्राप्तानां पुनरनादि, ध्रुवाध्रुवता पूर्ववत् । तथा तीर्थकरनामोदलनयोग्यत्रयोविंशत्यायुश्चतुष्टयवर्जितानां शेषाणां षड्विंशत्यधिकशतसंख्यानां प्रकृतीनामजघन्य स्थितिसत्कर्म विधा, तद्यथा-अनादि ध्रुवमध्रुवं च । तथाहि
PADDDDDGe
CARRIDDOS
For Private and Personal Use Only
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandit
www.kobatirth.org
| तेषामुदयो घटते ॥१७॥ कर्मप्रकृतिः (७०)-तदेवं कृता साधनादिप्ररूपणा, सम्प्रति स्वामित्वं वाच्यं, तच्च द्विधा-उत्कृष्टस्थितिसत्कर्मस्वामित्वं जघन्यस्थितिसत्कर्म- सत्ता
Yखामित्वं च, तत्र प्रथमत उत्कृष्टस्थितिसत्कर्म स्वामित्वमाह-यासां प्रकृतीनां सह युगपद्वन्धोदयौ भवतस्तासां ज्ञानावरणपश्चकदर्श- स्थिति॥४३॥ नावरणचतुष्टयासातवेदनीयमिथ्यात्वषोडशकषायपश्चेन्द्रियजातितैजससप्तकहुण्डसंस्थानवर्णादिविंशत्यगुरुलघुपराघातोपघातोच्छ्वासाप्रश
सत्कर्म स्तविहायोगत्युद्योतत्रसबादरपर्याप्तप्रत्येकास्थिराशुभदुर्भगदुःस्वरानादेयायशःकीर्तिनिर्माणनीचे!त्रान्तरायपञ्चकतिर्यअनुष्यापेक्षिकवैक्रि
स्वामित्वं यसप्तकलक्षणानां उदयबन्धोत्कृष्टानां पडशीतिप्रकृतीनां ज्येष्ठमुत्कृष्टं स्थितिसत्कर्म ज्येष्ठस्थितिबन्धसमं उत्कृष्टस्थितिबन्धप्रमाणं भवति । एतासां ह्युत्कृष्टस्थितिबन्धारम्भेऽबाधाकालमध्ये प्राग्बद्धदलिकप्राप्तावप्युदयवतीत्वात्प्रथमस्थितेरन्यत्र स्तिवुकसंक्रमेण न संक्रम इत्यु. स्कृष्टस्थितिबन्धप्रमाणादुत्कृष्टस्थितिसत्कर्मणो न कोऽपि विशेषः । तथाऽनुदये उदयाभावे पर उत्कृष्टः स्थितिबन्धो यासां ता अनुदयब-13 न्धपरा:-निद्रापश्चकनरकद्विकतिर्यद्विकौदारिकसप्तकैकेन्द्रियजातिसेवार्त्तसंहननातपस्थावररूपा विंशतिः, तासां समयोनोत्कृष्टा स्थितिरुत्कृष्टं स्थितिसत्कर्म । तथाहि-एतासामुत्कृष्टस्थितिबन्धारम्भे यद्यप्यबाधाकालमध्येऽपि प्राग्बद्धं दलिकमस्ति, तथापि प्रथमस्थिति | तासामुदयवतीषु मध्ये स्तिबुकसंक्रमेण संक्रमयति, तेन तया समयमात्रया प्रथमस्थित्योनोत्कृष्टा स्थितिः । अथ कथं निद्रादीनामनुदये सति बन्धनोत्कृष्टस्थितिप्राप्तिः ? उच्यते-उत्कृष्टः स्थितिबन्धः उत्कृष्टसंक्लेशाधीनो, न चोत्कृष्टसंक्लेशसत्वे निद्रापञ्चकोदयसंभवः, नरकद्विकस्य चोत्कृष्टां स्थिति तियञ्चो मनुष्या वा बध्नन्ति, न च तेषु नरकद्विकोदयः संभवी । शेषाणां तु देवा नारका वा यथासंभ
॥४३॥ वमुत्कृष्टस्थितिबन्धकाः, न च तेषु तदुदयोपपत्तिरित्येतासामनुदय एवोपपन्न उत्कृष्टस्थितिबन्ध इति ॥१७॥
ROMODISROFEROHOREOGia
KKRABODONCE
For Private and Personal Use Only
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra,
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
DIGERSONCE
संकमओ दीहाणं सहालिगाए उ आगमो संतं । समऊणमणुदयाणं उभयासिं जट्टिई तुल्ला ॥१८॥
(चू०)-'संकमतो दीहाणं सहालिगाए उ आगमो संतति-जेसिं कम्माणं संकमातो उकोसद्वितिसंतं लब्भति उदतो य अत्थि तेसिं आवलिया ऊणा उक्कोसा द्विति संकमति, आगमोत्ति संकमणे लद्धो, तं आवलिगाए सह उक्कोसहितिसंतं गणिज्जति । किं कारणं ? भन्नति-तं तं कम्मं बंधमाणस्स जा बंधुक्कसा द्विती आवलियातीया बज्झमाणं उदयावलियाते उप्परि संकमंति पुब्वं बद्धं उदयागयं वेदिजति तम्हा उदयावलियाए सह उक्कोसट्ठितिसंतकम्म वुचति । के ते? भण्णइ-सातावेयणीय संमत्तं णवणोकसाय मणुगति आतिमा संहाणसंघयणा(दस)अपसत्थविहायगतिथिरसुभसुभगसुस्सरआदेजजसकित्तिउच्चागोयमिति एतासिंतीसाते पगतीणं | आवलिगूणा उक्कोसा हिती द्वितिसंतकम्मं भवति । सम्मतस्स अन्तोमुहूत्तूणा उक्कोसिया द्विती हितिसंतकम्मं होति । 'समयूणमणुदयाणं'ति-अणुदयिगाणं संकमुक्कस्साणं तमेव समयूणातो उक्कोसा द्विती संतकम्म | वुच्चति । के ते? भण्णइ-संमाभिच्छत्तं देवगति बेदिदियतेइंदियचोरिदियजातीतो आहारसत्तगं मणुयदेवाणु: पुवीओ सुहमअपज्जत्तगसाहारणतित्थगरमिति एएसिं अट्ठारसण्हं कम्माणं समऊणं भवति, कहं ? भण्णइ| उक्कोसहितिबन्धति(न्धाओ) परिवडिओ तयणंतरमेव एए बंधतित्ति काउं, तम्मि काले तेसिं उदओ णत्थि, ४ अन्तोमुहुत्तातो परओ उदओ भवतित्ति, आहारगतित्थगरनामाणं बंधकाले उदओ एव णत्थि, सम्मामिच्छ
तस्स सम्मादिहिस्स उक्कोसा द्विति लन्भति । तेसिं उदयाभावातो उदयहितिगयं दलियं सजातिभि थिबुग
For Private and Personal Use Only
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kondra
www.kobatrth.org
Acharya Shri Kailassagersuri Gyanmandir
GOOD
सत्ता स्थितिसत्कर्म स्वामित्वं
|संकमेण संकमति तेण उदयहितीते समऊणं वुचति । 'उभयासिति-उदयवतीणं अणुदयवदीणं च संकमुक्कस्साकर्मप्रकृतिःणं जहिती दोण्हवि तुल्ला भन्नति।कहं ? भण्णति-तम्मि काले उ(अणु)दयवतीण पि समतो दलियरहिओ अत्थित्ति
काउं । उक्कोसं द्वितिसंतसामित्तं भणियं ॥१८॥ ॥४४॥
___ (मलय०)-'संकमओ'त्ति-यासां प्रकृतिनां संक्रमत उत्कृष्टं स्थितिसत्कर्म प्राप्यते, न बन्धतः, उदयोऽपि च विद्यते तासां संक्रमतो दीर्घाणां संक्रमवशलब्धोत्कृष्टस्थितिकानां य आगमः संक्रमेण आवलिकाद्विकहीनोत्कृष्टस्थितिसमागमः स 'आवलिकया' उदयावलिकया सह उत्कृष्टं स्थितिसत्कर्म । एतदुक्तं भवति-सातं वेदयमानः कश्चिदसातमुत्कृष्टस्थितिकं बध्नाति, तच्च बद्धा सातं बर्बु लग्नः, | असातवेदनीयं च बन्धावलिकातीतं सत् आवलिकात उपरितनं सकलमपि आवलिकाद्विकहीनं त्रिंशत्सागरोपमकोटीकोटीप्रमाण स्थितिKा सत्कर्म तस्मिन् सातवेदनीये वेद्यमाने बध्यमाने च उदयावलिकाया उपरिष्टात् संक्रमयति, ततस्तया उदयावलिकया सहितः संक्र
मेणावलिकाद्विकहीनोत्कृष्टस्थितिसमागमः सातवेदनीयस्योत्कृष्टं स्थितिसत्कर्म । एवं नवनोकषायमनुजगतिपथमसंहननपश्चकप्रथमसंस्थानपञ्चकप्रशस्तविहायोगतिस्थिरशुभसुभगसुस्वरादेययशःकीत्युच॑र्गोत्राणामष्टाविंशतिप्रकृतीनामावलिकाद्विकहीनः स्वस्वसजातीयोत्क
स्थितिसमागमः उदयावलिकया सहित उत्कृष्टं स्थितिसत्कर्म भावनीयम् । सम्यक्त्वस्य पुनरन्तर्मुहूतोंन उत्कृष्टस्थितिसमागम उदया. | वलिकया सहित उत्कृष्टं स्थितिसत्कर्म । तथाहि-मिथ्यात्वस्योत्कृष्ट स्थितिं बद्धा तत्रैव च मिथ्यात्वेऽन्तर्मुहूर्त स्थित्वा ततः सम्यक्त्वं प्रतिपद्यते । तस्मिंश्च प्रतिपन्ने सति मिथ्यात्वस्योत्कृष्टां स्थिति-आवलिकात उपरितनी स्थिति-तथापि संख्ययाऽन्तर्मुहूर्तोनसप्ततिसागरोपमकोटीकोटीप्रमाणां सकलामपि सम्यक्त्वे उदयावलिकात उपरि संक्रमयति । ततोऽन्तर्मुहूर्तोन एवोत्कृष्टस्थितिसमागम
DRODARDOICES
॥४४॥
For Private and Personal Use Only
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(मलय०)-तदेवं कृता साद्यनादिप्ररूपणा । सम्पति स्वामित्वं वक्तव्यम् । तच्च द्विधा-उत्कृष्टस्थितिसत्कर्मस्वामित्वं, जघन्यस्थिति| सत्कर्मस्वामित्वं च । तत्र प्रथमत उत्कृष्टस्थितिसत्कर्मवामित्वमाह-जेट्ठठिइति । यासां प्रकृतीनां सह युगपत् बन्धोदयौ भवतः, कासां युगपत् बन्धोदयौ भवतः? इति चेत् उच्यते-ज्ञानावरणपञ्चकदर्शनावरण चतुष्टयासातवेदनीयमिथ्यात्वषोडशकषायपश्चेन्द्रियजातितजससप्तकहुण्डसंस्थानवर्णादिविंशत्यगुरुलघुपराधातोपघातोच्छ्वासाप्रशस्तविहायोगत्युद्योतत्रसबादरपर्याप्तप्रत्येकास्थिराशुभदुर्भगदुःखरानादेयायशःकीर्तिनिर्माणनीचैर्गोत्रपञ्चविधान्तरायाणां तिर्यअनुष्यानधिकृत्य वैक्रियसप्तकस्य सर्वसंख्यया षडशीतिप्रकृतीनाम् , तासां 'ज्येष्ठ-उत्कृष्टं स्थितिसत्कर्म 'ज्येष्ठस्थितिबन्धसम'-उत्कृष्टस्थितिबन्धप्रमाणं भवति। तासां हि उत्कृष्टस्थितिबन्धारम्भेऽबाधाकालेऽपि | प्रारबद्धं दलिकं प्राप्यते । न च तासां प्रथमस्थितिरन्यत्र स्तिबुकसंक्रमेण संक्रामति, उदयवतीत्वात् । ततस्तासामुत्कृष्टस्थितिबन्धप्रमाणमुत्कृष्टं स्थितिसत्कर्म प्राप्यते। अनुदयबन्धपराणां समयोना ज्येष्ठा स्थितिज्येष्ठमुत्कृष्टं स्थितिसत्कर्म । तत्रानुदये उदयाभावे पर उत्कृष्टः स्थितिबन्धो यास ता अनुदयबन्धपराः-निद्रापञ्चकनरकद्विकतिर्यग्द्विकौदारिकसप्तकैकेन्द्रियजातिसेवासिंहननात स्थावररूपा विंशति| संख्यास्तासां समयोना उत्कृष्टा स्थितिरुत्कृष्ट स्थितिसत्कर्म । तथाहि-एतासामुत्कृष्टस्थितिबन्धारम्भे यद्यप्यबाधाकालेऽपि प्राग्बद्धं दलिकमस्ति तथापि प्रथमस्थिति तासामुदयक्तीषु मध्ये स्तिबुकसंक्रमेण संक्रमयति । तेन तया प्रथमस्थित्या समयमात्रया ऊना उत्कृष्टा स्थितिरुत्कृष्टं स्थितिसत्कर्म । अथोच्येत-कथं निद्रादीनामनुदये सति बन्धेनोत्कृष्टा स्थितिः प्राप्यते ? उच्यते-उत्कृष्टो हि स्थितिबन्ध | उत्कृष्ट संक्लेशे भवति । न चोत्कृष्टे संक्लेशे वर्तमानस्य निद्रापञ्चकोदयसंभवः । नरकदिकस्य तियञ्चो मनुष्या वा उत्कृष्टस्थितिपन्धकाः । न च तेषां नरकद्विकोदयः संभवतीति । शेषकर्मणां तु देवा नारका वा यथायोगमुत्कृष्टस्थितिबन्धकाः, न च तेषु |
For Private and Personal Use Only
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
कर्म प्रकृतिः ॥४५॥
5222225
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( उ० ) - यासां प्रकृतीनां संक्रमकाले उदयोऽपि विद्यते संक्रमत एव चोत्कृष्टं स्थितिसत्कर्म प्राप्यते न बन्धतस्तासां संक्रमतो दीर्घाणामुदयसंक्रमोत्कृष्टानां मनुजगतिसातावेदनीयसम्यक्त्वस्थिरशुभसुभग सुस्वरादेययशः कीर्तिन वनोकषाय प्रशस्त विहायोगतिप्रथम|संहननपञ्चक प्रथम संस्थानपञ्चको चै गोत्र लक्षणानां त्रिंशत् प्रकृतीनां य आगमः संक्रमेणावलिकाद्विकहीन उत्कृष्ट स्थितिसमागमः स आवलिकयोदयावलिकया सहित उत्कृष्टं स्थितिसत्कर्म । इदमुक्तं भवति - सातं वेदयमानः कश्चिदसातमुत्कृष्टस्थितिकं बध्नाति । तच्च बद्धा सातं बध्धुं लग्नः, असातावेदनीयं च बन्धावलिकातीतं सदावलिकात उपरितनं सकलमप्यावलिकाद्विकहीनत्रिंशत्सागरोपमकोटीकोटीप्रमाणं स्थितिसत्कर्म तस्मिन् सातावेदनीये वेद्यमाने बध्यमाने चोदयावलिकाया उपरिष्टात्संक्रमयति, ततस्तयोदयावलिकया सहितः - संक्रमद्वारकावलिकाद्विकही नोत्कृष्टस्थितिसमागमः सातवेदनीयस्योत्कृष्टं स्थितिसत्कर्म, एवमन्यासामप्युदय संक्रमोत्कृष्टानामावलिकाद्विकहीन स्वस्वसजातीयोत्कृष्टस्थितिसमागमप्रमाणमुदयावलिकासहितमुत्कृष्टस्थितिसत्कर्म भावनीयम् । सम्यक्त्वस्य पुनरन्तमुहूर्त्तानोत्कृष्ट स्थितिसमागमप्रमाणमुदयावलिकासहितमुत्कृष्टं स्थितिसत्कर्म द्रष्टव्यं यतो मिथ्यात्वस्योत्कृष्टां स्थितिं बद्धा ततोऽन्तमुहूर्त्त मिथ्यात्व एव स्थित्वा सम्यक्त्वं प्रतिपद्यते, तत्प्रतिपत्तौ च सत्यां मिथ्यात्वस्योत्कृष्टां स्थितिमावलिकात उपरितनीमपि सङ्ख्ययाऽन्तर्मुहूर्त्तोनसप्तति सागरोपमकोटा कोटिप्रमाणां सकलामपि सम्यक्त्वे उदयावलिकात उपरि संक्रमयति, ततोऽन्तर्मुहूतन एवोत्कृष्टस्थितिसमागम उदयावलिकया सहितः सम्यक्त्वस्योत्कृष्टं स्थितिसत्कर्म |
तथा यासां प्रकृतीनां संक्रमत उत्कृष्टा स्थितिः प्राप्यते न च संक्रमकाले उदयोऽस्ति तासामनुदयानामनुदय संक्रमोत्कृष्टानां | देवगतिदेवानुपूर्वीसम्य मिथ्यात्वाहार कसप्तक मनु जानुपूर्वीद्वित्रिचतुरिन्द्रियजातिसूक्ष्मसाधारणापर्याप्ततीर्थकरलक्षणानामष्टादशानां संक्र
For Private and Personal Use Only
सत्ता
स्थिति
सत्कर्म
स्वामित्वं
118411
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
DOCIC
१५ मद्वारकावलिकाद्विकहीनोत्कृष्टस्थितिसमागमप्रमाणमावलिकासहितं प्रागुक्तमेवोत्कृष्टं स्थितिसत्कर्म समयोनमवगन्तव्यम् । तथाहि
मनुष्यः कश्चिदुत्कृष्ट संक्लेशपरिणत उत्कृष्टां नरकस्थिति बद्धा परिणामपरावृत्या देवगतिं बर्बु लग्नः, तस्यां च देवगतौ बध्यमानायामावलिकाया उपरिष्टाद्वन्धावलिकातीतां नरकस्थितिमुदयावलिकात उपरितनी सकलामपि विंशतिसागरोपमकोटाकोटिप्रमाणां संक्र. मयति, प्रथमां च स्थिति देवगतेः समयमात्रां मनुजगतौ वेद्यमानायामनुदयवतीत्वेन स्तिबुकसंक्रमेण संक्रमयति । ततस्तया समयमात्रया स्थित्योन आवलिकयाऽभ्यधिक आवलिकाद्विकहीन उत्कृष्टस्थितिसमागमो देवगतेरुत्कृष्टं स्थितिसत्कर्म । एवं देवानुपूर्व्यादी नामपि षोडशप्रकृतीनां यथोक्तमानमुत्कृष्टं स्थितिसत्कर्म भावनीयम्। सम्यग्मिथ्यात्वस्य पुनरन्तर्मुहत्तौन उत्कृष्टस्थितिसमागम आवलिकयाऽभ्यधिकः समयोन उत्कृष्टस्थितिसत्कर्म वाच्यम् । तद्भावना च सम्यक्त्वभावनातुल्या विधेया। तथा उभयीषामुदयवतीनामनुदयवतीनां च संक्रमोत्कृष्टस्थितिकानां प्रकृतीनां संक्रमकाले यस्थिति:-सर्वास्थितिस्तुल्या, यतोऽनुदयवतीनामपि प्रथमा स्थितिः स्तिबुकसंक्रमेणोदयवतीषु संक्रम्यमाणाऽपि दलिकरहिता तदानीं विद्यत एव, न हि कालः संक्रमयितुं शक्यते किं तु दलिकमेव, ततः प्रथमस्थितिगतदलिकसंक्रान्तावपि दलिकरहितप्रथमस्थितेविद्यमानत्वानपायादुभयीषामपि यत्स्थितेस्तुल्यतेति । संक्रमकृतपरस्वरूपनिरू| पिततया प्रथमस्थितेः स्वस्थितिबहिर्भाव एव युक्त इति चेन्न तथाप्येकस्थितिसंतत्युपादानत्वेन प्रथमस्थितेः स्वस्थित्यन्तर्भावाविरोधादिति युक्तं पश्यामः । यश्च यासां प्रकृतीनामुत्कृष्टां स्थितिं बध्नाति यश्च यासूत्कृष्टस्थितिं संक्रमयति स तासामुत्कएस्थितिसत्कर्मस्वामी ॥१८॥
इयाणिं जहन्नहितिसंतकम्मसामित्तं भन्नति
KADDED
Chakka
For Private and Personal Use Only
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya
Kailassagarsuri Gyarmandir
सत्ता
स्थिति
Deck
2 संजलणतिगे सत्तसु य नोकसाएसु संकमजहन्नो । सेसाण ढिई एगा दुसमयकाला अणुदयाणं ॥१९॥ कर्मप्रकृतिः
(चू०)-कोहमाणमायासंजलणा सत्त णोकसाया पुरिसवेयहस्सरतिअरतिसोगभयदुगुंछाणं एएसिं जहन्नगं | ॥४६॥ द्वितिसंतकम्मं 'संकमजहन्नोत्ति-जारिसो जहन्नट्टितिसंकमो तारिसं जहन्नहितिसंतकम्मपि । किं कारणं?
सत्कर्म भण्णति-एएसि जमि काले जहण्णगो द्वितिसंकमोतम्मि समते मूलट्टिती णत्थि, अंतरकरणे वट्टमाणो उवरिल्ल-2 द्वितिं अन्नत्थ संकमेति तम्हा जहन्नहितिसंकमसरिसं जहन्नगट्टितिसंतकम्मं होति। सेसाण द्विती एग'त्ति-सेसाणं उदयवतीण पगतीणं एगा हिती अप्पप्पणो संतकम्मस्स अंतिमे समते जहन्नगं द्वितिसंतकम्मं भवति । तं जहापंच नाणावरण चत्तारि दसणावरण वेयगसम्मत्तं लोभसंजलणा चत्तारि आउगा नपुंसगवेयइत्थिवेया सायासाय उच्चागोय मणुयगतिजातितसबायरं च पज्जत्तसुभगआदेज्जं जसकित्ति तित्थकरं पंच अंतराइया। एयासिं चोत्तीसाए पगतीणं एगठिति जहन्नगं द्वितिसंतकम्मं होति । 'दुसमयकाला अणुदयाणं ति-संजलणतिगसत्तनोकसायवजाणं सेसाण अणुदयवतीणं कम्माणं एगा हिती जहन्नगं द्वितीसंतं, कालं पडुच दुसमयइगं। कह। भण्णइ-अप्पप्पणो खवणस्स दुचरिमसमते उदयवतीसु उदयगयं दलिय संतकम्मति काउंसमि चरिमसमते तं दलिय उदयवतीसु संकंतं सगपगतीते ण दीसइ, तम्हा दुसमयकालं एगठितिगं जहन्नगं ठिति संतकम्म होति । के ते? भण्णति-संजलणतिगसत्तनोकसायउदयवतीए मोत्तूणं सेसाणं चोइसुतरं सयं भवति।
॥४६॥ सव्वकम्माणं सामनेण सामी भन्नति-अणंताणुबंधीणं दिद्वितिगस्स य एएसि सत्तण्हं अविरयाति जावी
For Private and Personal Use Only
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
RDISC
उदयावलिकया सहितः सम्यक्त्वस्योत्कृष्टं स्थितिसत्कर्म । यासां पुनः प्रकृतीनां संक्रमत उत्कृष्टा स्थितिः प्राप्यते न च संक्रमकाले उदयोऽस्ति तासां संक्रमकालेऽनुदयानां तावदेव पूर्वोक्तं स्थितिसत्कर्म समयोनमवगन्तव्यम्-आवलिकाद्विकहीनोत्कृष्टस्थितिसमागम | आवलिकया सहितः समयोनस्तासामुस्कृष्टं स्थितिसत्कर्मेत्यर्थः। तथाहि-कश्चिन्मनुष्य उत्कृष्टसंक्लेशवशादुत्कृष्टां नरकगतिस्थिति बद्या परिणामपरावर्तनेन देवगतिं बध्धुमारब्धवान् । तस्यां च देवगतौ बध्यमानायामावलिकाया उपरि नरकस्थिति बन्धावलिकातीतां * उदयावलिकाया उपरितनी सकलामपि विंशतिसागरोपमकोटीकोटी प्रमाणां संक्रमयति । प्रथमा च स्थितिः समयमात्रा देवगतेः सत्का | मनुजगतौ वेद्यमानायां स्तिबुकसंक्रमेण संक्रामति । ततस्तया समयमात्रया स्थित्या ऊन आवलिकयाऽभ्यधिक आवलिकाद्विकहीनो-3 स्कृष्टस्थितिसमागमो देवगतेरुत्कृष्टं स्थितिसत्कर्म । एवं द्वित्रिचतुरिन्द्रियजात्याहारकसप्तकमनुजानुपूर्वीदेवानुपूर्वी वक्ष्मापर्याप्तसाधार-12 णतीर्थकराख्यानामपि षोडशप्रकृतीनां यथोक्तमानमुत्कृष्टं स्थितिसत्कर्म भावनीयम् । सम्यग्मिथ्यात्वस्य पुनरन्तर्मुहूर्तोन उत्कृष्टस्थितिसमागम आवलिकयाऽभ्यधिकसमयोन उत्कृष्टं स्थितिसत्कर्म वाच्यम् । तच्च सम्यक्त्वोक्तभावनानुसारेण भावनीयम्। 'उभयासि जट्ठिई तुल्ल' ति-उभयीपामुदयवतीनामनुदयवतीनां च प्रकृतीनां संक्रमोत्कृष्टस्थितीनां संक्रमकाले 'यस्थिति:'-सर्वास्थितिस्तुल्या। | यतोऽनुदयवतीनामपि तदानीं प्रथमस्थितिः स्तिबुकसंक्रमेणोदयवतीषु संक्रम्यमाणापि दलिकरहिता विद्यते एव । न हि कालः संक्र
मयितुं शक्यते, किन्तु तत्स्थं दलिकमेव । ततः प्रथमस्थितिगतदलिकसंक्रान्तावपि दलिकरहिता प्रथमा स्थितिः तदानीं विद्यत | 2 | एवेति कृत्वा उभयीषामपि यस्थितिः तुल्या। यश्च यासां प्रकृतीनां उत्कृष्टां स्थिति वनाति, यश्च यासूत्कृष्टां स्थितिं संक्रमयति, स तासामुत्कृष्टस्थितिसत्कर्मस्वामी ॥१८॥
A
RRI
For Private and Personal Use Only
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Achare Shri Kailassagarsuri Gyanmandit
सत्ता स्थितिसत्कर्मस्वामित्वं
प्राप्यते, किन्तु पररूपेण, अत उक्तं उपान्त्यसमये स्वरूपापेक्षया समयमात्रा अन्यथा तु द्विसमयमात्रकालेति । सम्प्रति सामान्येन कर्मप्रकृतिः सर्वकर्मणां जघन्यस्थितिसत्कर्मस्वामि प्रतिपाद्यते-त्रानन्तानुबन्धिनां दर्शनमोहनीयत्रिकस्य चाविरतादिरप्रमत्तपर्यन्तो यथासंभवं I
| जघन्यस्थितिसत्कर्मस्वामी । नारकतिर्यग्देवायुषां नारकतिर्यग्देवाः स्वस्वभवचरमसमये वर्तमानाः । कषायाष्टकस्त्यानद्धित्रिकनामत्रयो ॥४७॥
दशकनवनोकषायसंज्वलनविकरूपाणां पत्रिंशत्प्रकृतीनामनिवृत्तिबादरसंपरायः । संज्वलनलोभस्य सूक्ष्मसंपरायः। ज्ञानावरणपश्चकCell दर्शनावरणपदकान्तरायपश्चकानां क्षीणकषायः। शेषाणां पञ्चनवतिसंख्यानामयोगिकेवली जघन्यस्थितिसत्कर्मस्वामी ॥१९॥
(उ०)-तदेवमुक्तमुत्कृष्टस्थितिसत्कर्मखामित्वं, अथ जघन्यस्थितिसत्कर्मस्वामित्वमाह-संज्वलनत्रिकस्य क्रोधमानमायारूपस्य सViप्तानां नोकषायाणां पुरुषवेदहास्यादिषट्करूपाणां जघन्यं स्थितिसत्कर्म जघन्यस्थितिसंक्रमो ज्ञातव्यः, एतासां प्रकृतीनां बन्धस्योदयस्य
च व्यवच्छेदे सत्यन्यत्र संक्रमेण क्षयनयनं भवतीति य एवासां चरमः संक्रमः स एव जघन्यस्थितिसत्कर्मेति भावः । शेषाणां पुनरु75/ दयवतीनां ज्ञानावरणपश्चकदर्शनावरणचतुष्टयवेदकसम्यक्त्वसंज्वलनलोभायुश्चतुष्टयनपुंसकवेदस्त्रीवेदसातासातवेदनीयोचैर्गोत्रमनुजगति
पञ्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययशःकीर्तितीर्थकरान्तरायपश्वकरूपाणां चतुस्त्रिंशत्प्रकृतीनां स्वस्वक्षयचरमसमये यैका समयमात्रा स्थितिः सा जघन्यस्थितिसत्कर्म । अनुदयवतीनां तु स्वस्वक्षयोपान्त्यसमये स्वरूपापेक्षया समयमात्राऽन्यथा तु द्विसमयमात्रा स्थितिजघन्यं स्थितिसत्कर्म । अनुदयवतीनां हि चरमसमये स्तिबुकसंक्रमेणोदयवतीषु प्रक्षेपात्तत्स्वरूपेणानुभवाच्च स्वरूपेण दलिकं न | | प्राप्यते किंतु पररूपेणेत्येवमुक्तम्। अथ सामान्येन सर्वकर्मणां जघन्यस्थितिसत्कर्मस्वामी प्रतिपाद्यते-तत्रानन्तानुबन्धिनां दर्शनमोहनी- यत्रयस्य चाविरतादिरप्रमत्तपर्यन्तो यथायोगं जघन्यस्थितिसत्कर्मस्वामी । नारकतिर्यग्देवायुषां नारकतिर्यग्देवाः स्वस्वभवचरमसमये
SDOGGE
॥४७॥
For Private and Personal Use Only
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Achana Shri Kailassagarsuri Gyanmandie
वर्तमानाः, कषायाष्टकस्त्यानदित्रिकनामत्रयोदशकनोकषायनवकसंज्वलनविकरूपाणां पत्रिंशत्प्रकृतीनामनिवृत्तिवादरसम्परायः, संज्वलनलोभस्य सूक्ष्मसम्परायः, ज्ञानावरणपञ्चकदर्शनावरणषदकान्तरायपञ्चकानां क्षीणकषायः, शेषाणां पश्चनवतिसंख्यानामयोगिकेवली जघन्यस्थितिसत्कर्मस्वामी ॥१९॥
भणियं जहन्नहितिसंतसामीत्तं । इयाणि द्वितिविकप्पदरिसणत्थं भण्णतिठिइसंतवाणाइं णियगुक्कस्सा हि थावरजहन्नं । णेरंतरेण हेट्ठा खवणाइसु संतराइं पि ॥२०॥ (च)-ठिइसंतढाणाई नियगुकस्सा हि थावरजहन्नं णेरंतरेणं'ति-द्वितिए 'संतवाणाई नियगुकस्सा हि ति सव्वकम्माणं अप्पप्पणो उकसातो आढवेत्त जाव 'थावरजहन्न'ति-एगिदियजहन्नति भणियं भवति,एगिदियस्स जहन्नगं द्वितिसंतं ताव 'णेरंतरेणं' ति-निरंतरेणेव जत्तिया तत्थ समयभेया तत्तिया तत्थ द्वितिभेया लन्भंति । |तं जहा-उक्कस्सिया द्विती, समऊणा उक्कस्सिया ट्ठिति, एवं विसमऊणा, तिसमऊणा, जाव एगिदियस्स सब्वज
हन्निया डितित्ति । 'हेट्ठा खवणाइसु संतराइं पित्ति-एगिदियजहन्नगढितीतो हेट्टा 'खवणादिसुत्ति-खवणकरणे | आदिसद्देण उव्वलणे विखवणउव्वलणकिरियं पडुच्च 'संतरातिं पि'त्ति-एगिदियजहन्नट्ठिति संतराइं पि लभंति ) निरंतराइं पि लभंति । कहं ? भण्णइ-एगिदियजहन्नगढितीतो वितियं द्वितिखंडगं पलिओवमस्स संखेजतिभागं छिंदति जाव चरिमसमतो, द्वितिविसेसा लन्भंति अंतोमुहुत्तं कालं। किं कारणं ? हेहतो खिजतित्ति किया। तं ठितिखंडगं उकिरिजमाणं उकिन्नं भवति पलिओवमस्स संखेजतिभागं हेहतो ऊसरइ एकसराते । एवणा । पुणो
PROGGEDAkadcO OL
For Private and Personal Use Only
Page #96
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
स्थितिभेदनिरुपणायाचित्रम्
कर्मप्रकृतिः
सत्ता
॥४८॥
स्थितिभेद प्ररूपणा
प्रथमस्थितिकंडकेन सह क्रमेण स्तिबुकेन त्रुटिताः स्थितयः
द्विस्थि०कंडकेन सह क्रमेण स्तिबुकेन त्रुटिताः स्थितयः
तृ० स्थि० कंडकेन सह क्रमेण स्तिबुकेन त्रुटिताः स्थितयः
अन्त्यकंडकेन सह क्रमेण स्तिबुकेन त्रुटिताः स्थितयः
अन्त्यस्थितिकंडक युगपत् त्रुटितं भवति (अन्तर्मुहर्तेन)
तृतीयस्थितिकंडकं युगपत् त्रुटति (अन्तर्मुहूर्तेन)
San Casco
००००/0000/10000/0000/०००००००००००००/००००००००००/ अन्तर्मु० अन्तर्मु० अन्तर्मु० अन्तर्मु० चरमोद पल्याऽसं० भा०
प० असं० भा० यावलि का अत्र स्थितिनरंतर्येण प्राप्यते
I૪૮.
For Private and Personal Use Only
Page #97
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
a अपमत्तो ताव अन्नयरो जहन्नगं द्वितिसंतकम्मसामी भण्णति । निरयायुगतिरियायुगदेवाउगाणं अप्पप्पणो |
वेयगो चरिमसमये वट्टमाणो। अट्ठकसायथीणगिद्वितिगंतेरसणामं नवनोकसायं संजलणतिग एएसि छत्तीसाए कम्माण अणियहि जहन्नहितिसंतकम्मसामी। लोभसंजलणाए सुहमरागो सामी । णाणावरण छदसणावरण पंचण्डं अंतराइयाणं एएसिं सोलसहं खीणकसाउ जहन्नगट्टितिसंतकम्मसामी। सेसाणं अजोगिकेवली जहन्नगहितीसंतसामी ॥१९॥ ___ (मलय०) तदेवमुक्तमुत्कृष्टस्थितिसत्कर्मस्वामित्वम् , सम्प्रति जघन्यस्थितिसत्कर्मवामित्वमाह-'संजलणतिगे'ति । संज्वलनत्रिकस्य क्रोधमानमायारूपस्य 'सप्तानां च नोकषायाणां'-पुरुषवेदहास्यादिषट्करूपाणां जघन्यस्थितिसत्कर्म जघन्यस्थितिसंक्रमो वेदितव्यः।
एता हि प्रकृतयो बन्धे उदये च व्यवच्छिन्ने सति अन्यत्र संक्रमेण क्षयं नीयन्ते,तेन कारणेन एतासां य एव चरमसंक्रमः स एव जघन्य a स्थितिसत्कर्म । उक्तं च-"हासाइ पुरिस कोहादि तिन्नि संजलण जेण बंधुदये । वोच्छिन्ने संकमइ तेण इहं संकमो चरिमो ॥"जघन्यं | स्थितिसत्कर्मति संबन्धः। शेषाणां पुनरुदयवतीनां ज्ञानावरणपश्चकदर्शनावरणचतुष्टयवेदकसम्यक्त्वसंज्वलनलोभायुश्चतुष्टयनपुंसकवेदस्त्रीवेदसातासातवेदनीयोचर्गोत्रमनुजगतिपञ्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययशःकीर्तितीर्थकरान्तरायपञ्चकरूपाणां प्रकृतीनां चतु-२ त्रिंशत्संख्यानां स्वस्वक्षयपर्यवसानसमये या एका समयमात्रा स्थितिः सा जघन्य स्थितिसत्कर्म । अनुदयवतीनां पुनः प्रकृतीनां ख-14 स्वक्षयोपान्त्यसमये या स्वरूपापेक्षया समयमात्रा स्थितिरन्यथा तु द्विसमयमात्रकाला, सा जघन्य स्थितिसत्कर्म । अनुदयवतीनां हि चरमसमये स्तिबुकसंक्रमणोदयवतीषु प्रकृतिषु मध्ये प्रक्षिपति तत्स्वरूपेण चानुभवति तेन चरमसमये तासां दलिक स्वरूपेण न |
Sekck
REPORDOIDES
For Private and Personal Use Only
Page #98
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shekilassagersuri Gyanmandir
(मलय०)-तदेवमुक्तं जघन्यस्थितिसत्कर्मस्वामित्वम् , सम्प्रति स्थितिभेदप्ररूपणार्थमाह-'ठिइसंतढाणाई ति । सर्वेषां कर्मणां | कर्मप्रकृतिः शस्वकीयात् खकीयात् उत्कृष्टात् स्थितिस्थानात् समयमात्रादारभ्याधस्तात्तावदवतरीतव्यं यावत् स्थावरजघन्य-एकेन्द्रियप्रायोग्यं जघन्यं । सत्ता ॥४९॥
| स्थितिसत्कर्म | एतावता स्थितिकण्डके यावन्तः समयास्तावन्नि स्थितिस्थानानि नानाजीवापेक्षया 'निरन्तरेण नैरन्तर्येण लभ्यन्ते । स्थितिभेद तद्यथा-उत्कृष्टा स्थितिरेकं स्थितिस्थानम् , समयोना उत्कृष्टा स्थितिर्द्वितीयं स्थितिस्थानं, द्विसमयोना उत्कृष्टा स्थितिस्तृतीयं
प्ररूपणा | स्थितिस्थानम् । एवं तावद्वाच्यं यावदेकेन्द्रियप्रायोग्यं जघन्यं स्थितिसत्कर्म । एकेन्द्रियप्रायोग्याच जघन्यस्थितिसत्कर्मणोऽयस्तात्
क्षपणादिषु क्षपणे उद्बलने च सान्तराणि स्थितिस्थानानि लभ्यन्ते । अपिशब्दान्निरन्तराणि च । कथमिति चेत् , उच्यते-एकेन्द्रिय| प्रायोग्यजघन्यस्थितिसत्कर्मण उपरितनाग्रिमभागात्पल्योपमासंख्येयभागमात्र स्थितिखण्डं खण्डयितुमारभते । खण्डनारम्भप्रथमसमयादारभ्य च समये समयेऽधस्तादुदयवतीनामनुभवेनानुदयवतीनां स्तिबुकसंक्रमेण समयमात्रा समयमात्रा स्थितिः क्षीयते । ततः प्रतिसमयं स्थितिविशेषा लभ्यन्ते । तद्यथा-तत्स्थावरप्रायोग्यं जघन्य स्थितिसत्कर्म प्रथमसमयेऽतिक्रान्ते समयहीनं, द्वितीये समयेऽति-| क्रान्ते द्विसमयहीनम् , तृतीये समयेऽतिक्रान्ते त्रिसमयहीनमित्यादि । अन्तमुहर्तेन च कालेन तत् स्थितिखण्डं खण्डयति । तत एतावती स्थितियुगपदेव त्रुटितेति कृत्वाऽन्तर्मुहूर्ताचं निरन्तराणि स्थितिस्थानानि न लभ्यन्ते । ततः पुनरपि द्वितीयं पल्योपमासंख्येयभागमात्रमन्तर्मुहूर्तमात्रेण खण्डयति । तत्रापि प्रतिसमयमधः समयमात्रसमयमात्रस्थितिक्षयापेक्षया निरन्तराणि स्थितिस्थानानि पूर्वप्रकारेण लभ्यन्ते । द्वितीये च स्थितिखण्डे,खण्डिते सति पुनरपि पल्योपमासंख्येयभागमात्रा स्थितियुगपदेव त्रुटितेति न भूयोऽप्य ॥४९॥ |न्तर्मुहुर्तावं निरन्तराणि स्थितिस्थानानि लभ्यन्ते । एवं तावद्वाच्यं यावदावलिका शेषा भवति । सापि चावलिका उदयवतीनाम
DiSOHDINDwagat
खरत
For Private and Personal Use Only
Page #99
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
ROCODSODECHOTS
नुभवेनानुदयवतीनां स्तिबुकसंक्रमेण समये समये क्षयमुपयाति तावद्यावदावलिका स्थितिः । ततोऽमृनि आवलिकामात्रसमयप्रमाणानि स्थितिस्थानानि निरन्तराणि लभ्यन्ते ॥२०॥
(उ०)-तदेवमुक्तं जघन्यस्थितिसत्कर्मस्वामित्वं, अथ स्थितिभेदनिरूपणार्थमाह-सर्वेषां कर्मणां निजनिजादुत्कृष्टात् स्थितिस्थानादारभ्याधस्तादवतरता तावद्गन्तव्यं यावत्स्थावरजघन्यमेकेन्द्रियभायोग्यं जघन्यस्थितिसत्कर्म समायाति । एतावति स्थितिकण्डके | यावन्तः समयास्तावन्ति स्थितिस्थानानि नानाजीवापेक्षया नैरन्तर्येण लभ्यन्ते । तथाहि-उत्कृष्टा स्थितिरेकं स्थितिस्थानं, सैव सम| योना द्वितीयं, द्विसमयोना तृतीयं, एवं तावद्वाच्यं यावदेकेन्द्रियप्रायोग्यं जघन्यं स्थितिसत्कर्म । एकेन्द्रियप्रायोग्याच्च जघन्यस्थिति| सत्कर्मणोऽघस्ताक्षपणादिषु क्षपणे उद्बलने च सान्तराणि स्थितिस्थानानि लभ्यन्ते, अपिशब्दानिरन्तराणि च । कथमिति चेद् , उच्यते| एकेन्द्रियप्रायोग्यजघन्यस्थितिसत्कर्मण उपरितनाग्रिमभागात्पल्योपमासंख्येयभागमानं स्थितिखण्डं खण्डयितुमारभ्यते, खण्डनारम्भप्रथमसमयादारभ्य च समये समयेऽधस्तादुदयवतीनामनुभवेनानुदयवतीनां तु स्तिबुकसंक्रमेण समयमात्रा समययात्रा स्थितिः क्षीयते, ततः प्रतिसमयं हानिकृताः स्थितिविशेषा लभ्यन्ते । तथाहि-तत्स्थावरप्रायोग्यं जघन्यस्थितिसत्कर्म प्रथमसमयेऽतिक्रान्ते समयहीनं, द्वितीयसमयेऽतिक्रान्ते द्विसमयहीनं, तृतीयसमयेऽतिक्रान्ते त्रिसमयहीनमित्यादि भवति, अन्तर्मुहुर्तेन च कालेन तत् स्थितिखण्डं | खण्डयतीत्यन्तर्मुहत्तं यावदेते समयसमयहानिकृता विशेषा लभ्यन्ते, तत उक्तस्थितिखण्डप्रमाणा स्थितियुगपदेव त्रुटितेति अन्तर्मुहदिर्घ निरन्तराणि स्थितिस्थानानि न लभ्यन्ते, ततः पुनरपि द्वितीयं पल्योपमासंख्येयभागमात्रं स्थितिखण्डमन्तर्मुहर्त्तमात्रेण खण्डयति, तत्रापि प्रतिसमयमधः समयमात्रसमयमात्रस्थितिक्षयापेक्षया निरन्तराणि स्थितिस्थानानि प्राबल्लभ्यन्ते, द्वितीये चस्थितिखण्डे
For Private and Personal Use Only
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः
॥५०॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| खण्डिते सति पल्योपमासंख्येयभागमात्रा स्थितिर्युगपदेव त्रुटितेति भूयोऽप्यन्तर्मुहूर्त्तादूर्ध्वं निरन्तराणि स्थितिस्थानानि न लभ्यन्ते, एवं निरन्तरसान्तरस्थितिस्थानलाभक्रमस्तावद्भावनीयो यावदावलिका शेषा भवति । साऽपि चावलिकोदयवतीनामनुभवेनानुदयवतीनां च स्तिबुकसंक्रमेण प्रतिसमयं क्षीयते तावद्यावदेका स्थितिः, ततोऽमून्यावलिकासमय प्रमाणानि स्थितिस्थानानि निरन्तराणि लभ्यन्ते ||२०||
भणियं द्वितिसंतं, इयाणि अणुभागसंतकम्मं भन्नति
संकमसममणुभागे णवरि जहन्नं तु देसघाईणं । छन्नोकसायवज्जं एगट्टाणंमि देसहरं ॥ २१ ॥ मणनाणे दुट्ठाणं देसहरं सामिगो य सम्मत्ते । आवरणविग्घसोलसग किट्टिवेएस य सगंते ॥ २२ ॥
( ० ) - 'संकम सममणुभागे ति- अणुभागसंकमेण तुलं अणुभागसंतकम्मं । कहं १ भण्णइ द्वाणपञ्चयचिवा|गसुभासुभाति भेओ सातियणादियपरूवणा सामित्तं जहा अणुभागसंकमे तहेब अणूणमतिरित्तं भाणियव्वं । नवरि विसेसोत्थ भन्नति - 'जहन्नं तु देसघादीणं छन्नोकसायवज्जं एगट्ठाणंमि देसहरं ति - देसघादीणं छन्नोकसायवज्जाणं जहन्नगं अणुभागसंतकम्मं द्वाणसंनाओ एगट्टाणिसंना घातिसन्नातो देसघाती भवति । के ते ? भण्णति-आतिमा सिन्नि णाणावरण चक्खुदंसणावरण अचक्खुदंसणावरण ओहिदंसणावरण चत्तारिसंजलणा तिन्नि वेदा पंच अंतराईया एएसिं अट्ठारसण्डं कम्माणं जहन्नाणुभागसंतकम्मे एगट्टाणिगं देसघातिं च भवति ।
For Private and Personal Use Only
an
सत्ता
अनुभाग
सत्कर्मस्वामित्वं
॥५०॥
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयस्थितिकंडक युगपत् त्रुटति (अन्तर्मुहूत्तैन)
प्रथमं स्थितिकंडकं युगपत् त्रुटति (अन्तर्मुहूर्तेन)
एके०प्रायोग्या जघस्थितिः
सर्वोत्कृष्टा स्थितिः
वि समतं अंतोमुहुत्तकालप्पमाणमेत्तं हितिविसेसा लन्भं. ति। हिटिमो वि दुसहितो निरंतर
क्खतो,उवरिखंडगं 000ooooooo०००००००००००००००००००००००००/ छेउं संतरक्खतो - प० असं० भा० प०असं० भा० मानं कंडक नैरन्तर्येण लभ्यमाना स्थितिः घात्यमानमन्तमुत्तेनयुगपत्
जाव आवलिगा वि घातितं भवति
समए समए खीय क्षपकानां क्षपणप्रायोग्योद्वलनप्रायोग्या वा स्थितिः ( पकेन्द्रिय जघन्य स्थितेरधस्तनी) सान्तरनिरन्तरा
माणा जाव एगा अत्र प्रथमस्थितिकंडकघाते निरन्तरा ५९ तः ५६ सान्तरा ५५ तः ४६ ४५ तः ४२ , ४१ तः ३२
द्विती । एवं संतट्ठा३१ तः २८ , २७ तः१८
णाणं भेया जाणि१७ तः १४ , १३ तः ४ चरमोदयाव०
यव्वा ॥२०॥
HeakSOURCECORDED92
For Private and Personal Use Only
Page #102
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
cas
Byore 12 रमयं विशेषः-यदुत देशघातिनीनां हास्यादिषट्कवर्जितानां मतिश्रुतावधिज्ञानावरणचक्षुरचक्षुरवधिदर्शनावरणसंज्वलनचतुष्टयवेदत्रयाकर्मप्रकृतिः न्तरायपञ्चकरूपाणामष्टादशप्रकृतीनां जघन्यानुभागसत्कर्म स्थानमधिकृत्यैकस्थानीयं, घातिसंज्ञामधिकृत्य देशहरं-देशघाति । मनःप-४ | र्यायज्ञानावरणे तु जघन्यमनुभागसत्कर्म स्थानचिन्तायां द्विस्थानं, घातिसंज्ञाविचारे च देशघाति ज्ञेयम् । इहोत्कृष्टानुभागसत्कर्मस्वा
अनुभागमिनो य एवोत्कृष्टानुभागसंक्रमस्वामिनस्त एवाविशेषेण ज्ञेयाः । जघन्यानुभागसत्कर्मस्वामिनोऽपि कासाश्चित्मकृतीनां जघन्यानुभा-101
सत्कर्म
स्वामित्वं | गसंक्रमस्वामिन एव प्रत्येयाः, कासाश्चिवस्ति विशेष इति तमाह-'सामिगो य सम्मत्ते' इत्यादि । सम्यक्त्वज्ञानावरणपश्चकदर्शनावरणपदकान्तरायपञ्चकरूपप्रकृतिषोडशककिद्विरूपसंज्वलनलोभवेदत्रयाणां सर्वसंख्ययैकविंशतिप्रकृतीनां स्वस्वान्तिमसमये वर्तमाना जघन्यानुभागसत्कर्मस्वामिनोऽवसेयाः ॥२१-२२॥ ६ मइसुयचक्खुअचक्खूण सुयसमत्तस्स जे?द्धिस्स । परमोहिस्सोहिदुर्गमणनाणं विपुलणाणिस्स ॥२३॥
(चू०)-'मतिसुयचक्खुअचक्खूण सुयसमत्तस्स जेट्ठलद्धिस्स'त्ति-अभिनिबोहियणाणावरणसुयणाणावरणचक्खुदंसणावरणअचक्खुदंसणावरणाणं 'सुयसमत्तस्स जेट्ठलद्धिस्स'त्ति-चोद्दसपुब्वि उक्कोसियाते सुतलद्धीते । वमाणस्स एएसिं कम्माणं जहन्नगं अणुभागसंतं भवति । 'परमोहिस्सोहिदुगं'ति-परमोहिणाणिस्स ओहिदुगावरणस्स जहन्नगं अणुभागसंत। मणनाणं विउलनाणिस्स'त्ति-मणपज्जवनाणं विउलमणपज्जवनाणिस्स जहन्नगं अणुभागसंतं भवति । लद्धिसहियस्स बहुगो अणुभागो खयं जातित्ति काउं । सेसाणं (सम्मत्तं) आवरण
॥५ ॥ विग्घसोलसगलोभसंजलणं तिण्हं वेयाणं मोत्तूणं जो अणुभागजहन्नसंकमसामी सो चेव जहन्नाणुभागसंत
RADESCENDROID
For Private and Personal Use Only
Page #103
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendr
Naksha
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सामी वि ॥ २३॥
( मलय ० ) — अत्रैव विशेषमाह – 'मइसुय' ति । मतिज्ञानावरणश्रुतज्ञानावरणचक्षुर्दर्शनावरणाचक्षुर्दर्शनावरणानां 'श्रुतसमाप्तस्य'| सकलश्रुतपारगामिनश्चतुर्दशपूर्वधरस्येत्यर्थः । 'ज्येष्ठलब्धिकस्य' - उत्कृष्टायां श्रुतार्थलब्धौ वर्तमानस्य जघन्यमनुभागसत्कर्म । इदमत्र तात्पर्यम् - मतिज्ञानावरणादीनां चतसृणां प्रकृतीनामुत्कृष्टश्रुतार्थसंपन्नश्चतुर्दशपूर्वधरो जघन्यानुभाग सत्कर्मस्वामी वेदितव्यः । तथा परमावधिज्ञानिनोऽवधिद्विकम् - अवधिज्ञानावरणावधिदर्शनावरणरूपं जघन्यानुभागसत्कर्म भवति । एतदुक्तं भवति-अवधिज्ञानावरणाव धिदर्शनावरणयोर्जघन्यानुभागसत्कर्मस्वामी परमावधियुक्तो वेदितव्यः । तथा 'मनोज्ञानं' - मनः पर्याय ज्ञानावरणं जघन्यानुभागसत्कर्म | विपुलमनःपर्यायज्ञानिनोऽवगन्तव्यम् । स्वामित्वभावनाऽवधिज्ञानावरणवत् । लब्धिसहितस्य हि प्रभूतोऽनुभागः प्रलयमुपयातीति परमोहिस्सेत्याद्युक्तम् । शेषाणां तु प्रकृतीनां य एव जघन्यानुभागसंक्रमस्वामिनस्त एव जघन्यानुभाग सत्कर्मणोऽपि द्रष्टव्याः॥२३॥ (उ०)—अत्रैव विशेषमाह-मतिज्ञानावरणश्रुतज्ञानावरणचक्षुर्दर्शनावरणाचक्षुर्दर्शनावरणानां श्रुतसमाप्तस्य सर्वाक्षरसन्निपातिनश्चतुर्दशपूर्वधरस्य ज्येष्ठलब्धिकस्योत्कृष्टायां श्रुतज्ञानलब्धौ वर्तमानस्य जघन्यमनुभागसत्कर्म, मतिज्ञानावरणादीनां सर्वोत्कृष्टश्रुतज्ञानलब्धि| सम्पन्नश्चतुर्दशपूर्वविजघन्यानुभाग सत्कर्मस्वामी वेदितव्य इत्यर्थः । तथा परमावधिज्ञानिनोऽवधिद्विकमवधिज्ञानावरणावधिदर्शनावरणरूपं जघन्यानुभागसत्कर्म भवति, अवधिज्ञानावरणावधिदर्शनावरणयोर्जवन्यानुभागसत्कर्मस्वामी परमावधिसम्पन्नो ज्ञेय इत्यर्थः । तथा मनोज्ञानं विपुलज्ञानिनः - मनः पर्यायज्ञानावरणस्य जघन्यानुभागसत्कर्मस्वामी विपुलमतिलब्धिसम्पन्नो ज्ञेय इत्यर्थः । लब्धिसहितस्य प्रभूतोऽनुभागः प्रलयमुपयातीति परमोहिस्सेत्याद्युक्तम् ||२३||
For Private and Personal Use Only
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भणियं सामित्तं, इयाणि अणुभागसंतढाणाणि परूवणत्थं भण्णतिकर्मप्रकृतिः बंधहयहयहउप्पत्तिगाणि कमसो असंखगुणियाणि। उदयोदीरणवज्जाणि होति अणुभागट्ठाणाणि ॥२४॥६॥ सत्ता
अनुभाग (०)–जे बंधातो उप्पज्जंति अणुभागहाणा ते बंधुप्पतिगा बुचंति, ते असंखेज्जलोगागासपदेसमेत्ता। कहं ?
सत्कर्मस्थान ॥५२॥ भण्णइ-अणुभागबंधज्झवसाणट्ठाणा असंखेजलोगागासपदेसमेत्तात्ति काउं।'हतुप्पत्तिग'त्ति-किं भणियं होति? |
मिदप्ररूपणा उवट्टणातोब्वट्टणाउ बुड्डिहाणीतो जे उप्पजति ते हउप्पत्तिगा वुचंति। बंधुप्पत्तीतो हतुप्पत्तीगा असंखेजगुणा, एकेक्कमि बंधुप्पत्तिम्मि असंखेजगुणा लन्भंतित्ति । 'हतहतुप्पत्तिगाणि'ति-ठितिघायरसघायातोजे उप्पज्जंति ते हयहतुप्पतिगा, हतुप्पतीउ हयहतुप्पत्तिगा असंखेजगुणा। कहं भण्णति-संकिलेसविसोही जीवस्स समए समए अन्नन्ना भवति, तमेव अणुभागघायकारणं ति तम्हा असंखेजगुणा। 'उदओदीरणावजाणि'-उदओदीरणा| उ य अणुभागघाओ भवति, तं संतकम ण गणिज्जति। कहं ? भण्णति-तमि समते बधो वा उव्वदृणा वा ओव्व
दृणा वा द्वितिअणुभागघातो वा एगयरो णियमा भवति तेण तेसु चेव तं गणिजति त्ति काउं। अणुभागट्ठादाणाणि त्ति अणुभागसंतकंमट्ठाणाणि ॥२४॥
(मलय०)-इदानीमनुभागसत्कर्मस्थानभेदप्ररूपणार्थमाह ।'बंध'त्ति-इहानुभागस्थानानि त्रिधा, तद्यथा-बन्धोत्पत्तिकानि, हतोत्पत्ति- | कानि हतहतोत्पत्तिकानि च। तत्र बन्धादुत्पत्तिर्येषां तानि बन्धोत्पत्तिकानि । तानि चासंख्येयलोकाकाशप्रदेशप्रमाणानि, तद्धेतूनामसंख्येय-10
॥५२॥ लोकाकाशप्रदेशप्रमाणत्वात् । तथा उद्वर्तनापवर्तनाकरणवशतो वृद्धिहानिभ्यामन्यथाऽन्यथा यान्यनुभागस्थानानि वैचित्र्यभाजि भवन्ति
RODDESS
For Private and Personal Use Only
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
DOORKED
|'मणनाणे दुट्ठाणं देसह ति-मणपज वनाणे दुढाणिय देसघातिं च जहन्नगं अणुभागसंतं।
इयाणिं एएसिं सामित्तं भण्णति-'सामिगो य सम्मत्ते आवरणविग्यसोलसग किट्टीवेदेसु य सगंतेत्ति|सम्मत्तं पंचनाणावरणा छदंसणावरणा पंचअंतरातिगलोभसंजलण तिण्हं वेयाणं 'सगते'त्ति-अप्पप्पणो अंते 3 वट्टमाणो जहन्नाणुभागसंतसामी ।।२१-२२॥ __(मलय०)-तदेवं स्थितिस्थानभेदोपदर्शनमपि कृतम् , सम्प्रत्यनुभागसत्कर्मप्ररूणार्थमाह-'संकमसम इत्यादि । अनुभागसंक्रमेण तुल्यमनुभागसत्कर्म वक्तव्यम् । एतदुक्तं भवति-यथानुभागसंक्रमे स्थानप्रत्ययविपाकशुभाशुभत्वसाधनादित्वस्वामित्वानि प्राक् प्रतिपादितानि तथैवात्राप्यनुभागसत्कर्मणि वक्तव्यानि । नवरमयं विशेषो यदुत देशघातिनीनां हास्यादिषट्कवर्जितानां मतिश्रुतावधिज्ञानावरणचक्षुरचक्षुरवधिदर्शनावरणसंज्वलनचतुष्टयवेदत्रिकान्तरायपञ्चकरूपागामष्टादशप्रकृतीनां जघन्यानुभागसत्कर्म स्थानमधिकृत्य एकस्थानीयम् , घातिसंज्ञामधिकृत्य देशहर-देशघाति वेदितव्यम् । मनःपर्यायज्ञानावरणे पुनर्जघन्यमनुभागसत्कर्म स्थानमधिकृत्य द्विस्थानम् , घातिसंज्ञामधिकृत्य देशघाति । इहोत्कृष्टानुभागसत्कर्मस्वामिन उत्कृष्टानुभागसंक्रमस्वामिन एव वेदितव्याः । जघन्यानुभागसत्कर्मस्वामिनः पुनराह-'सामिगो य'इत्यादि। सम्यक्त्वज्ञानावरणपश्चकदर्शनावरणषद्कान्तरायपश्चकरूपप्रकृतिषोडशककिट्टिरूपसंज्व|लनलोभवेदत्रयाणां स्वस्वान्तिमसमये वर्तमाना जघन्यानुभागसत्कर्मस्वामिनो वेदितव्याः ॥२१-२२॥
(उ०)--तदेवं स्थितिस्थानभेदोऽप्युपदर्शितः, अथानुभागसत्कर्मप्ररूपणार्थमाह-अनुभागसंक्रमेण तुल्यमनुभागसत्कर्म वाच्यं, यथानुभागसंक्रमे स्थानप्रत्ययविपाकशुभाशुभत्वसाधनादित्वस्वामित्वान्युक्तानि तथैवात्राप्यनुभागसत्कर्मणि वाच्यानीति भावः। नव
For Private and Personal Use Only
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सत्ता प्रदेशसत्कमणिसाद्यनादिप्ररूपणा
सति भूयोऽपि हतात् स्थितिघातकृताद्रसघातकृताद्वा घातादुत्पत्तिर्येषां तानि हतहतोत्पत्तिकानीति व्युत्पत्तेः, तानि चोद्वर्तनापवर्तना-1E कर्मप्रकृतिः जन्येभ्योऽनुभागस्थानेभ्योऽसंख्येयगुणानि । अक्षरयोजना त्वियं-यान्युदयत उदीरणातश्च प्रतिसमयं क्षयसंभवादन्यथाऽन्यथाऽनुभाग-1
स्थानानि जायन्ते तानि वर्जयित्वा शेषाणि बन्धोत्पत्तिकादीन्यनुभागस्थानानि क्रमशोऽसंख्येयगुणानि वाच्यानि । उदयोदीरणाजन्यानि ॥५३॥ कस्मादय॑न्ते ? इति चेत्तत्प्रवृत्तौ बन्धोद्वर्तनापवर्तनास्थितिघातरसघातजन्यान्यतमावश्यंभावेन तेषां तेष्वेवान्तर्भावनापृथक्करणादि.
त्याहुः । तुल्य जातीयत्वेऽपि हेतुभेदात्तभेद आवश्यक इत्यपि न शङ्कनीयं, बन्धोत्पत्तिकाद्यन्तर्भूतत्वे सति तादृशभेदस्य स्थानभेदानौपयिकत्वेनादूषणत्वादिति दिक् ॥२४॥ __ भणियं अणुभागसंतं । इयाणि पदेससंतकम्भ । तस्स इमे अत्याहिगारा । तं जहा-भेदो सातियणादि१७ परूवणा सामित्तमिति । भेदो जहा पगतिसंते । इयाणि सादिअणादिषरूवणा । सा दुविहा-मूलपगतिपदे
ससंतसादियणादिपरूवणा उत्तरपगतिपदेससंतसादियणादिपरूवणा य । तत्थ मूलपगतिए भण्णतिसत्तण्हं अजहण्णं तिविहं सेसा दुहा पएसम्मि। मूलपगईसु आउस्स साइ अधुवा य सव्वे वि ॥२५॥ __(चू०)-आउगजाणं सत्तण्हं कम्माणं जहन्नयं पदेससंतकम खवियकम्मंसिगरस अप्पप्पणो पदेससंतचरिमंते बट्टमाणस्स भवति । तं च सातियअधुवं । तं मोत्तूणं सेसमजहणं । तस्स आदी नत्थि तम्हा अणादीयं । धुवाधुवा पुवुत्तं । 'सेसा दुहा पएसम्मित्ति-सेसविकप्पा उक्कोसाणुक्कोसजहण्णा सातियअधुवा । कहं ? भण्णइ-एएसिं उक्कोसगं पदेससंतं गुणियकम्मंसिगस्स मिच्छादिहिस्स लब्भति । तस्सेवणुकोसं पि लभतित्ति
GARDEDNESDhoords
ROICE
For Private and Personal Use Only
Page #107
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SONGS
सातियअधुवा ते य । जहन्नगस्स कारणं पुवुत्तं । 'मूलपगइसुत्ति-मूलपगती पडुच्च 'आउस्स सादि अधुवा य४ सव्वे वित्ति-आउगस्स सव्वविगप्पा सातियअधुवा एव । उक्कोसा जहण्णा मिच्छादिट्टिमि लब्भतित्ती काउं॥ __(मलय.)-तदेवमुक्तमनुभागसत्कर्म । सम्पति प्रदेशसत्कर्म वक्तव्यम् , तत्र चैतेऽर्थाधिकाराः, तद्यथा-भेदः साधनादिप्ररूपणा |
स्वामित्वं चेति । तत्र भेदः प्राग्वत्, सम्पति साधनादिप्ररूपणा कर्तव्या, सा च द्विधा-मूलप्रकृतिविषया उत्तरप्रकृतिविषया च । तत्र 9 मूलप्रकृतिविषयां तां चिकीर्षुराह-'सत्तण्हं'ति । आयुर्वर्जानां सप्तानां मूलप्रकृतीनामजघन्यं प्रदेशसत्कर्म 'त्रिविध' त्रिप्रकारम् , तद्यथा
अनादि ध्रुवमध्रुवं च । तत्र क्षपितकाशस्य आयुर्वर्जानां सप्तानां कर्मणां स्वस्वक्षयावसरे चरमस्थितौ वर्तमानस्य जघन्यं प्रदेशसत्कर्म । | तच्च सायध्रुवम् । ततोऽन्यत्सर्वमजघन्यम् , तच्चानादि, सदैव सद्भावात् । ध्रुवाध्रुवताऽभव्यभव्यापेक्षया । 'सेसा दुह'त्ति-शेषा विक|ल्पा उत्कृष्टानुत्कृष्टजघन्यरूपा 'द्विधा' द्विप्रकाराः, तद्यथा-सादयोऽध्रुवाश्च । तत्रोत्कृष्टं प्रदेशसत्कर्म गुणितकांशस्य मिथ्यादृष्टेः सप्तमपृथिव्यां वर्तमानस्य प्राप्यते । शेषकालं तु तस्याप्यनुत्कृष्टम् । ततो द्वे अपि साद्यध्रुवे । जघन्यं तु भावितमेव । तथा आयुषः सर्वेऽपि विकल्पा उत्कृष्टानुत्कृष्टजघन्याजघन्यरूपाः सादयोऽध्रुवाश्च, अध्रुवसत्कर्मत्वात् ॥२५॥
(उ०)-तदेवमुक्तमनुभागसत्कर्म, सम्प्रति प्रदेशसत्कर्म वक्तव्यं, तत्र च त्रयोर्थाधिकाराः-भेदः साधनादिप्ररूपणा स्वामित्वं चेति । तत्र भेदः प्राग्वत् । इदानीं साधनादिप्ररूपणा कर्तव्या, सा च द्विधा-मूलप्रकृतिविषयोत्तरप्रकृतिविषया च । तत्र मूलप्रकृतिविषयां तां चिकीर्षुराह-आयुर्वर्जानां सप्तानां मूलपकृतीनामजघन्यं प्रदेशसत्कर्म त्रिविध-अनादि ध्रुवमधुवं चेति । तत्र क्षपितकमांश७ स्थायुर्वर्जसप्तकर्मणां खखक्षयावसरे चरमस्थितौ वर्तमानस्य जघन्यं प्रदेशसत्कर्म, तच्च साद्यधुवं, ततोऽन्यत्सर्वमजघन्यं, तच्चानादि सदैव
OCEROSCGS
For Private and Personal Use Only
Page #108
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
TSAEDA
मणिसाद्य
| भावात् , ध्रुवाध्रुवताऽभव्यभन्यापेक्षया । शेषा उद्धरितविकल्पा उत्कृष्टानुत्कृष्टजघन्यरूपा द्विधा सादयोऽध्रुवाश्चेति । तत्रोत्कृष्ट प्रदेशस- CT कर्मप्रकृतिः |त्कर्म गुणितकांशस्य मिथ्यादृष्टेः सप्तमपृथिव्यां वर्तमानस्य प्राप्यते, शेषकालं तु तस्याप्यनुत्कृष्टं, ततो द्वे अपि साद्यध्रुवे । जघन्यं सत्ता तु भावितमेव । आयुषस्तु सर्वेऽपि विकल्पा उत्कृष्टानुत्कृष्टजघन्याजघन्यरूपाः सादयोऽधुवाश्चाध्रुवसत्कर्मत्वात् ॥२५॥
प्रदेशसत्क॥५४॥ | मूलपगतीणं भणियं, इयाणिं उत्तरपगतीणं भण्णड सादियणाति परूवणा
| नादिप्ररूK वायालाणुक्करसं चउवीससयाऽजहन्न चउ तिविहं । होइ ह छह चउद्धा अजहण्णमभासियं दुविहं ॥२६॥ पणा
(चू०) 'बायोलाणुक्कसं चउब्विह'ति-सायावेयणिज चत्तारिसंजलणा पुरिसवेतो पंचेंदियजाति तेजतिगसत्तगं पढमसंहाणसंघयणा सुभवन्नेकारसगं अगुरुलहुगं पराघायं उस्सासं पसत्थविहायगति तसं बायरं पज्जत्तगं पत्तेयं थिरं सुभं सुभगं सुस्सरं आदेजं जसं निमेणं एएसिं पायालीसाए कम्माणं अणुक्कस्संपदेससंतं सातियादि चउव्विहं । कहं ? भण्णइ-बजरिसभं मोतुणं सेसाणं ४१कम्माणं खवगसेढीए अप्पप्पणो बंधवोच्छेयकालसमयंसि गुणियकम्मंसिग पडुच्च उक्कोसपदेसं संभवति एक समयं । तं मोत्तणं सेसमणुकोसं, ततो बितियसमते अणुक्कोसस्स सादियं भवति । तं हाणमपत्तपुवस्स अणादिय, धुवाधुवं पुव्वुत्तं । बजरिसभस्स अहे सत्तमापुढवीनेरतिगरस सम्मबिहिस्स से काले मिच्छत्तं पडिवजंतस्स उक्कोसपदेससंतं भवति, तं च | साइअधुवं । तं मोत्तूणं सेसमणुक्कोसं । ततो बीइयसमते अणुक्कोसस्स सातियं । तं हाणं अपत्तपुव्वस्स अणादियं,
॥५४॥ | धुवाधुवं पुवुत्तं । 'चउवीससयाजहन्नं तिविहंति-अणंताणुबंधिलोभसंजलणजसकित्तिवज्जाणं धुवसंताणं |
ADDED
For Private and Personal Use Only
Page #109
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Sans
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तानि हतोत्पत्तिकान्युच्यन्ते । हतात् घातात् पूर्वावस्थाविनाशरूपादुत्पत्तिर्येषां तानि हतोत्पत्तिकानि । तानि च पूर्वेभ्योऽसंख्येयगुणानि, एकैकस्मिन् बन्धोत्पत्ति के स्थाने नानाजीवापेक्षया उद्वर्त नापवर्तनाभ्याम संख्येय भेदकरणात् । यानि पुनः स्थितिघातेन रसघातेन चान्यथाऽन्यथाभवनादनुभागस्थानानि जायन्ते तानि च हतहतोत्पत्तिकान्युच्यन्ते । हते उद्वर्तनापवर्तनाभ्यां घाते सति भूयोऽपि हतात् स्थितिघातेन रसघातेन वा घातादुत्पत्तिर्येषां तानि हतहतोत्पत्तिकानि । तानि चोद्वर्तनापवर्तनाजन्येभ्यो ऽसंख्येयगुणानि । संप्रत्यक्षरयोजना क्रियते यानि उदयत उदीरणातश्च प्रतिसमयं क्षयसंभवात् अन्यथाऽन्यथानुभागस्थानानि जायन्ते तानि वर्जयित्वा शेषाणि बन्धोत्पत्ति| कादीनि अनुभागस्थानानि क्रमशोऽसंख्येयगुणानि वक्तव्यानि । उदयोदीरणाजन्यानि कस्माद्वर्ण्यन्त इति चेद्, उच्यते - यस्मादुदयो| दीरणयोः प्रवर्तमानयोर्नियमात् बन्धोद्वर्तनापवर्तनास्थितिघातरसघातजन्यानामन्यत मान्यवश्यं संभवन्ति, तत उदयोदीरणाजन्यानि तत्रैवान्तः प्रविशन्तीति न पृथक् क्रियन्ते ||२४||
(उ० ) – सम्प्रत्यनुभागसत्कर्मस्थानभेदप्ररूपणार्थमाह- इहानुभागस्थानानि त्रिधा - बन्धोत्पत्तिकानि हतोत्पत्तिकानि हतहतोत्पत्तिकानि चेति । तत्र बन्धादुत्पत्तिर्येषां तानि बन्धोत्पत्तिकानि तानि चासंख्येय लोक काश प्रदेशप्रमाणानि तद्धेतूनामध्यवसायानामसं|ख्येय लोकाकाशप्रदेशप्रमाणत्वात् । तथोद्वर्त्तनापवर्त्तनाकरणवशतोऽन्यथाऽन्यथापरिणामेन यान्यनुभागस्थानानि वैचित्र्यभाजि भवन्ति तानि हतोत्पत्तिकानीत्युच्यन्ते, हतात्पूर्वावस्थाविनाशरूपाद् घातादुत्पत्तिर्येषां तानि हतोत्पत्तिकानीति व्युत्पत्तेः तानि च पूर्वेभ्योऽसंख्येयगुणानि, एकैकस्मिन् बन्धोत्पत्तिके स्थाने नानाजीवापेक्षयोद्वर्त्तनापवर्त्तनाभ्यामसंख्येयभेदकरणात् । यानि तु स्थितिघावेन रसघातेन वाऽन्यथात्वमापादितानि विलक्षणान्यनुभागस्थानानि जायन्ते तानि च हतहतोत्पत्तिकान्युच्यन्ते, हते उद्वर्त्तनापवर्त्तना कृतघाते
For Private and Personal Use Only
Page #110
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः
॥५५॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जातितैजस सप्तकप्रथम संस्थानप्रथम संहननशुभवर्णाद्येकादशकागुरुलघुपराघातोच्छ्वास प्रशस्त विहायोग तित्रस बादरपर्याप्तप्रत्येक स्थिरशुभसुभगसुस्वरादेय यशः कीर्ति निर्माणरूपाणां द्विचत्वारिंशत्प्रकृतीनामनुत्कृष्टं प्रदेशसत्कर्म चतुर्विधम् । तद्यथा - साद्यनादि ध्रुवम | तद्यथा-वज्रर्षभनाराचवर्जानां शेषाणामेकचत्वारिंशत्प्रकृतीनां क्षपकश्रेण्यां स्वस्वबन्धान्तसमये गुणितकर्माशस्योत्कृष्टं प्रदेशसत्कर्म | भवति, तच्चैकसामयिकमिति कृत्वा साद्यध्रुवम् । ततोऽन्यत्सर्वमनुत्कृष्टम् । तदपि च द्वितीये समये भवत्सादि । तत्स्थानमप्रापस्य पुनरनादि, ध्रुवाधुवे पूर्ववत् । वज्रर्षभनाराचसंहननस्य तु सप्तमपृथिव्यां सम्यग्दृष्टेर्नारकस्य मिथ्यात्वं गन्तुकामस्योत्कृष्टं प्रदेशसत्कर्म, त साद्यध्रुवम्, ततोऽन्यदनुत्कृष्टम्, तदपि च द्वितीये समये भवत् सादि, तत्स्थानमप्राप्तस्य पुनरनादि, ध्रुवाधुवे पूर्ववत् । अनन्तानुचन्धियशः कीर्तिसंज्वलनलोभवर्जितानां चतुर्विंशत्यधिकशतसंख्यानां ध्रुवसत्कर्मप्रकृतीनामजघन्यं प्रदेशसत्कर्म त्रिविधम् । तद्यथा| अनादि ध्रुवमध्रुवं च । तथाहि - एतासां क्षपितकर्माशस्य स्वस्वक्षयचरमसमये जघन्यं प्रदेशसत्कर्म, तचैकसामयिकमिति कृत्वा साद्यध्रुवं च । ततोऽन्यदजघन्यम्, तच्चानादि, सदैव सद्भावात् । ध्रुवाधुवता पूर्ववत् । 'चउ तिविहं'ति यथासंख्येन योजनीयम्, द्विचत्वारिंशत्प्रकृतीनामनुत्कृष्टं चतुर्विधम्, ध्रुवसत्कर्मणां चाजघन्यं त्रिविधमिति । तथाऽनन्तानुबन्धिचतुष्टयसंज्वलनलो भयशः कीर्तिरूपाणां षण्णां प्रकृतीनामजघन्यं प्रदेशसत्कर्म चतुविधम् । तद्यथा - साद्यनादि ध्रुवमधुवं च । तथाहि - अनन्तानुबन्धिनामुलके क्षपितकर्मा शे यदा शेषीभूता एका स्थितिर्भवति तदा जघन्यं प्रदेशसत्कर्म । तचैकसामयिकमिति कृत्वा साद्यध्रुवं च । ततोऽन्यत्सर्वमजघन्यम् । तच्चोद्वलितानां मिथ्यात्वप्रत्ययेन भूयोऽपि बध्यमानानां सादि, तत्स्थानमप्राप्तस्य पुनरनादि, ध्रुवाधुवे पूर्ववत् । यशः कीर्तिसंज्वलनलोभयोः पुनः क्षपितकर्माशस्य क्षपणायोद्यतस्य यथाप्रवृत्तिकरणस्यान्तिमसमये जघन्यं प्रदेशसत्कर्म । तचैकसामयिकमिति कृत्वा
For Private and Personal Use Only
and 52
सत्ता प्रदेशसत्क
र्मणिसाद्य
नादिप्ररू
पणा
॥५५॥
Page #111
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
साद्यध्रुवं च । ततोऽन्यत्सर्वमजघन्यम् । तदपि चापूर्वकरणप्रथमसमये गुणसंक्रमेण प्रभूतस्य दलिकस्य प्राप्यमाणत्वात् अजघन्य भवत् सादि, तत्स्थानमप्राप्तस्य पुनरनादि ध्रुवाभ्रुवता पूर्ववत् । ' अभासियं दुविहं' ति अभाषितमनुक्तं सर्वासां प्रकृतीनां 'द्विविधं' - द्विप्रकारमवगन्तव्यम् । तद्यथा - साद्यध्रुवं च । तत्र द्विचत्वारिंशत्प्रकृतीनामभाषितं जघन्यमजघन्यमुत्कृष्टं च । तत्रोत्कृष्टं द्विप्रकारं भावितमेव । जघन्याजघन्यता च वक्ष्यमाणं स्वामित्वमवलोक्य स्वयमेव भावनीया । ध्रुवसत्कर्मणां च चतुर्विंशतिशतसंख्या| नामभाषितमुत्कृष्टमनुत्कृष्टं जघन्यं च । तत्र जघन्यं भावितमेव । उत्कृष्टानुत्कृष्टे मिथ्यादृष्टौ गुणितकर्माशे प्राप्येते । ततो द्वे अपि | साद्यध्रुवे । एवमनन्तानुबन्धिसंज्वलनलो भयशः कीर्तीनामपि उत्कृष्टानुत्कृष्टे भावनीये । जघन्यं तु भावितमेव । शेषाणां चाध्रुवसत्कर्मणां | चत्वारोऽपि विकल्पाः साद्यध्रुवा अध्रुवसत्कर्मत्वादवसेयाः ||२६||
I
( उ० ) – अथोत्तरप्रकृतीरधिकृत्य साधनादिप्ररूपणां कुर्वन्नाह - सातवेदनीयसंज्वलनचतुष्टय पुरुषवेदपञ्चेन्द्रियजातितैजस सप्तकाद्यसंस्थानाद्यसंहननशुभवर्णाद्येकादशकागुरुलघुपराघातोच्छ्वासप्रशस्तविहायोगतित्र सदशक निर्माणरूपाणां द्विचत्वारिंशत्प्रकृतीनामनुत्कृष्टं प्र | देशसत्कर्म चतुर्विधं-साद्यनादिधुवाधुत्रभेदात् । तथाहि आद्यसंहननवर्जानां शेषाणामेकचत्वारिंशत्प्रकृतीनां क्षपकश्रेण्यां स्वस्वबन्धान्तसमये गुणितकर्माशस्योत्कृष्टं प्रदेशसत्कर्म, तच्चैकसामयिकत्वात्साद्यध्रुवं ततोऽन्यत्सर्वमनुत्कृष्टं तदपि च द्वितीयसमये भवत्सादि, तत्स्थानमप्राप्तस्यानादि, धुवाधुवे प्राग्वत् । आद्यसंहननस्य तु सप्तमावनौ सम्यग्दृष्टेर्नारकस्य मिथ्यात्वं यियासोरुत्कृष्टं प्रदेशसत्कर्म, तच्च साद्यधुवं, ततोऽन्यदनुत्कृष्टं तदपि द्वितीयसमये भवत्सादि, तत्स्थानमप्राप्तस्यानादि, धुवाधुवे प्राग्वत् । तथाऽनन्तानुबन्धियशःकीर्त्तिसंज्वलन लोभवर्जितानां चतुर्विंशत्यधिकशतसंख्यानां ध्रुवसत्कर्मप्रकृतीनामजघन्यं प्रदेशसत्कर्म त्रिविधं, अनादिधुवाध्रुव भेदात् ।
For Private and Personal Use Only
Page #112
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः
॥५६॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| तथाहि एतासां क्षपितकर्माशस्य स्वस्वक्षय चरमसमये जघन्यं प्रदेशसत्कर्म प्राप्यते तच्चैकसामयिकमिति साद्यध्रुवं ततोऽन्यदजघन्यं, तच्चानादि, सदैव भावात्, ध्रुवाधुवता प्राग्वत् । 'चउ तिविहं' ति - द्विचत्वारिंशतोऽनुत्कृष्टं चतुर्विधं, चतुर्विंशशतध्रुवसत्कर्मणां चाजघन्यं त्रिविधमिति यथासंख्येन योजनीयम् । तथाऽनन्तानुबन्धिचतुष्टयसंज्वलनलो भयशः कीर्त्तिरूपाणां षण्णां प्रकृतीनामजघन्यं प्रदेशसत्कर्म चतुर्विधं, साद्यनादिधुवाध्रुव भेदात् । तथाहि - अनन्तानुबन्धिनामुद्रल के क्षपितकर्माशे यदा शेषीभूतैका स्थितिर्भवति तदा जघन्यं प्रदेशसत्कर्म, तचैकसामयिकमिति साद्यध्रुवं ततोऽन्यत्सर्वमजघन्यं तच्चोद्वलितानां तेषां मिथ्यात्वप्रत्ययाद्भूयोऽपि बध्यमानतया सादि, तत्स्थानमप्राप्तस्यानादि, ध्रुवाधुवे प्राग्वत्, यशः कीर्त्तिसंज्वलनलो भयोस्तु क्षतिकर्माशस्य क्षपणायोत्थितस्य यथाप्रवृत्तकरणस्यान्तिमसमये जघन्यं प्रदेशसत्कर्म, तच्चैकसामयिकत्वात्साद्यध्रुवं ततोऽन्यत्सर्वमजघन्यं, तदपि चापूर्वकरण गुणस्थानप्रथमसमये गुणसंक्रमेण प्रभूतदलिकोपनयनादजघन्यं भवत्सादि, तत्स्थानमप्राप्तस्यानादि, ध्रुवा ध्रुवता प्राग्वत् । अभाषितमनुक्तं सर्वासामपि प्रकृतीनां द्विविधं साद्यध्रुवं चेति। तत्र द्विचत्वारिंशत्प्रकृतीनामभाषितं जघन्यमजघन्यमुत्कृष्टं च । तत्रोत्कृष्टं द्विविधमनुत्कृष्टप्रसङ्गे भावित - मेव, जघन्यमजघन्यं च वक्ष्यमाणं स्वामित्वं मनसिकृत्य स्वयमेव भावनीयम् । चतुर्विंशतिशतसंख्यानामभाषितमुत्कृष्टमनुत्कृष्टं जघन्यं च । तत्र जघन्य मजघन्यप्रसङ्गे भावितमेव, उत्कृष्टानुत्कृष्टे च गुणितकर्माशे मिथ्यादृष्टौ प्राप्येते इत्येते अपि साद्यध्रुवे । एवमनन्तानुबन्धिसंज्वलन लोभयशः कीर्त्तीनामप्युत्कृष्टानुत्कृष्टे भावनीये, जघन्यं तु भावितमेव । शेषाणां चाधुवसत्कर्मणां चत्वारोऽपि भेदा अध्रुवसत्कर्मत्वादेव साद्यध्रुवाः ॥ २६ ॥
या सातियणादिपरूवणा । इयाणि सामित्तं भण्णति । तं दुविहं-उकोसपदेस संतसामित्तं जहण्णपदेस
For Private and Personal Use Only
Ahaka 2
सत्ता
प्रदेशसत्क
र्मणिसाद्य
नादिप्ररू
पणा
॥५६॥
Page #113
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
DOOGGOOGO
चउवीससयेस्स अजहन्नं पदेससंतं अणादीयं धुवाधुवं तिविह। (कहं ?)भण्णति-एएसिं जहणं खवियकम्मंसिंग पडुच्च अप्पप्पणो संतकम्मरस चरिमसमए एगं समयंसि, तं च सादियधुवं, तं मोत्तुणं सेसमजहन्नं । तस्स आदी णत्थि तम्हा अणाईयं, धुवाधुवं पुव्वुत्तं । 'चउ तिविह'ति-जहासंखेण णायव्वं । 'होति ह छह चउद्धा अजहन्नं'ति-अणंताणुबंधिलोभसंजलणजसकित्तीणं एएसिं छण्हं कम्माणं अजहन्नपदेससंतं सादियादि चउ-19 विहं । कहं ? भण्णइ-अणंताणुबंधीणं खवियकम्मंसिगस्स उव्वलंतस्स एगठितिसेसजहन्नगं पदेससंतं एगं समयं होति । तं च सातिय अधुवं । तं मोत्तूणं सेसमजहन्न । सो चेव सम्मत्तातो परिवडिओ अणंताणुबंधी बंधिउमाढत्तो तरस अजहन्नस्स सादियं भवति । तं हाणमपत्तपुव्वस्स अणादियं, धुवाधुवं पुवुत्तं । लोभसंजलणजसाणं खवियकम्मंसिगो खवणाए अन्भुट्टितो तस्स एगठितिसमते जहन्नगं पदेससंतं एग समयं होति, तं सादियं अधुवं । तं मोत्तूणं सेसं सव्वं अजहन्न, ततो णियद्विपढमसमते वट्टमाणस्स सादियं । कहं? भण्णतिराणियहिपढमसमते गुणसंकमेण लोभसंजलणजसाणं बहुगं दलियं लब्भतित्ति काउं। तंठाणं अपत्तपुव्वस्स
अणादियं, धुवाधुवं पुवुत्तं । 'अभासिय दुविह'ति-बायालाणं जहण्णाजहणउक्कोसं, चउवीससयस्स जहण्णउक्कोसणुक्कोसं, अणंताणुबंधिलोभसंजलणजसकित्तीणं जहण्णउकोसाणुक्कोसं, अट्ठावीसाए अधुवसंतकम्मियाणं उक्कोसाणुकोसजहन्नाजहन्नाति सब्वे एए सादिय अधुवा एव । कारणं पुव्युत्तं ॥२६॥ (मलय०)-सम्प्रत्युत्तरप्रकृतीरधिकृत्य साधनादिषरूपणां चिकीर्षुराह-बायाल'त्ति । सातवेदनीयसंचलनचतुष्टयपुरुषवेदपञ्चेन्द्रिय
For Private and Personal Use Only
Page #114
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः
॥५७॥
Ma
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षोऽस्तीति शेषः । तमहं वर्णयामि वर्णयिष्यामि । " वर्त्तमानसामीप्पे वर्त्तमानवद्वा " इति भविष्यति वर्त्तमाना ||२७|| मिच्छत्ते मीसम्मिय संपक्खित्तम्मि मीससुद्धाणं । वरिसवरस्स उ ईसाणगस्स चरमम्मि समयमि ॥२८॥ (चू०)– 'मिच्छत्ते मीसम्मिय संपक्खित्तम्मि मीसमुद्धाणं'ति ततो उच्चद्दितु तिरिएसु उववण्णो ततो अंतोमुहत्तेण मणुएसु उप्पन्नो तत्थ सम्मत्तं उप्पाएति । ततो लहुमेव खवणाए अन्भुट्टिओ जंमि समते मिच्छत्तं सम्मामिच्छत्ते सव्वसंकमेण संकंतं भवति तंमि समते सम्मामिच्छत्तस्स उक्कोसपदेससंतं भवति, (जंमि समते सम्मामिच्छत्तं सम्मत्ते सव्वसंकमेण संकतं भवइ तंमि समते सम्मत्तस्स उक्कोस पदेससंतं भवति ) । 'मीस सुद्धाणं' ति-सम्मामिच्छत्तसम्माणं । 'वरिसवरस्स उ ईसाणगयस्स चरमंमि समयंमि' सो चेव गुणियकम्मंसिगो | सव्वावासगाणि काउं ईसाणे उप्पन्नो, तत्थ संकिलेसेणं भूयो भूयो नपुंसगवेयमेव बंधति, तत्थ बहुगो पदेस | णिचयो भवति, तस्स चरिमसमये वट्टमाणस्स उक्कोसपदेससंतं ॥२८॥
(मलय ० ) - प्रतिज्ञातमेवाह - 'मिच्छत्ते' त्ति । स प्रागभिहितस्वरूपो गुणितकर्मांशः सप्तमपृथिव्या उध्धृत्य तिर्यक्षूत्पन्नः, तत्राप्यन्तर्मुहूर्त्तं स्थित्वा मनुष्येषु मध्ये समुत्पन्नः, तत्र सम्यक्त्वं प्राप्य सप्तकक्षपणाय शीघ्रमभ्युद्यतः । ततो यस्मिन् समये मिथ्यात्वं सम्यमिध्यात्वे सर्वसंक्रमेण प्रक्षिपति तस्मिन्समये सम्यमिध्यात्वस्योत्कृष्टं प्रदेशसत्कर्म । तदपि च सम्यमिध्यात्वं यस्मिन् समये सर्वसंक्रमेण सम्यक्त्वे प्रक्षिपति तस्मिन् समये सम्यक्त्वस्योत्कृष्टं प्रदेशसत्कर्म | अक्षरयोजना त्वियम् - मिथ्यात्वे मिश्रे च यथासंख्यं मिश्र सम्यक्त्वे च प्रक्षिप्ते सति तयोर्मिंश्रशुद्धयोः - मिश्रसम्यक्त्वयोरुत्कृष्टं प्रदेशसत्कर्म भवति । तथा स एव गुणितकमाशी नारकस्तिर्य
For Private and Personal Use Only
25
सत्ता
उत्कृष्टप्रदे| शसत्कर्मस्वामित्वं
॥५७॥
Page #115
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्भूत्वा कश्चिदीशानदेवो जातः सोऽपि च तत्रातिसंक्लिष्टो भूत्वा भूयोभूयो नपुंसकवेदं बध्नाति, तदानीं च तस्य स्वभवान्तसमये वर्तमानत्य ' वर्षवरस्य ' नपुंसकवेदस्योत्कृष्टं प्रदेश सत्कर्म ||२८||
( उ० ) -- प्रतिज्ञातमेवाह - प्रागुक्तस्वरूपो गुणितकर्माशः सप्तमावनेरुध्धृत्य तिर्यक्षुत्पन्नः, तत्राप्यन्तर्मुहूर्त्त स्थित्वा मनुष्येषूत्पन्नः, तत्र सम्यक्त्वं प्राप्य सप्तकक्षपणाय यः शीघ्रमुत्पद्यते तस्य सम्यमिध्यात्वे मिध्यात्वस्य सर्वसंक्रमेण प्रक्षेपसमये सम्यमिध्यात्वस्यो त्कृष्टप्रदेशसत्कर्मस्वामित्वं लभ्यते, तदपि सम्यङ्निध्यात्वं यस्मिन् समये सर्वसंक्रमेण सम्यक्त्वे प्रक्षिपति तस्मिन् समये सम्यक्त्रस्योत्कृष्टप्रदेश सत्कर्मस्वामित्वम् | अक्षरयोजना त्रियम्-मिथ्यात्वे मिश्र च यथासंख्यं मिश्र शुद्धे च शुद्धपुज्जोदय भाविनि सम्यक्त्वे प्रक्षिप्ते सति मिश्रशुद्धयोः सम्यग्मिथ्यात्वसम्यक्त्वयोरुत्कृष्टं प्रदेशसत्कर्म भवति । तथा स एव गुणितकर्माशो नारकस्तिर्यग्भूत्वा कश्चिदीशानदेवो जातः सोऽपि च तत्रातिसंक्किष्टो भूत्वा भूयो भूयो नपुंसकवेदं बध्नाति तदानीं तस्य भवचरमसमये वर्त्तमानस्य वर्षवरस्यनपुंसक वेदस्योत्कृष्टप्रदेशसत्कर्म ||२८||
ईसा
पूरिता पुंसगं तो असंखवासीसु । पल्लासंखियभागेण पूरिए इत्थिवेयस्स ॥२९॥
( ० ) - ईसाणे नपुंसगवेयपुत्र्वपरगेण पूरिता ततो उच्चद्दित्तु लहुमेव 'असंखवासीसु'त्ति-भोगभूमिगेसु उप्पन्नो । तत्थ 'पल्लासंखियभागेण पूरिए इत्थिवेयस्स' त्ति-तत्थ संकिलेसेण पलिओवमस्स असंखेज्जेणं कालेणं इत्थवेउ पूरितो भवति, तंभि समते इत्थिवेयस्स उक्कोसपदेससंतं । कहं ? भण्णइ पढमसमते बद्धं पलिओवमस्स असंखेज्जतिभागेणं अहापवत्तसंकमेण णिट्ठाति ॥ २९ ॥
For Private and Personal Use Only
Page #116
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मप्रकृतिः
ga
॥५८॥
वात्कृष्ट प्रदेशसत्कर्म भवन
त्र च तेन संक्लिनस्यात्कृष्ट प्रदेशसंचयं
(मलय०)-'ईसाणे'त्ति-ईशानदेवलोके उक्तप्रकारेण 'नपुंसकवेदमापूर्य'--नपुंसकवेदस्योत्कृष्ट प्रदेशसंचयं कृत्वा ततः संख्येयवर्षायुष्केषु मध्ये समुत्पद्य पुनरसंख्येयवर्षायुष्केषु मध्ये समुत्पन्नः । तत्र च तेन संक्लिष्टेन भूत्वा पल्योपमासंख्येयभागमात्रेण कालेन सत्ता पूरिते स्त्रीवेदे बन्धेन नपुंसकवेददलिकसंक्रमेण च प्रभूतमापूरिते स्त्रीवेदे सति तदानीं तस्य स्त्रीवेदस्योत्कृष्ट प्रदेशसत्कर्म भवति ॥२९॥
उत्कृष्टप्रदे(उ०)-ईशानदेवलोके उक्तप्रकारेण नपुंसकवेदमापूर्य नपुंसकवेदस्योत्कृष्टं प्रदेशसंचयं कृत्वा ततः संख्येयवर्षायुष्केषु मध्ये समुत्पद्य
शसत्कर्म
स्वामित्वं पुनरसंख्येयवर्षायुष्केषु मध्ये यः समुत्पन्नस्तत्र च तेन संक्लिष्टेन भूत्वा पल्योपमासङ्खयेयभागमात्रेण कालेन स्त्रीवेदे पूरिते सति बन्धेन । | नपुंसकवेददलिकसंक्रमेण च सुतरां भृते सति तस्य स्त्रीवेदस्योत्कृष्ट प्रदेशसत्कर्म भवति ॥२९॥ | पुरिसस्स पुरिससंकमपएसउक्कस्स सामिगस्सेव । इत्थी जं पुण समयं संपक्खित्ता हवइ ताहे ॥३०॥
(चू)-'पुरिसस्स पुरिससंकमपदेसउक्कस्स सामिगस्से वत्ति-पुरिसवेयस्स जो पुरिसवेयस्स उक्कोसपदेस-122 |संकमसामी भणितो सो चेव । 'इत्थी जे पुण समयं संपक्खित्ता हवइ ताहेत्ति-इत्थिवेदो जंमि समते पुरिसवेयमि सव्वसंकमेण संवतो भवति तंमि समते पुरिसवेयस्स उक्कोसं पदेससंतं ॥३०॥ ___ (मलय०)-'पुरिसस्स'त्ति । 'पुरुषस्य'-पुरुषवेदस्योत्कृष्ट प्रदेशसत्कर्म उत्कृष्टपुरुषवेदसंक्रमस्वामिन एव वेदितव्यम्। एतदुक्तं भव-Y ति-य एवोत्कृष्टपुरुषवेदसंक्रमस्वामी स एवोत्कृष्टपुरुषवेदप्रदेशसत्कर्मचाम्यपि वेदितव्यः । नवरं 'यं समयं' यस्मिन् समये स्त्रीवेदं पुरुषवेदे संप्रक्षेप्ता भवति संक्रमयति 'ताहे' तदानीं पुरुषवेदस्योत्कृष्टप्रदेशसत्कर्मस्वामी ॥३०॥
॥५८॥ (उ०)-पुरुषस्य-पुरुषवेदस्योत्कृष्टं प्रदेशसत्कर्मोत्कृष्टपुरुषवेदसंक्रमस्वामिन एव, य एवोत्कृष्टपुरुषवेदसंक्रमस्वामी स एवोत्कृष्टपुरुष
For Private and Personal Use Only
Page #117
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| संतसामित्तं च । तत्थ पुव्वं उक्कोसपदेससंतसामित्तं भण्णइसंपुन्नगुणियकम्मो पएसउक्कस्ससंतसामी उ । तस्सेव य उप्पि विणिग्गयस्स कासिंचि वन्नेऽहं ॥२७॥
(चू०)-'संपुन्नगुणियकम्मो' त्ति-संपन्नगुणियकम्मंसिगत्तणं जस्स अस्थि सो संपन्नगुणियकम्मो 'पएसउक्स्स संतसामी उत्ति-उक्कोसपदेससामी भवति । 'तस्सेव य'त्ति-णेरतियचरमसमते वहमाणस्स सामन्नेणं सव्वकम्माण उकोसं पदेससंतकम्मं भवति । 'उप्पि विणिग्गयरस कासिं चि वण्णे ह'ति-जेसिं कम्माणं अतो विसेसो अस्थि तेसिं तओ नियग्गस जो विसेसो तं भणामि ॥२७॥ __ (मलय०)-तदेवं कृता साधनादिप्ररूपणा । सम्प्रति स्वामित्वं वक्तव्यम् । तच्च द्विधा-उत्कृष्ट प्रदेशसत्कर्मस्वामित्वं जघन्यप्रदेश | सत्कर्मस्वामित्वं च । तत्रोत्कृष्टप्रदेशसत्कर्मस्वामित्वमाह-'संपुन्न' त्ति। उत्कृष्टप्रदेशसत्कर्मस्वामी संपूर्णगुणितकांशः सप्तमपृथिव्यां नारकश्चरमसमये वर्तमानः प्रायः सर्वासामपि प्रकृतीनामवगन्तव्यः । कासांचित्पुनः प्रकृतीनां तस्यैव संपूर्णगुणितकाशस्य सप्तमपृथिव्या विनिर्गतस्योपरिष्टात् विशेषोऽस्ति । ततस्तमहं 'वर्णयामि'-वर्णयिष्यामि । वर्तमानसामीप्ये वर्तमानवद्वे'ति (श्रीमलय०-३४-८४) भविष्यति वर्तमानः ॥२७॥ ___ (उ०) तदेवं कृता साधनादिप्ररूपणा, अथ खामित्वमभिधानीयं, तच्च द्विधा-उत्कृष्ट प्रदेशसत्कर्मस्वामित्वं जघन्यप्रदेशसत्कर्मस्वामित्वं चेति । तत्रोत्कृष्टप्रदेशसत्कर्मस्वामित्वमाह-उत्कृष्टप्रदेशसत्कर्मस्वामी सम्पूर्णगुणितकाशः सप्तमावनौ चरमसमये वर्तमानो नारका प्रायः सर्वासामपि प्रकृतीनां ज्ञातव्यः । कासाश्चित्तु प्रकृतीनां तस्यैव सम्पूर्णगुणितकमांशस्य सप्तमावनेर्विनिर्गतस्योपरि विशे
PACEHONEReatery
For Private and Personal Use Only
Page #118
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मप्रकृतिः ॥५९॥
(मलय०)–'तस्सेव'त्ति । य एव पुरुषवेदोत्कृष्टप्रदेशसत्कर्मस्वामी तस्यैव संज्वलनाश्चत्वारः क्रोधादयः क्रमेण पुरुषवेदादिसत्कदलिकसर्वसंच्छोभे उत्कृष्ट प्रदेशसत्कर्मणो भवन्ति । इयमत्र भावना-य एव पुरुषवेदोत्कृष्ट प्रदेशसत्कर्मस्वामी यदा पुरुषवेदं सर्वसंक्रमेण | सत्ता | संज्वलनक्रोधे संक्रमयति तदा संज्वलनक्रोधोत्कृष्टप्रदेशसत्कर्मस्वामी । स एव यदा संज्वलनक्रोधं सर्वसंक्रमेण माने संक्रमयति तदा
उत्कृष्टप्रदे| संज्वलनमानोत्कृष्टप्रदेशसत्कर्मस्वामी । स एव संज्वलनमानं सर्वसंक्रमेण संज्वलनमायायां संक्रमयति तदा संज्वलनमायोत्कृष्टप्रदेश
शसत्कर्म
स्वामित्वं सत्कर्मस्वामी । स एव यदा संज्वलनमायां सर्वसंक्रमेण संज्वलनलोभे संक्रमयमि तदा संज्वलनलोभोत्कृष्टप्रदेशसत्कर्मस्वामी । तथा चतुरो वारान् मोहनीयमुपशमय्य गुणितकर्माशः शीघ्रं क्षपणायोस्थितस्तस्य सूक्ष्मसंपरायगुणस्थानकचरमसमये वर्तमानस्य सातवेदनी| योच्चैर्गोत्रयशकीर्तीनामुत्कृष्ट प्रदेशसत्कर्म । यस्मादेतासु प्रकृतिषु श्रेण्यामारूढः सन् गुणसंक्रमेण प्रभूतान्यशुभप्रकृतिदलिकानि
संक्रमयति ततः सूक्ष्मसंपरायचरमसमये एतासामुत्कृष्टं प्रदेशसत्कर्म प्राप्यते । उक्तं च-"चउरुवसामिय मोहं जसुच्चसायाण सुहुमख. | धगते । जं असुभपगइदलियाण संकमो होइ पयासु'" ॥३१॥
(उ०)-य एव पुरुषवेदोत्कृष्टप्रदेशसत्कर्मस्वामी तस्यैव संज्वलनाश्चत्वारः क्रोधादयः क्रमेण पुरुषवेदादिदलिकसर्वसंच्छोमे उत्कृ-४ प्रदेशसत्कर्मणो भवन्ति । अयमिह तात्पर्यार्थः-पुरुषवेदोत्कृष्टप्रदेशसत्कर्मस्वामी यदा पुरुषवेदं सर्वसंक्रमेण संज्वलनक्रोधे संक्रमयति । तदा संज्वलनक्रोधोत्कृष्टप्रदेशसत्कर्मस्वामी । स एव यदा संज्वलनक्रोधं सर्वसंक्रमेण संज्वलनमाने संक्रमयति तदा संज्वलनमानोत्कृटप्रदेशसत्कर्मस्वामी । स एव यदा संज्वलनमानं सर्वसंक्रमेण संज्वलन्यां मायायां संक्रमयति तदा संज्वलनमायोत्कृष्टप्रदेशसत्कर्म- ॥५९॥ स्वामी । स एव यदा संज्वलनमायां संज्वलनलोभे सर्वसंक्रमेण संक्रमयति तदा संज्वलनलोभोत्कृष्टप्रदेशसत्कर्मस्वामी । तथा चतुरो
PAKISerai GROVOCK
For Private and Personal Use Only
Page #119
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
DOCORRADDi
वारान् मोहनीयमुपशमय्य गुणितकाशस्य शीघ्र क्षपणायोत्थितस्य राग्यन्ते-सूक्ष्मसम्परायगुणस्थान चरमसमये वर्तमानस्य सातवेदनीयोचैर्गोत्रयशःकीर्तीनामुत्कृष्ट प्रदेशसत्कर्म, यत एतासु प्रकृतिषु श्रेण्यारूढः सन् गुणसंक्रमेण प्रभूतान्यशुभप्रकृतिदलिकानि संक्रमयति ततः सूक्ष्मसम्परायचरमसमये एतासामुत्कृष्टप्रदेशसत्कर्म प्राप्यते ॥३१॥
देवणिरयाउगाणं जोगुक्कस्सहिं जेट्टगद्धाए। बद्धाणि ताव जावं पढमे समए उइन्नाणि ॥३२॥ (चू०)-देवनिरयाउगाणि उक्कोसतेण जोएणं 'जेट्ठगद्धाए'त्ति-उक्कोसियाए द्वितिबंधगद्धाते यद्धाणि, 'ताव जावं पढमे समते उदिनाणि त्ति-जाव तस्स उदयस्स पढमसमतो ताव उक्कोसं पदेससंतं ॥३२॥
(मलय०)- 'देवनिरियाउगाणं ति । देवनारकायुयोरुत्कृष्टयोगैरुत्कृष्टया च बन्धाद्धया बद्धयोः सतोस्तावदुत्कृष्ट प्रदेशसत्कर्म प्राप्यते | यावत्प्रथमे समये उदीर्णे उदयप्राप्ते भवतः । किमुक्तं भवति-बन्धादारभ्योदयप्रथमसमयं यावद्देवनारकायुषोरुक्तप्रकारेण बद्धयोरुत्कृष्टं प्रदेशसत्कर्म भवति ॥३२॥
(उ०)-देवनारकायुषोरुत्कृष्टयोगैरुत्कृष्टया च बन्धाद्धया बद्धयोः सतोस्तावदुत्कृष्ट प्रदेशसत्कर्म प्राप्यते यावत् प्रथमे समये उदीर्णे उदयप्राप्ते भवतः । बन्धादारभ्योदयप्रथमसमयं यावद्देवनारकायुषोरुक्तप्रकारेण बद्धयोरुत्कृष्ट प्रदेशसत्कर्म भवति । परतस्तूदयादि निर्जीणप्रदेशहाने!त्कर्षप्राप्तिरिति भावः ॥३२॥
सेसाउगाणि णियगेसु चेव आगम्भपुव्वकोडीए। सायबहुलस्त अचिरा बंधते जाव णोवढे ॥३३॥, (चू०)-'सेसाउगाणि'त्ति-तिरियमणुयाउगाणं 'णियगेसु चेव आगम्म'त्ति-अप्पप्पणो जातीते पुब्वकोडाउगं 3
GROCERCE
S
LE
For Private and Personal Use Only
Page #120
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५ उक्कोसिगाते [आउगं] बंधगद्धाते उक्कस्सगेणं जोगेणं बंधित्तु 'आगम्मपुव्वकोडीए'त्ति-पुवकोडायुगेसु अप्पप्पणो कर्मप्रकृतिःजातीसु उप्पन्नो । 'सायबहुलस्स'ति-सुहबहुलस्स बहुगा पोग्गलाण सडंतित्ति काउं । 'अचिरातोत्ति-उप्पायातो सत्ता
अंतोमुहुत्ताउं मरिउ उक्कस्सं अन्नं परभवियं सजातिआउगं बंधंति, 'बंधेते'त्ति-तीसे आउगद्धा अंतिमे समते उत्कृष्टप्रदे॥६०॥
शसत्कर्म'जाव णोवद्दे'ति-जाव उवहेतु णाढवेति आउगे बद्धे वितियसमते चेव उबट्टेउं आढवेति तंमि समते वट्टमाणस्स
स्वामित्वं तिरियमणुयाउगाणं उक्कोसं पदेससंतं, दोण्हवि आउगाणं किंचूर्ण दलियं अत्थित्ति काउं ॥३३॥ __(मलय०)-'ससाउगाणि'त्ति शेषायुषी तियङ्मनुप्यायुषी। 'पुचकोडीए' ति-पूर्वकोटयोपलक्षिते पूर्वकोटिप्रमाणे । उत्कृष्टया | बन्धाद्धया उत्कृष्टयोगबद्धे । बवा च निजकेषु भवेषु निजनिजभवे समागत्य सातबहुलः सन् ते आयुषी यथायोगमनुभवति । ( सुखितस्य हि न भूयांस आयुःपुद्गलाः परिसटन्तीति कृत्वा सातग्रहणं कृतम् । ततोऽचिरात् बन्धान्ते इति उत्पत्तिसमयादूर्ध्वमन्त
मुहूर्तमात्रमेव स्थित्वा मर्तुकामो जातः सन् उत्कृष्टया बन्धाद्धया उत्कृष्टैश्च योगैरन्यत् पारभविक समानजातीयं मनुष्यो मनुष्यायुः, तियड्च तिर्यगायुर्वध्नाति । ततो बन्धान्तसमये यावन्नाद्याप्यपवर्तयति तावत्तस्य सातबहुलस्य मनुष्यस्य सतो मनुष्यायुषः, तिरश्वः | सतस्तिर्यगायुष उत्कृष्टं प्रदेशसत्कर्म भवति । यतस्तस्य तदानीं स्वभवायुः किश्चिदून परभवायुश्च समानजातीयं परिपूर्णदलिकमस्तीति | Y | कृत्वा, बन्धानन्तरं चायुर्वेद्यमान द्वितीये समयेऽपवर्तयिष्यति, तत उक्त बन्धान्ते इति ॥३३॥ ___(उ०)-शेषायुषी तिर्यमनुष्यायुषी, पूर्वकोटयेत्युपलक्षणे तृतीया, ततः पूर्वकोटिप्रमाणे इत्यर्थः, उत्कृष्टया बन्धाद्धयोत्कृष्टैश्च || ॥६ ॥ | योगबद्धे सती निजकभवेषु निजनिजभवे समागत्य यः सातबहुल: सन् यथायोगमनुभवति, सुखितस्य न प्रभूता आयुःपुद्गलाः
RSSCORPODSODER
For Private and Personal Use Only
Page #121
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
DISCARDOISGDISEL
वेदप्रदेशसत्कर्मस्वाम्यपि ज्ञेय इत्यर्थः । यं समय-यस्मिन् समये पुनः स्त्रीवेदं पुरुषवेदे संप्रक्षेप्ता भवति ताहे-तदानीं पुरुषवेदस्योत्कृष्टप्रदेशसत्कर्मस्वामी, गुणितकांशः क्षपकः पुरुषवेदे स्त्रीवेदस्य सर्वसंक्रमसमये तदुत्कृष्टपदेशसंक्रमस्वामीति निर्गलितोऽर्थः । उक्तं | च पञ्चसंग्रहेऽपि-"जो सब्वसंकमेणं इत्थि पुरिसम्मि छुहइ सो सामी” इति ॥३०॥ तस्सेव उ संजलणा पुरिसाइकमण सव्वसंच्छोभे । चउरुवसमित्तु खिप्पं रागंते साय उच्चजसा ॥३१॥
(चू०) 'तस्सेव य संजलण'त्ति-तस्सेवत्ति जो पुरिसवेयस्स उक्कोसपदेससंतसामी सो चेव चउण्हं संजला-15 णाणं उक्कोसपदेससंतसामी । पुरिसाति कमेण सव्वसंछोभेत्ति-जंमि समते पुरिसवेतो सव्वसंकमण कोहसंजलणाए संकेतो भवति तंमि समते कोहसंजलणाते उक्कोसपदेससंतं भवति । तस्सेव जंमि समते कोहसंजलणा माणसंजलणाए सव्वसंकमेण संकेता तंमि समते माणसंजलणा उक्कोसं पदेससंतं भवति । तस्सेव जमि समए माणसंजलणा मायासंजलणाए सव्वसंकमेणं संकंता भवति तंमि समते मायासंजलणाए उक्कोस पदेससंतं । तस्सेव जम्मि समते मायासंजलणा लोभसंजलणाए सब्वसंकमेण संकंता भवति तम्मि समते लोभसंजलणाए से उन्कोसं पदेससंतं । 'चउरुवसमित्तु खिप्पं रागंते सायउच्चजस'त्ति-गुणियकम्मंसिगो चत्तारि वारे कसाते उवसामेति, उवसातस्स बहुगा पुग्गला लब्भंतित्ति काउं ततो खिप्पमेव खवणाए अन्भुट्टितो, तस्स सुहुमरागस्स सुहमरागचरिमसमते वट्टमाणस्स सायजसउच्चागोयाणं उक्कोसं पदेससंतं । चरिमसमतो ताव गुणसंकमेणं असुभकम्माइं संकमंतित्ति काउं ॥३१॥
CHROOGGkakaSERARY
For Private and Personal Use Only
Page #122
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मप्रकृतिः
॥६
॥
क्रियनवकं देवद्विकं वैक्रियसप्तकं चेत्यर्थः, तत् बन्धेनापूर्य देवत्वाभिमुखस्तासां देवद्विकवक्रियसप्तकरूपाणां नवप्रकृतीनामुत्कृष्ट प्रदेशसत्कर्मस्वामी ॥३४॥
सत्ता (उ०)-पूर्वकोटिपृथक्त्वं पूर्वकोटिसप्तकं यावत्संक्लिष्टाध्यवसायवशेन निरन्तरमापूर्य नरकद्विकं नरकगतिनरकानुपूर्वीरूपं भूयो | उत्कृष्टप्रदे| भूयो बन्धेन निचितं कृत्वा नरकाभिमुखे बन्धान्तसमये तस्य नरकद्विकस्योत्कृष्टप्रदेशसत्कर्मस्वामी भवति । तथा एवमनेनैव प्रकारेण शसत्कर्म: पूर्वकोटिपृथक्त्वं यावद् भोगभूमिषु च पल्योपमत्रयं यावद्विशुद्धाध्यवसायेन वैक्रियशेषनवकं वैक्रियैकादशकान्नरकद्विकापनयनेन देवदि-२२
| स्वामित्वं | कवैक्रियसप्तकलक्षणं बन्धेनापूर्य देवत्वाभिमुखस्तासां देवद्विक्वैक्रियसप्तकरूपनवप्रकृतीनामुत्कृष्टप्रदेशसत्कर्मस्वामी भवति ॥३४॥ __ तमतमगो सव्वलहुं सम्मत्तं लभिय सव्वचिरमद्धं । पूरित्ता मणुयदुगं सवज्जरिसहं सबंधते ॥३५॥ |
(चू०)-'तमतमगो सव्वलहुं सम्मत्तं लद्धं'ति-किं ?-उप्पन्नो अंतोमुहुत्तेण संमत्तं लधुणं 'सव्वचिरमद्धं'तिइमातो अन्नो दीहो संमत्तकालो न होतित्ति तारिसं सम्मत्तकालं अणुपालिअ'पूरेत्ता मणुयदुर्ग सबजरिसभं'तेत्तियं कालं मणुयदुर्ग वज़रिसभं च पूरेत्तु 'सबंधतेत्ति-से काले मिच्छत्तं गहित्ति तम्मि समते मणुयदुगबज-14 रिसभाणं उक्कोसं पदेससंतं भवति ॥३५॥
(मलय०)-'तमतमगोत्ति। 'तमस्तमगः'-सप्तमपृथ्वीनारकः। 'सर्वलघु'-अतिक्षिप्रं जन्मानन्तरमन्तर्मुहूर्ते गते सतीत्यर्थः । सम्य-| |क्त्वं लब्ध्वा । 'सव्वचिरमद्धं' ति-अतिदीर्घ कालं यावत् सम्यक्त्वमनुपालयन्, मनुष्यद्विकं बज्रर्षभनाराचसंहननं च बन्धेनापूर्य, ॥१॥ यतोऽनन्तरसमये मिथ्यात्वं यास्यति तस्मिन् समये बन्धाद्धाचरमभूते तयोर्मनुष्यद्विकवर्षभनाराचसंहननयोरुत्कृष्टं प्रदेश
For Private and Personal Use Only
Page #123
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
REC
A RIODSOTION
सत्कर्म भवति ॥३५॥ ___(उ०)–तमस्तमगः सप्तमपृथ्वीनारकः, सर्वलघु सर्वशब्दोऽत्यर्थे ,अतिशीघ्रं जन्मानन्तरमन्तर्मुहूर्तमात्रे गते सतीत्यर्थः, सम्यक्त्वं | लब्ध्वा सर्वचिराद्धमतीव दीर्घकालमन्तर्मुहूत्तौनत्रयस्त्रिंशत्सागरोपमलक्षणं यावत्सम्यक्त्वमनुपालयस्तावन्तं कालं मनुजद्विकं-वज्रर्षभना| राचसंहननं च बन्धेनापूर्य यस्मिन् समये मिथ्यात्वं यास्यति तस्मिन् समये बन्धाद्धाचरमभूते तयोर्मनुजद्विकवचर्षभनाराचसंहननयोरुत्कृष्टप्रदेशसत्कर्मस्वामी भवति ॥३५॥ __सम्मदिविधुवाणं बत्तीसुदहीसयं चउक्खुत्तो । उवसामयित्तु मोहं खतगे णियगबंधते ॥३६॥ ___ (चू०)-'सम्मदिट्टिधुवाणं'ति-से सम्मट्ठिीणं धुवबंधं पडुच्च, के ते? भन्नति-पंचेंदियजाति समचोरंससंट्ठाणं | पराघायं उस्सासं पसत्थविहायगति तसं बायरं पज्जत्तगं पत्तयं सुस्सरं सुभगं आदेज एएसिं बारसण्हं कम्माणं 'बत्तीसुदहीसयंति-बे छावट्ठीतो सागरोवमाणं बंधिनु 'चउक्खुतो उवसामइत्तु मोह'त्ति चत्तारि वारे चरित्त
मोहं उवसामेत्तु, उवसामणगहणं गुणसंकमेण बहुगा पोग्गला लम्भंतित्ति काउं, 'खतगे'त्ति-खवणाए अब्भुट्टिर यस्स 'णियगबंधते'ति-अप्पणो बंधवोच्छेदकालसमयम्मि उक्कोसं पदेससंतं भवति ॥३६॥ __ (मलय०)-'सम्मद्दिढि'त्ति। याः प्रकृतयः सम्यग्दृष्टीनां बन्धमाश्रित्य ध्रुवाः-पश्चेन्द्रियजातिसमचतुरस्रसंस्थानपराघातोच्छ्वासप्र- | शस्तविहायोगतित्रसवादरपर्याप्तप्रत्येकसुस्वरसुभगादेयरूपा द्वादश तासां द्वात्रिंशदधिकसागरोपमाणां शतं यावद्वन्धेनोपचितानां चतु-1 कृत्वश्चतुरो वारान् मोहनीयं चोपशमय्य, मोहनीयं हि उपशमपन् प्रभूतानि दलिकानि गुणसंक्रमेण संक्रमयतीति कृत्वा चतु
For Private and Personal Use Only
Page #124
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मप्रकृतिः ॥६२॥
कृत्वो मोहोपशमग्रहणम् , ततः क्षपणायोद्यतस्य निजबन्धव्यवच्छेदकाले उत्कृष्टं प्रदेशसत्कर्म भवति ॥३६॥
(उ०)--सम्यक्त्वे सत्यवश्यं बन्धो यासां ताः सम्यग्दृष्टिध्रुवाः-पञ्चेन्द्रियजातिसमचतुरस्रसंस्थानपराघातोच्छ्वासप्रशस्तविहायोग-1सत्ता तित्रसचतुष्कसुस्वरसुभगादेयरूपा द्वादश, तासां द्वात्रिंशदधिकसागरोपमशतं यावद्वन्धेनोपचितानां चतुष्कृत्वो मोहनीयमुपशमय्य
| उत्कृष्टप्रदेक्षपयतः क्षपणायोद्यतस्य निजकबन्धान्ते निजनिजबन्धव्यवच्छेदकाले उत्कृष्टं प्रदेशसत्कर्म भवति । इह मोहनीयमुपशमयनशुभप्रकृती
शसत्कर्म
| स्वामित्वं नां प्रभृतानि दलिकानि गुणसंक्रमेणाधिकृतप्रकृतिषु संक्रमयतीति कृत्वा चतुष्कृत्वो मोहोपशमग्रहणम् ॥३६॥ धुवबंधीण सुंभाणं सुभथिराणं च नवरि सिग्घयरं । तित्थयराहारगतणू तेत्तीसुदही चिरचिया य॥३७॥
(चू०)—'धुवबंधीण सुभाणं'ति-धुवबंधीसु जे सुभा, के ते? भण्णइ-तेजतिगसत्तगं सुभवण्णेक्कारसगं अगुरुलहुगं णिमेणं एएसि वीसाते कम्माणं, 'सुभथिराणं च'त्ति-थिरसुभाणं च एवं चेव, चत्तारि वारे कसाते उवसामेलं 'णवरि सिग्घय'ति-लहु चेव खवणाए अन्भुट्टियस्स अप्पणो बंधवोच्छेयकालसमयम्मि उक्कोसं पदेससंतं भवति । एएसि कम्माणं गुणसेढीए खवर्ग सेटिं पवन्नस्स पदेसलम्भो बहुगो तेण बंधंतिमग्गहणं । 'तित्थगराहारगतणू तेत्तीसुदही चिरचिया यत्ति-तित्थगरनामाते गुणियकम्मंसिगस्स दो पुव्वकोडिअहिगाणि तेत्तीसं सागरोवमाणि पूरिय खवणाए अब्भुट्टियस्स अप्पणो बंधवोच्छेयकालसमते उक्कोससंतं भवति । आहारसत्तगाणं 'चिरचिय'त्ति-पुवकोडिदेसूर्ण भूयो भूयो बंधिस्तु अंते खवणाए अन्भुट्टितो बंधवोच्छेयकालसमते उक्कोसपदेससंतं भवति ॥३७॥
॥६
॥
For Private and Personal Use Only
Page #125
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
AREERSODSOL
परिशटन्तीति सातबहुलग्रहणम् , ततोऽचिराद्वन्धान्त इति, उत्पत्तिसमयादूर्ध्वमन्तर्मुहूर्त्तमात्रमेव स्थित्वा मर्तुकामस्य जातस्य सत उत्कृष्टया बन्धाद्धयोत्कृष्टैश्च योगैरन्यत्पारभविकं समानजातीयं मनुष्यस्य सतो मनुष्यायुस्तिरश्चः सतस्तिर्यगायुर्वघ्नतो बन्धान्तसमय इत्यर्थः, यावन्नावाप्यपवर्त्तयति तावत्तस्य सातबहुलस्य मनुष्यस्य सतो मनुष्यायुषस्तिरश्चः सतस्तियगायुष उत्कृष्टं प्रदेशसत्कर्म भवति । यतस्तस्य सातबाहुल्येन निर्जीर्णाल्पप्रदेशान्तर्मुहूत्तॊनस्वभवायुः सर्व परभवायुश्च समानजातीयं परिपूर्णदलिकमस्तीति मिलितप्रदेशबाहुल्यं लभ्यते । बन्धानन्तरं चायुर्वेद्यमानं द्वितीयसमयेऽपवर्तयिष्यतीत्यत उक्तं बन्धान्त इति ॥३३॥
पूरितु पुव्वकोडीपुहत्त नारयदुगस्स बंधते । एवं पल्लतिगंते वेउब्वियसेसणवगम्मि ॥३४॥ (चू०)-'पुरित्तु पुन्चकोडीपुहुत्तंति-सत्तपुवकोडीओ णिरयगतिनिरयाणुपुब्बीतो बंधिउं संकिलेसबहुलत्तणेण 'णारगदुगस्स बंधतेत्ति-णिरयाभिमुहस्स से काले णेरतितो होति तंमि समते उक्कोसं पदेससंतं । 'एवं पल्लतिगंतेत्ति-एवमिति पुवुत्तं दरिसेति, सत्तपुब्धकोडीतो देवदुगे वेउब्वियसत्तगाति पूरेत्तु-ततो पलिओवमहितितेसु भोगभूमिगेसु उप्पन्नो, तत्थ तिन्नि पलिओवमाणि एतेणेव पूरेन्तु से काले देवो भविस्सतित्ति संगते | वेउब्वियसेसणवगाणं उक्कोसं पदेससंतं भवति । सेसग्गहणं निरयदुगपडिसेहणत्थं ॥३४॥ ___(मलय०)-'पूरित्तुति । पूर्वकोटिपृथक्त्वं' पूर्वकोटिसप्तकं यावत् संक्लिष्टाध्यवसायवशेन 'नरकद्विकं नरकगतिनरकानुपूर्वीलक्षणं भूयो भूय आपूर्य बन्धेन निचितं कृत्वा नरकाभिमुखो बन्धान्तसमये नरकद्विकस्योत्कृष्ट प्रदेशसत्कर्मस्वामी । तथा एवमनेनैव मकारेण पूर्वकोटिपृथक्त्वं यावत् भोगभूमिषु मध्ये पल्योपमत्रयं च यावद्विशुद्धाध्यवसायवशेन वैक्रियैकादशकात् नरकद्विकेऽपनीते शेष यद
For Private and Personal Use Only
Page #126
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
कर्मप्रकृतिः
FEER
SEEG
॥६॥
सत्ता | उत्कृष्टप्रदे| शसत्कर्म स्वामित्वं
चिरं अज्जिणित्तुं । किं भणियं होति ? भण्णइ-पुव्यकोडिपुत्तं विगलतिगं सुहमतिगे बंधितु से काले अन्नहिं उववन्जिहित्ति तम्मि समए उक्कोसं पदेससंतं भवति। सेसाणं सव्वकम्माणं तमतम्मापुढविनेरतियस्स चेव उक्कोसं पदेससंतं भवति ॥३८॥ ___ (मलय०)-'तुल्ल'त्ति-नपुंसकवेदेन तुल्या एकेन्द्रियजातिस्थावरातपोद्योता वेदितव्याः । यथा नपुंसकवेदस्य ईशानदेवभवचरम| समये उत्कृष्ट प्रदेशसत्कर्मोक्तं तथा एतेषामपि द्रष्टव्यमित्यर्थः । 'विकलत्रिकं' द्वित्रिचतुरिन्द्रियजातिरूपं, 'सूक्ष्मत्रिक'-सूक्ष्मापर्याप्तसाधारणरूपं, यदा पूर्वकोटिपृथक्त्वं यावत् तिर्यङ्मनुष्यभवैरजितं भवति तदा स्वबन्धान्तसमये तेषां तिर्यङ्मनुष्याणां तत् विकलत्रिकादिकमुत्कृष्टप्रदेशसत्कर्म भवति ॥३८॥
(उ०)-नपुंसकवेदेन तुल्या एकेन्द्रियजातिस्थावरातपोद्योता ज्ञेयाः, यथा नपुंसकवेदस्येशानदेवभवचरमसमये भूयो भूयो बन्धेनोपचितस्योत्कृष्टप्रदेशसत्कर्मोक्तं तथैतेषामपि वाच्यमित्यर्थः । तथा विकलत्रिकं द्वित्रिचतुरिन्द्रियजातिरूपं सूक्ष्मत्रिकं च सूक्ष्मापर्याससाधारणरूपं, एताः षट् प्रकृतयो यदा तियअनुष्यभवैश्विरचिताः पूर्वकोटिपृथक्त्वं यावदुपचिता भवन्ति तदा स्वबन्धान्तसमये तेषां तिर्यअनुष्याणां ता उत्कृष्टप्रदेशसत्कर्माणो भवन्ति ॥३८॥
उकोसपदेससंतकम्मसामित्तं भणियं, इयाणिं जहन्नपदेससंतकम्मसामित्तं भण्णइखवियंसयम्मि पगयं जहन्नगे नियगसंतकम्मंते । खणसंजोइयसंजोयणाण चिरसम्मकालंते ॥३९॥ (चू०)–'खवियकम्मसिगम्मित्ति-खवियकम्मंसिगेण पगयं । कहं ? भण्णइ-जहण्णपदेससंतकम्मसामित्ते।
MODदर
SODDOGree
॥६
॥
For Private and Personal Use Only
Page #127
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीय जमा सम्प्रति जब
वेदितव्या ।
'जहन्नगे'त्ति-जहन्नगं संतकम्म 'णियगसंतकम्मतेत्ति-अप्पप्पणो संतकम्मरस अंते भवति । एवं ताव सब्वेसिं
सामित्तं भणियं । इयाणिं जेसिं कम्माणं विसेसो अत्थि ते भन्नति-'खणसंजोजियसंजोयणाणं' ति-खविय| कम्मंसिगो सम्मट्टिी अणताणुबंधिणो विसंजोजेत्तु पुणो मिच्छत्तं गंतूण अंतोमुहुत्तं अर्थताणुबंधी बंधित्तु | पुणो सम्मतं पडिवन्नो 'चिरसम्मकालंते'त्ति-बे छावट्ठीतो सम्मत्तं अणुपालेत्तु खवणाए अन्भुट्टियस्स एगहिति
सेसे वट्टमाणस्स दुसमयकालद्वितीयं जहण्णगं अणंताणुबंधीणं पदेससंतं भवति ॥३९॥ श्रा (मलय०)-तदेवमुक्तमुत्कृष्टप्रदेशसत्कर्मस्वामित्वम् । सम्प्रति जघन्यप्रदेशसत्कर्मस्वामित्वमाह-'खवियं' ति । जघन्यप्रदेशसत्कर्म. 22
स्वामित्वे प्रकृतमधिकारः क्षपितकाशेन । सूत्रे चात्र सप्तमी तृतीयार्थे वेदितव्या । 'नियगसंतकम्मंतेत्ति-स्वस्वसत्ताचरमसमये ।) एवं तावत्सर्वकर्मणां सामान्येनोक्तम् । सम्प्रति पुनर्येषां कर्मणां विशेषोऽस्ति तानि पृथगेवाह-'खण'इत्यादि । इह क्षपितकर्मा शेन सम्य-17 दृष्टिना सता अनन्तानुबन्धिन उद्वलिताः । ततः पुनरपि मिथ्यात्वं गतेनान्तर्मुहूर्त कालं यावदनन्तानुबन्धिनो बद्धाः । ततो भूयोऽपि सम्यक्त्वं प्रतिपन्नः। तच्च सम्यक्त्वं द्वे षट्पष्टी सागरोपमाणां यावत् अनुपाल्य क्षपणार्थमभ्युद्यतस्तस्यानन्तानुबन्धिनः क्षपयतो | यदा एका स्थितिः स्वरूपापेक्षया समयमात्रावस्थाना, अन्यथा तु द्विसमयावस्थाना, शेषीभवति तदा तेषां जघन्यं प्रदेशसत्कर्म ॥३९॥
(उ०)-तदेवमुक्तमुत्कृष्टप्रदेशसत्कर्मस्वामित्वं, अथ जघन्यप्रदेशसत्कर्मस्वामित्वमाह-'क्षपितांश' इति सूत्रे सप्तम्यास्तृतीयार्थत्वाक्षपितकाशेन जघन्यके जघन्यप्रदेशसत्कर्मस्वामित्वे प्रकृतमधिकारः निजकसत्कर्मान्त इति स्वसत्ताचरमसमये, एवं तावत्सर्वकर्मगां सामान्येनोक्तम् । अथ येषां कर्मणां विशेषोऽस्ति तानि पृथगेवाह-खणे' त्यादि । इह क्षपितकर्माशेन सम्यग्दृष्टिना सताऽनन्तानुबन्धिन)
इत्यादि । इ
TO
For Private and Personal Use Only
Page #128
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
www.kobatirth.org
कर्मप्रकृतिः
॥६४॥
SEEGGARGOODSee
उदलितास्ततः पुनरपि मिथ्यात्वं गतेन क्षणमन्तर्मुहूर्त्तकालं यावत्संयोजिता बद्धा ये संयोजना अनन्तानुबन्धिनस्तेषां ततो भूयोऽपि | सम्बक्त्वं प्रतिपन्नस्य तत्सम्यक्त्वं चिरं द्वे पट्पष्टी सागरोपमाणां यावदनुपाल्य क्षपणार्थमभ्युद्यतस्य क्षपणकाले यदैका स्थितिः स्व-13/ सत्ता | रूपापेक्षया समयमात्रा कर्मत्वसामान्यापेक्षया तु द्विसमयमात्रा शेषा भवति तदा तेषां जघन्यं प्रदेशसत्कर्म ॥३९॥
जघन्यप्रदे
शसत्कर्मउव्वलमाणीण उव्वलणा एगट्टिई दुसामइगा। दिद्विद्गे बत्तीसे उदहिसए पालिए पच्छा ॥४॥
स्वामित्वं __ (चू०)-उब्वलमाणीणं तेवीसाए पगतीणं अप्पप्पणो उव्वलणा कालंमि ‘एगट्ठिति दुसामइग'त्ति-एगट्ठितिअवसेसे दुसमयकालहितिगे जहन्नगं पदेससंतं भवति । एवं सामन्नेण, विसेसोत्थ भण्णइ-'दिहिदुगे बत्तीसे | उदहिसए पालिए पच्छा'ति-सम्मत्तसम्मामिच्छत्ताणं बे छावट्ठीतो सागरोवमाणं सम्मत्तं अणुपालेत्तु पच्छा | मिच्छत्तं गतो चिरउव्वलणाए अप्पप्पणो उव्वलणाते आवलिगाते उवरिमं द्वितिखण्डगं संकममाणं संकेतं, | उदयावलिया खिजति जाव एगहितिसेसे दुसमयकालट्ठितिगे जहन्नं पदेससंतं ॥४॥
(मलय०)-'उबलमाणीण'ति । उद्वल्यमानानां त्रयोविंशतिप्रकृतीनामुलनकाले या एका स्थितिः स्वरूपापेक्षया समयमात्राव-14 स्थाना, अन्यथा तु द्विसमयमात्रावस्थाना, सा तासां जघन्यं प्रदेशसत्कर्म । एतच्च सामान्येनोक्तम् । अत्रैव विशेषमाह-'दिद्विदुग' इत्यादि, द्वात्रिंशदधिकं सागरोपमाणां शतं यावत् सम्यक्त्वमनुपाल्य पश्चान्मिथ्यात्वं गतो मन्दोद्वलनया च पल्योपमासंख्येयभागमात्रप्र. माणया सम्यक्त्वमिश्र उद्दलयितुमारभते स्म । उलयंश्च तद्दलिकं मिथ्यात्वे संक्रमयति । सर्वसंक्रमेण चावलिकाया उपरितनं सक- ॥६४॥ लमपि दलिकं संक्रमितम् । आवलिकागतं च दलिकं स्तिबुकसंक्रमेण संक्रमयति । संक्रमयतश्च यदेका स्थितिः स्वरूपापेक्षया समयमा
EIODOOK
For Private and Personal Use Only
Page #129
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
(मलय०)-'धुवबंधीण'ति । याः शुभध्रुवबन्धिन्यः प्रकृतयस्तैजससप्तकशुभवर्णायेकादशकागुरुलघुनिर्माणरूपा विंशतिप्रकृतयः | तासां शुभस्थिरयोश्च पूर्वोक्तेन प्रकारेणोत्कृष्टं प्रदेशसत्कर्म भावनीयम् । नवरं चतुष्कृत्वो मोहनीयोपशमानन्तरं शीघ्रतरं क्षपणायोद्यतस्येति वक्तव्यम् । शेषं तथैव । तथा तीर्थकरनाम्नो गुणितकाशेन देशोनपूर्वकोटिद्विकाधिकानि त्रयस्त्रिंशत्सागरोपमाणि यावद्धन्धेन पूरितस्य स्वबन्धान्तसमये उत्कृष्ट प्रदेशसत्कर्म । आहारकतनोराहारकसप्तकस्य तु चिरचितस्य देशोनपूर्वकोटिं यावत् भूयो भूयो बन्धे. नोपचितस्य खबन्धव्यवच्छेदसमये उत्कृष्टं प्रदेशसत्कर्म ॥३७॥
(उ०)-शुभानां ध्रुवबन्धिनीनां तैजससप्तकशुभवर्णाद्येकादशकागुरुलघुनिर्माणरूपाणां विंशतिसंख्यानां शुभस्थिरयोश्च पूर्वोक्तेन २ प्रकारेणोत्कृष्ट प्रदशसत्कर्म भावनीयम् । नवरं चतुष्कृत्वो मोहनीयोपशमनानन्तरं शीघ्रतरं क्षपणाय समुद्यतस्येति वक्तव्यं,शेषं तथैव ।
तथा तीर्थकरनाम्नो गुणितकर्माशेन त्रयस्त्रिंशत्सागरोपमाणि पूर्वकोटिद्वयाधिकानि यावदिति पूरयित्वा व्याख्येयम् । बन्धेन पूरितस्य स्वबन्धान्तसमये उत्कृष्ट प्रदेशसत्कर्म । आहारकतनोराहारकसप्तकस्य तु चिरचितस्य-देशोनपूर्वकोटिं यावद्भूयो भूयो बन्धेनोपचितस्य स्वबन्धव्यवच्छेदसमये उत्कृष्ट प्रदेशसत्कर्म ॥३७॥ तुल्ला नपुंसवेएणेगिदिए य थावरायवुज्जोया। विगलसुहमतिया वि य नरतिरियचिरज्जिया होंति ॥३८॥
(०)-'तुल्ला नपुंसवेएणेगिदिए य थावरायवुज्जोय'त्ति-नपुंसगवेदेण तुल्लाणि एगेंदियजाति थावरणामं आतवनामं उज्जोवं ईसाणदेवस्स चरिमसमते उक्कोसं पदेससंतं भवति। 'विगलसुहुमतिया वि यत्ति-विगलजातितो विगलतिगा वुचंति, सुहुमअपजत्तगसाहारणाणि सुहुमतिगं बुचंति । 'नरतिरियचिरज्जिय'त्ति-मणुयतिरिएहि
Sama TODAY
For Private and Personal Use Only
Page #130
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
कर्म प्रकृतिः ॥६५॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( मलय ० ) - ' अंतिम 'ति । 'अन्तिमलोभः '- संज्वलन लोभः । ततः संज्वलनलोभयशः कीर्त्योश्चतुरो वारान् मोहनीयमनुपशमय्य मोहस्योपशममकृत्वा, उपशम श्रेणिमकृत्वेत्यर्थः, शेषाभिः क्षपितकमांशक्रियाभिः क्षीणयोर्यथाप्रवृत्तकरणचरमसमये जघन्यं प्रदेशसत्कर्म | ज्ञेयम् । मोहनीयोपशमे हि क्रियमाणे गुणसंक्रमेण प्रभूतं दलिकमवाप्यते, न च तेन प्रयोजनमिति कृत्वा मोहनीयोपशमन प्रतिषेधः ।। ( उ० ) - अन्तिम लोभयशसोः संज्वलनलोभयशः कीर्त्योः चतुरो वारान्मोहमनुपशमय्योपशम श्रेणिमकृत्वेत्यर्थः, शेषाभिः क्षपितकमाशक्रियाभिः क्षीणयोः यथाप्रवृत्तकरणचरमसमये जघन्यं प्रदेशसत्कर्म ज्ञेयम् । मोहनीये उपशम्यमाने हि गुणसंक्रमोपनीतं प्रचुरं दलिकं प्राप्यते, न च तेनेह प्रयोजनमिति कृत्वा मोहनीयोपशमनप्रतिषेधः ॥४१॥
विकास खणबंधं गते उ नरयजिट्ठट्टिइ । उव्वहित्तु अबंधिय एगेंदिगए चिरुव्वल ॥ ४२ ॥
(चू० ) - 'बिउविक्कारसगं' ति - णरय दुगदेव दुगवेडव्वियसत्तगं एए एक्कारस, एसि पुत्रकुत्र्वलियाणं खवियकमंसिगेण 'खणबंध' ति- अंतोमुहुत्तं बंधिन्तु 'गते उ णिरयजिट्ठट्ठिति'त्ति-उकोसहितिएसु णेरतिएस उबवण्णो । 'उव्वहित्तु अबंधिय'त्ति-ततो उच्चहितु पंचेंदिएस उपन्नो तहिं पि वेउव्वेक्कारसगं अबंधिय 'एगिंदिगए' त्तिएगें दिए उपपन्नो 'चिरुवलणेत्ति तस्स दीहकालेणं उच्चलेंतस्स एगद्वितिसेसं जं दुसमयकालट्ठितिगं जहन्नगं पदेससंतं ॥४२॥
( मलय ० ) - 'वेउच्चिक्कारसगं'ति । नरकद्विकदेवद्विकवैक्रिय सप्तकरूपं वैक्रियैकादशकं पूर्वं क्षपितकर्माशेनोद्वलितम् । ततो भूयोऽप्यन्तर्मुहूर्त कालं यावद्वद्धम् । ततो ज्येष्ठस्थितौ नरकेऽप्रतिष्ठानाभिधाने नरको जातः । तत्र च सता तेन तत् वैक्रियैकादशकं त्रयस्त्रिंशत्सा
For Private and Personal Use Only
Dasa
सत्ता
जघन्यप्रदे
शसत्कर्मस्वामित्वं
॥६५॥
Page #131
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ISARDARODADDED
गरोपमाणि यावत् विपाकतः संक्रमतश्च यथायोगमनुभूतम् । ततो तिर्यपश्चेन्द्रियेषु मध्ये समुत्पन्नः । तत्र च वैक्रियैकादशकस्य | भूयोऽपि बन्धो न कृतः, तथाविधाध्यवसायाभावात् । तत एकेन्द्रियो जातः । स च तद्वैक्रियैकादशकं चिरोदलनया उद्वलयितुं लग्नः । |चिरोदलनया चोदलयतः सतो यदैका स्थितिः स्वरूपापेक्षया समयमात्रावस्थाना, अन्यथा तु द्विसमयमात्रावस्थाना शेषीभवति तदा
तस्य वैक्रियैकादशकस्य जघन्यं प्रदेशसत्कर्म ॥४२॥ | (उ०)-नरकद्विकदेवद्विकवैक्रियसप्तकरूपं वैक्रियकादशकं पूर्व क्षपितकर्माशेनोद्वलितम् ।ततो भूयोऽपिक्षणमन्तर्मुहुर्तकालं यावद्वद्धम् ।
ततो ज्येष्ठस्थितौ नरके प्रतिष्ठानाभिधनरकावासे गतस्तत्र च सता तेन तद्वैक्रियैकादशकं त्रयस्त्रिंशत्सागरोपमाणि यावद्विपाकतः संक्रमतश्च | यथायोगमनुभूतम् । ततो नरकादुद्वृत्य-निर्गत्य तिर्यपश्चेन्द्रियेषु मध्ये समुत्पन्नस्तत्र च तथाविधाध्यवसायाभावाद्वैक्रियैकादशकस्य | भूयो न बन्धं कृतवान् , तत एकेन्द्रियेषु गतस्तत्र च तद्वैक्रियैकादशकं चिरोद्वलनयोद्वलयितुं लग्नस्तस्य चिरोदलनया तदुद्वलयतः सतो | यदेका स्थितिः स्वरूपापेक्षया समयमात्रावस्थानाऽन्यथा तु द्विसमयमानाऽवशिष्यते तदा तस्य वैक्रियैकादशकस्य जघन्यं प्रदेशसत्कर्म भवति ॥४२॥ __ मणुयदुगुच्चागोए सुहुमक्खणबद्धगेसु सुहुमतसे । तित्थयराहारतणू अप्पद्धा बंधिया सुचिरं ॥४३॥
(चू०)--'मणुयदुगउच्चागोएनि-खवियकम्मसिगो मणुयदुर्ग उच्चागोयं च उवलिय 'सुहुमखणबद्धगेसुत्तिसुहुमेणं अंतोमुहुत्तबद्धाणं, 'सुहुमतसे त्ति-तेउवाउ गहिया, ततो कालं करेत्तु तेउवाउसु उववनस्स अप्पप्पणो चिरउव्वलणे एगट्ठितिसेसे दुसमयकालट्ठितिगं मणुयदुगुच्चागोयाणं जहन्नगं पदेससंत। तित्थयराहारतणू अप्पद्धा
For Private and Personal Use Only
Page #132
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|बंधिया सुचिरत्ति-तित्थकरनामस्स खवियकम्मंसिगेण तप्पाउग्गं जहन्नजोगिणा जा पढमसमते लया बद्धात कर्मप्रकृतिः जहन्नगपदेससंतं । अन्ने भणंति-तिस्थकरनामाते अप्पद्धा बंधियत्ति अप्पकालं चउरासीती वाससहस्साणि सा- सत्ता तिरेगाणि बंधिउ केवली जातो पुवकोडिदेसूणं केवलपरियागं अणुपालिय अजोगिकेवलिस्स चरिमसमते
जघन्यप्रदे॥६६॥ वट्टमाणस्स खवियकम्मंसिगस्स जहन्नयं पदेससंतं । आहारतणूत्ति आहारगसत्तगं 'अप्पद्धा बंधिया सुचिरं'ति
शसत्कर्म
स्वामित्वं आहारसत्तगं थोवं कालं बंधित्तु मिच्छत्तं गतो, ततो दीहेण उव्वलणकालेणं उव्वलेंतस्स आवलिया चरिमअसमते एगहितिसेसे दुसमयकालट्ठितियं जहन्नयं पदेससंतं । सेसाणं सामन्नेण अप्पप्पणो चरिमसमते जहन्नयं
पदेससंतसामित्तं भणियं ॥४३॥ __(मलय०)--'मणुय'त्ति । मनुष्यद्विकमुर्गोत्रं च पूर्व सूक्ष्मत्रसेन क्षपितकाशेनोद्वलितम् । ततः 'सुहुमखणबद्धगेसुत्ति-मूक्ष्मेण | सूक्ष्मैकेन्द्रियेण पृथिव्यादिना सता क्षणमन्तर्मुहूर्तकालं यावत् भूयोऽपि बद्धम् । ततः सूक्ष्मत्रसेषु तेजोवायुषु मध्ये समुत्पन्नः । तत्र | च चिरोद्वलनया उद्वलयितुं लग्नः । उद्यलयतश्च यदा तेषामेका स्थिति_िसमयमात्रावस्थाना शेषीभवति तदा तयोर्मनुष्यद्विकोच्चैर्गोत्रयोः सूक्ष्मक्षणबद्धयोजघन्यं प्रदेशसत्कर्म । तथा तीर्थकरनाम 'अप्पद्धा बंधिय' ति-अल्पं कालं चतुरशीतिवर्षसहस्राणि सातिरेकाणि यावद्वद्या केवली जातः, ततः 'सुचिरं ति-प्रभूतं कालं देशोनपूर्वकोटिरूपं यावत् केवलिपर्याय परिपाल्यायोगिकेवलिनः सतः क्षपितकाशस्य चरमसमये वर्तमानस्य तीर्थकरनाम्नो जघन्यं प्रदेशसत्कर्म । अन्ये तु ब्रुवते-तीर्थकरनाम्नः क्षपितकर्माशेन तत्प्रायोग्यजघन्ययो-५॥६६॥ गिना प्रथमसमये या लता बद्धा सा जघन्यं प्रदेशसत्कर्म । 'आहारतणु' त्ति-आहारकतनूपलक्षितमाहारकसप्तकम् । 'अप्पद्धा बंधिय'
For Private and Personal Use Only
Page #133
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
त्रावस्थाना, अन्यथा तु द्विसमयमात्रावस्थाना, तदा तयोः सम्यक्त्वमिश्रयोर्जघन्यं प्रदेशसत्कर्म ॥४०॥
(उ०)-उद्वल्यमानानामुद्वलनप्रकृतीनामनन्तानुबन्धिनां प्रागुक्तत्वात्तद्वर्जितानामाहारकसप्तकवैक्रियसप्तकदेवद्विकमनुजद्विकनरकद्विकसम्यक्त्वसम्यमिथ्यात्वौच्चोत्रलक्षणानां त्रयोविंशतिसंख्यानामुलनकाले यैका स्थितिः स्वरूपापेक्षया समयमात्रा सा तासां जघन्यं | प्रदेशसत्कर्म । एतच्च सामान्येनोक्तं, अत्रैव विशेषमाह-'दिद्विदुग'इत्यादि, द्वात्रिंशदधिकं सागरोपमाणां शतं यावत्सम्यक्त्वमनुपाल्य
पश्चान्मिथ्यात्वं गतस्ततश्च पल्योपमासंख्येयभागमात्रकालप्रमाणया मन्दोद्वलनया सम्यक्त्वमिश्रे उद्वलयितुं लग्नः, उद्वलयश्च तद्दलिक मिथ्यात्वे संक्रमयति, सर्वसंक्रमेण चावलिकाया उपरितनं सकलमपि दलिकं संक्रमितं, आवलिकागतं च दलिक स्तिबुकसंक्रमण संक्रमयति, तत्संक्रमव्यापारे च यदैका स्थितिः स्वरूपापेक्षया समयमात्रावस्थाना, कर्मत्वमात्रमधिकृत्य तु द्विसमयमात्रा शेषा भवति, तदा तयोः सम्यक्त्वमिश्रयो वन्यं प्रदेशसत्कर्म ॥४०॥ . अंतिमलोभजसाणं मोहं अणुवसमइत्तु खीणाणं । नेयं अहापवत्तकरणस्त चरमम्मि समयम्मि ॥४१॥
(चू०)-'अंतिमलोभजसाणं'-लोभसंजलणजसकित्तीणं, 'मोहं अणुवसमइत्तु'त्ति-चरित्तमोहणिज्ज अणुवसमित्तु सेसिगाहि खवियकम्मंसिगकिरियाहि 'खीणाणं ति-थोगीकयाणं दलियाणं चरित्तमोहं उवसाभितस्स बहुगा पोग्गला गुणसंकमेण लब्भत्ति तम्हा सेढिवजणं [ण] इच्छिजति । 'णेयं अहापवत्तकरणस्स चरिमंमि समयम्मि'त्ति-अहापवत्तकरणस्स चरिमसमते च वट्टमाणस्स लोभसंजलणजसाणं जहन्नगं पदेससंतं भवृति, परओ दलियं तु गुणसंकमेण वडतित्ति काउं॥४१॥
For Private and Personal Use Only
Page #134
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
फडगा भवन्ति । कहं ? भण्णइ- अभवसिद्धियपातोग्गं जहन्नगं पदेससंतकम्मं काऊण तसेसु उववन्नो । तत्थ कर्मप्रकृतिः/ देशविरतिं विरतिं च बहुयातो वारातो लळूण चत्तारि वारे कसाते उवसामेऊण ततो पुणो एगिदियाएसु उप्पन्नो, | सत्ता तत्थ पलिओवमस्स असंखेजतिभाग अत्थिऊणं पुणो तसेसु उप्पन्नो । तत्थ खवणाए अन्भुट्टितो तस्स चरिमे |
प्रदेशसत्क॥६७॥ हितिखण्डगे अवगते उदयावलियाए गलतीए एगहितीसेसाए आवलियाए दुसमयकालद्वितीयं तहिं जहन्नगं पदे
मस्थान
प्ररूपणा | ससंतं भवति । एयं सव्वजहन्नयं पदेससंतं । सव्वजहन्नतो पदेससंते एगे कम्मखण्डपोग्गले पक्खित्ते अन्नं पदेस-18 संतं तम्मि ठितिविसेसे लब्भति । एवं एक्केक्कं पक्खिवमाणस्स [सुए सुत्तगणिहाणाणि] (पएससंतकम्मट्ठा-15
णाणि) अणंताणि तम्मि ट्ठितिविसेसे लब्भंति जाव गुणियकम्मंसिगस्स तम्मि हितिविसेसे उक्कोसं पदेससंतं । १५ एतो उक्कोसतरं तम्मि ट्ठितिविसेसे अन्नं पदेससंत नत्थिा एवं एक्कं फडगं । दोसु द्वितिविसेसेसु एएणेव उवा
एण बितियं फडगं । तिसु ट्ठितिविसेसेसु ततियं फडुगं । एवं जाव आवलियाए समऊणाते जतिया समया तत्ति
गाणि फडणाणि, चरिमस्स द्वितिखण्डस्स चरिमसंछोभसमयं आदि काउं जाव अप्पप्पणो उक्कोसगं पदेससंतं शताव एवं पि एगफड्डगं सव्वहितिगयं जहासंभवेण । एएण समं आवलियसमयतुल्ला फड्डगा। एसा फड्डगपरूवणा | इमेसि कम्माणं,तं जहा-धीणगिद्वितिगं मिच्छत्त आतिमा बारस कसाया तेरसणामं एएसि एगूणतीसाए कम्माणं | अंतिमखवणकाले उदयो णत्थि, एएसिं कम्माणं आवलियाए जत्तिया समया तत्तिया समया ततिया फड्डगा ॥
॥६ ॥ (मलय०)-तदेवमुक्तं जघन्यप्रदेश सत्कर्मस्वामित्वं, संप्रति प्रदेशसत्कर्मस्थानप्ररूपणार्थमाह-'चरमावलिय'त्ति। 'चरमा'-सर्वा
CREDEEDOORDC
DHORSMOKee
For Private and Personal Use Only
Page #135
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न्तिमा या क्षपणकाले आवलिका तां प्रविष्टा गुणश्रेणिर्यासां प्रकृतीनां अस्ति, न च उदयः, तासां स्त्यान ित्रिकमिथ्यात्वाद्यद्वादशकषायनरकद्विकतिर्यग्द्विकपञ्चेन्द्रियजातिवर्जजातिचतुष्टयातपोद्योतस्थावरसूक्ष्मसाधारणरूपाणामेकोनत्रिंशत्संख्यानामावलिकायां यावन्तः | समयास्तावन्ति स्पर्धकानि भवन्ति । खलुशब्दो वाक्यालङ्कारे । तुरेवकारार्थः । आवलिकासमयसमान्येवेत्यर्थः । इयमत्र भावना
अभव्यप्रायोग्यजघन्यप्रदेशसत्कर्मयुक्तस्त्रसेषु मध्ये समुत्पन्नः । तत्र च सर्वविरतिं देशविरतिं चानेकशो लब्ध्वा चतुरश्च वारान् * मोहनीयमुपशमय्य भूयोऽप्येकेन्द्रियेषु मध्ये समुत्पन्नः । तत्र च पल्योपमासंख्येयभागमात्रं कालं यावत् स्थित्वा मनुष्येषु मध्ये | K. समुत्पन्नः । तत्र च क्षपणायामभ्युद्यतः । तस्य चरमे स्थितिखण्डकेऽपगते सति चरमावलिकायां स्तिबुकसंक्रमेण क्षीयमाणायां यदा
एका स्थितिर्द्विसमयमात्रावस्थाना शेषीभवति तदा सर्वजघन्यं यत् प्रदेशसत्कर्म तत् प्रथमं प्रदेशसत्कर्मस्थानम् । तत एकस्मिन् पर| माणौ प्रक्षिप्ते सति अन्यत् द्वितीयं प्रदेशसत्कर्मस्थानं भवति । ततो द्वयोः परमाण्वोः प्रक्षिप्तयोरन्यत्तृतीयं प्रदेशसत्कर्मस्थानम् । त्रिषु परमाणुषु प्रक्षिप्तेषु अन्यत् । एवमेकैकपरमाणुप्रक्षेपेण प्रदेशसत्कर्मस्थानानि नानाजीवापेक्षयाऽनन्तानि तावद्वाच्यानि यावत्तस्मिन्नेव चरमे स्थितिविशेषे गुणितकमांशस्योत्कृष्ट प्रदेशसत्कर्मस्थानं भवति । अत ऊर्ध्वमन्यत्प्रदेशसत्कर्मस्थानं न प्राप्यते । तत इदमेकं ) स्पर्धकम् । इदं तु चरमस्थितिमधिकृत्य । एवं द्वयोश्चरमस्थित्योर्द्वितीयं स्पर्धकं वक्तव्यम् । तिसृषु च स्थितिषु तृतीयम् । एवं ताव- | द्वाच्यं यावत्समयोनावलिकासमयप्रमाणानि स्पर्धकानि भवन्ति । तथा चरमस्थितिघातस्य चरमं प्रक्षेपमादिं कृत्वा पश्चानुपूर्व्या प्रदे-४ शसत्कर्मस्थानानि यथोत्तरं वृद्धानि तावद्वक्तव्यानि यावदात्मीयमात्मीयमुत्कृष्टं प्रदेशसत्कर्म, यत एतावदेतदपि सकलस्थितिगतं यथासंभवमेकं स्पर्धक विवक्ष्यते । तत एतेन स्पर्धकेन सहावलिकासमयप्रमाणानि स्पर्धकानि भवन्ति ॥४४॥
For Private and Personal Use Only
Page #136
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(उ०) तदेवमुक्तं जघन्यप्रदेशसत्कर्मस्वामित्वं, अथ प्रदेशसत्कर्मस्थानप्ररूपणां चिकीर्षुः स्पर्धकारूपणामाह-चरमा सर्वान्तिमा * कर्मप्रकृतिः | या क्षपणकाले आवलिका तां प्रविष्टा गुणश्रेणिर्यासां प्रकृतीनामस्ति, न चोदयः, तासां स्त्यानचित्रिकमिथ्यात्वप्रथमद्वादशकषायनरक- सत्ता द्विकतिर्यग्द्विकाद्यजातिचतुष्टयातपोद्योतस्थावरसूक्ष्मसाधारणरूपाणामेकोनत्रिंशत्संख्यानामावलिकायां यावन्तः समयास्तत्समान्येव खलु
प्रदेशसत्क॥६८॥ | स्पर्धकानि भवन्ति । तुरेवकारार्थः । स्खलुक्यालङ्कारे । अयमिह भावार्थः-अभव्यप्रायोग्यजघन्यप्रदेशसत्कर्मयुक्तस्त्रसेषु मध्ये समुत्पद्य |
|मस्थान
प्ररूपणा तत्र देशविरतिं सर्वविरतिं वाऽनेकवारं लब्ध्वा चतुरो वारान्मोहनीयमुपशमय्य भूयोऽप्येकेन्द्रियेषु मध्ये समुत्पद्य तत्र च पल्योपमासंख्येयभागमानं कालं यावस्थित्वा ततो मनुष्येषु मध्ये समुत्पन्नः सन् यः शीघ्रं क्षपणार्थमभ्युद्यतस्तस्य चरमे स्थितिखण्डकेऽपगते | | सति चरिमावलिकायां स्तिबुकसंक्रमेण क्षीयमाणायां यावदेका स्थितिबिसमयमात्रा शेषीभवति तदा सर्वजघन्यं यत्प्रदेशसत्कर्म तत्प्र१५ थमं प्रदेशसत्कर्मस्थानं, तत एकपरमाणुप्रक्षेपे द्वितीयं, द्विपरमाणुप्रक्षेपे तृतीयं, एवं यथोत्तरमेकैकपरमाणुप्रक्षेपेण नानाजीवापेक्षया| नन्तानि प्रदेशसत्कर्मस्थानानि वाच्यानि, यावत्तस्मिन्नेव चरमे स्थितिविशेषे गुणितकाशस्योत्कृष्टं प्रदेशसत्कर्मस्थानं भवति । तदूर्ध्वमन्यत्प्रदेशसत्कर्मस्थानं न प्राप्यत इतीदमेकं स्पर्धकम् । इदं तु चरमस्थितिमधिकृत्यैकस्थितिकं स्पर्धकम् । एवं द्वयोश्चरमस्थित्योः शेषीभूतयोदिस्थितिक द्वितीयं स्पर्धकं वक्तव्यं, तिसृषु च स्थितिषु त्रिस्थिकं तृतीयं, एवं तावद्वाच्यं यावत्समयोनावलिकासमयप्रमाणानि स्पर्धकानि भवन्ति । अत्र समयोनावलिकाप्रमाणं स्पर्धकं सर्वोत्कृष्टं, एकस्थितिकं सर्वजघन्यं, द्वित्रादिकासु च स्थितिषु शेषीभूतासु मध्यममिति विवेकः । तथा चरमस्थितिघातस्य चरमप्रक्षेपमादिं कृत्वा पश्चानुपूर्ध्या यथोत्तरं वृद्धानि प्रदेशसत्कर्मस्थानानि तावद्वाच्यानि 21
॥६॥ यावन्निजनिजमुत्कृष्टप्रदेशसत्कर्म । तत एतावदप्येतनिखिलस्थितिगतं यथास्वमुक्तप्रकृतीनामेकं स्पर्धकं विवक्ष्यते । तत एतेन स्पर्ध
DISEDICERCEROENGC
For Private and Personal Use Only
Page #137
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
ति-अल्पकालं बद्धा मिथ्यात्वं गतः, ततः 'सुचिरं'ति-चिरोद्वलनया उद्बलयतः सतो यदा एका स्थितिर्द्विसमयमात्रावस्थाना शेषीभवति | तदा तस्स जघन्यं प्रदेशसत्कर्म ॥४३॥
(उ०)-मनुष्यद्विकमुच्चैर्गोत्रं च पूर्व सूक्ष्मत्रसेन क्षपितकर्माशेनोद्वलितं ततः सूक्ष्मेण-मूक्ष्मैकेन्द्रियेण पृथिव्यादिना सता क्षणमा न्तर्मुहूर्त्तकालं यावद्भूयोऽपि बद्धं, ततः सूक्ष्मत्रसेषु तेजोवायुषु मध्ये समुत्पन्नस्तत्र च चिरोद्वलनया मनुष्यद्विकोच्चैर्गोत्रे उद्वलयितुं लग्नः, उद्वलयतश्च तयोर्यदैका स्थितिर्द्विसमयमात्राऽवशिष्यते तदा तयोः सूक्ष्मक्षणबद्धयोर्जघन्यं प्रदेशसत्कर्म । तथा तीर्थकरनामाल्पा-1Y दमल्पकालं चतुरशीतिवर्षसहस्राणि सातिरेकाणि यावद्वद्धा यः केवली जातः, ततः सुचिरमतिप्रभूतं कालं देशोनपूर्वकोटिरूपं यावकेवलिपर्यायं परिपाल्यायोगिकेवलिभावे वर्तमानस्य क्षपितकमांशस्य चरमसमये तीर्थकरनाम्नो जघन्यं प्रदेशसत्कर्म । अन्ये त्वाहु:तीर्थकरनाम्नः क्षपितकर्माशेन तत्प्रायोग्यजघन्ययोगिना सता प्रथमसमये बद्धा या लता सा जघन्यं प्रदेशसत्कर्म । आहारकतनुरित्या हारकसप्तकं तदल्पकालं बद्धा मिथ्यात्वं गतस्य सुचिरमिति चिरोद्वलनयोद्वलयतः सतो यदैका स्थितिर्बिसमयमात्रावस्थाना शेषीभवति | तदा तस्य जघन्यं प्रदेशसत्कर्म प्राप्यते ॥४३॥
इयाणिं पदेससंतवाणविगप्पणिरूवणत्थं भण्णतिचरमावलियपविद्रा गुणसेढी जासिमत्थिन य उदओ। आवलिगासमयसमा तार्सिखल फडगाइंतु ॥४४
(चू०) 'चरिमावलिय'त्ति-अंतिमावलिगा तं पविट्ठा गुणसेढी जेसि कम्माणं अत्थि ‘ण य उदओ उदओ वि | णत्थि। आवलियासमयसम'त्ति-आवलियाए जत्तिया समया तत्तिया 'तासिं खलु फडगाइं तु'त्ति-तेसिं कम्माणं
PHONESSONGS
DRONEEDS
For Private and Personal Use Only
Page #138
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
कर्मप्रकृतिः
॥६९॥
IRDAISADSONGS
संजलणतिगेचेवं अहिगाणि य आलिगाए समएहिं । दुसमयहीणेहिं गुणाणि जोगट्टाणाणि कसिणाणि ॥5
(चूं०)--'संजलणतिगे चेव ति-कोहमाणमायासंजलणाणं एवं चेव । किं भणियं होनि ? भण्णइ-जाव पढम- सत्ता द्वितीते आवलियासेसाए द्वितीखण्डगादीणं एग पि णत्थि सव्वे वोच्छिन्ना, तम्मि वोच्छेयसमते दुसमऊण
प्रदेशसत्क
र्मस्थानदुयावलिय बद्धं दलिय अत्थि, उदयावलियागयं च समऊणं अत्थि, अन्नं नथिकिंचि तं,आवलियागयस्स दलि
प्ररूपणा यस्स जा भावणा पुव्वुत्तं गाहाते भणिया सा चेव भावणा समऊणावलियापढमहितिगयस्स दलियस्स कायव्वा । अहिगाणि य आवलियाए समएहि समयहीणाहिति, कहं ? भण्णति-चरिमसमयं कोहवेयगेण सव्वजहन्नगे तप्पाउग्गे जोगे वट्टमाणाणं जं कम्म बद्धं तं कम्मं आवलियाए गयाते य संकामेति ।तं संकामिजमाणं२ कसिणाते आवलियाए कसिणं संकामियं होति । दुचरिमसमए कोहवेयगेण जं बद्धं तंपि आवलियातियं अन्नाए आवलियाचरिमसमते अकम्मी होहित्ति, चरिमसमए कोहवेयगेणं बद्धं तंपि आवलियातीयं ततियाते चरिमसमये अकम्मी होति, एवं जाव आवलियामेत्तचरिमकोहवेयगेण बद्धं बितियावलियाचरिमसमते अकम्मी होति, दुचरिमावलियातो चरिमसमते जं बद्धं तंपि आवलियादीतं बितियावलियाए चरिमसमते अकम्मी होति । एवं जाव दुचरिमावलियाए पढमसमये बद्धं आवलियाए गयाए परपगतिं संकाभिउं आवलियामेत्तण
॥६९॥ कालेण कोहवेयगस्स चरिमसमते अकम्मी होइ, पढमहितीते आवलियावसेसाते कोहस्स बंधवोच्छेओ। अहवा दुचरिमावलियाए वितियसमते बद्धं आवलियावसेसाते पढमट्टितीते पढमसमते अकम्मी होति । एवं जाव
HDSESEROICE
For Private and Personal Use Only
Page #139
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Cats
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दुचरिमावलियाए चरिमसमते बद्धं पढमहितीते दुचरिमसमते अकम्मी होति । कोहवेयगचरिमावलियाते पढमसमते बद्धं पढमट्टितीते चरिमसमए अकम्मी होइ । कोहवेयगचरिमावलियाए बितियसमयबद्धं पढमहितीते गयाए बितिय समते अकम्मी होति । तम्हा दूसम यूणा (वलियं) ततियमेत्तबद्धलयाए पढमट्टितीते वोच्छिन्नाए | अच्छति, लताकालं पडुच्च समऊणावलियमेत्तो कालो, तं दलिये पडुच्च पराणुभावे दीसति, अप्पणुभावे णत्थि, | तेण दुसमणावलियासमयमेत्ता लया अस्थि । 'गुणाणि जोगट्ठाणाणि 'त्ति-जं चरिमसमयको हवेयगेण जहन्न गजोगेण बद्धं तं आवलियाए गयाते परपगति संकामेति, तं संकामिजमाणं संकामिज माणं बितियावलियाए चरिमसमते संकामियं होति, तस्स संकामिज्जमाणस्स जं बितियावलियाए चरिमसमते संकामिज्जिहिति ण ताव संका | मिज्जति तं कोहसंजलणाए जहन्नगं पदेससंतं । एवं वितियजोगट्ठाणेण बद्धं चरिमसमयकोहवेयगेण तं पि तहेव चरिमसमय असंकामिय बितिय संतद्वाणं । एवं जाव चरिमसमयको वेयगेण चेव उक्कस्मजोगेण बद्धं तंपि तहेव चरिमसमयअसं कामियं अंतिमं संतद्वाणं । एवं जहन्नगजोगट्ठाणं आदि काऊणं जत्तियाणि जोगट्ठाणाणि तत्तियाणि संतकम्मट्ठाणाणि एगंमि द्वितिविसेसे लब्भंति । एवं एवं फड्डुगं । दुचरिमसमयकोहवेयगेण जहन्नजोगिणा बद्धं तं पि जहा चरिमसमयबद्धं तहा भावेयव्वं जाव तत्तियाणि संतकम्मट्ठाणाणि दोसु वि द्वितिविसेसेसु | लब्भेति । एवं पि एक्कं फड्डुगं । एवं तिचरिमसमयको हवेयगेण बद्धं तहेव भावियव्वं, नवरि तिसु द्वितिविसेसेसु लब्भंति, एवं पि एक फड्डगं । एवं आवलियाए दुसमऊणाए जत्तिया समया तेसु जातो लयातो बद्धातो तातो
For Private and Personal Use Only
yathasa
Page #140
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः
॥७०॥
152
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सव्वातो एवं भावेयव्वाओ। एवं जोगट्टाणाणि आवलियासमएहि दुसमऊणेहिं पपन्नाणि जत्तियाणि तत्तियाणि फड्डगाणि पढमट्ठितीए वोच्छिन्नाए लब्भंति । जोगट्टाणाणं च एक्कगदुगतिगच उक्कादीहिं संजोगेहिं गुणिया अणेगभेयाउ उप्पजंति । ४५ ।।
(मलय ० ) – ' संजल तिगे 'ति । 'संज्वलनत्रिके' - क्रोधमानमायारूपे एवं पूर्वोक्तेन प्रकारेण स्पर्धकानि वाच्यानि । इयमत्र भावनाक्रोधादीनां प्रथमस्थितिर्यावदावलिकाशेषा न भवति तावत् स्थितिघातरसघातबन्धोदयोदीरणाः प्रवर्तन्ते । आवलिकाशेषायां तु प्रथमस्थितौ व्यवच्छिंद्यन्ते । ततोऽनन्तरसमये समयोनावलिकागतं समयद्वयोनावलिकाद्विकबद्धं च सदस्ति, अन्यत् सर्व क्षीणम् । तत्र समयोनावलिकागतस्य दलिकस्य स्पर्धकभावना यथा प्राक् कृता तथात्रापि कर्तव्या । यच्च समयद्वयोनावलिकाद्विकबद्धं दलिकमस्ति तस्यान्यथा स्पर्धकभावना क्रियते, पूर्वप्रकारेणात्र स्पर्धकस्वरूपस्याप्राप्यमाणत्वात् । अथोच्येत कथं स्थितिघातरसघातबन्धोदयोदीरणाव्यवच्छेदानन्तरसमये समयद्वयोनावलिकाद्विकबद्धमेव दलिकमस्ति न शेषमिति ज्ञायते ? उच्यते - इह चरमसमयक्रोधादिवेद केन यद्वद्धं दलिकं तद्बन्धावलिकातीत मावलिकामात्रेण कालेन निरवशेषं संक्रमयति । तथा च सत्यावलिकाचरमसमये स्वरूपापेक्षयाऽकर्मी भवति । द्विचरमसमयवेदकेन यद्बद्धं तदपि च बन्धावलिकायामतीतायामन्येनावलिकामात्रेण कालेन संक्रमयति । आवलिकायाश्वरमसमये अकर्मीभवति । एवं यत्कर्म यस्मिन् समये बद्धं तत्तस्मात्समयादारभ्य द्वितीयावलिका चरमसमपेऽकर्मी भवति । तथा च सति बन्धाद्यभावप्रथमसमये समयद्वयोनावलिकाद्विकबद्धमेव सत्प्राप्यते, न शेषम् । तथाहि तच्चतोऽसंख्यातसमयात्मिकाप्यावलिका किलासत्कल्पनया चतुःसमयात्मिका कल्प्यते । ततो बन्धादिव्यवच्छेद चरमसमयादर्वाक् अष्टमे समये यद्वद्धं तद्बन्धावलिकायां
For Private and Personal Use Only
N
Nepa
सत्ता
प्रदेशसत्क
| र्मस्थान
प्ररूपणा
॥७०॥
Page #141
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
केन सहितानि पररूपान्तःप्रवेशगलितकसमयकचरमैकस्थितिकादीन्यावलिकासमयप्रमाणानि स्पर्धकानि भवन्ति ॥४४॥
२९ अनुदयत्तीनाम् .. १ प्रदेशसत्तास्पर्धकस्य चित्रम्
स्ति प्रायोग्या
उद्दलनेन । स्थितिघात- स्तिबुकेन व्यतीता स्थिति: परमावलिका
स्थितिघातेन वा घातिता स्थितिः काल स्थिति /०००००००००००००००००००००००००००००००००० लता........... ।।।।।।।।।।।।
में ।।।।।।।।।।।।।।।।।।
चरमस्थितिघातस्य चरमप्रक्षेपमादौ कृत्वा १ स्पर्धकं
अत्र आवलिका ४ समयात्मिका । व्यतीता स्थितिः
स्थितिसंग्राहिका रेखा
पवं परमावलिकायामेकोनावलिकाप्रमाणानि स्पर्धकानि यथा-३,
चरमप्रक्षेपमादौ कृत्वा स्पर्धकमेकं च मिलने संपूर्णावलिका प्रमाणानि (४) स्पर्धकानि जातानि
For Private and Personal Use Only
Page #142
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः ॥७१॥
LAMBD
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इदं तृतीयं स्पर्धकम् । एवं समयद्वयोनावलिकाद्विके यावन्तः समयास्तावन्ति स्पर्धकानि भवन्ति । तत आह- 'अहिगाणि य आवलिगांए' इत्यादि । योगस्थानानि कृत्स्नानि समस्तानि समुदायैकरूपतया विवक्षितानि सकलयोगस्थानसमुदाय इत्यर्थः, आवलिकागतैः समयैः समयद्वयहीनैर्गुण्यन्ते। गुणिते सति यावन्तः सकलयोगस्थानसमुदायास्तावन्ति प्रथमस्थितौ व्यवच्छिन्नायामधिकानि स्पर्धकानि भवन्ति । तथाहि -बन्धादिव्यवच्छेदानन्तरसमये समयद्वयोनावलिकाद्विकसमयप्रमाणानि स्पर्धकानि प्राप्यन्ते । एतच्चानन्तरमेव भावितम् । बन्धादिव्यवच्छेदादूर्ध्वं च प्रथमस्थितिरावलिकामात्रा तिष्ठति । ततस्तस्यामावलिकामात्रायां प्रथमस्थितौ संक्रमेण व्यवच्छिद्यमानायां परत आवलिकासमयप्रमाणानि स्पर्धकानि अन्यत्र संक्रमेण व्यवच्छिद्यन्ते । अत एव च तानि पृथक् न गुण्यन्ते । ततस्तेषु व्यवच्छिन्नेषु प्रथमस्थितौ च व्यवच्छिन्नायां शेषाणि समयद्वयोनावलिकासमय प्रामाणान्येवाधिकानि प्राप्यन्ते, नान्यानीति ॥४५॥
(उ० ) - संज्वलनत्रि के क्रोधमानमायारूपे एवं पूर्वोक्तेन प्रकारेण स्पर्धकानि वाच्यानि । अयमिह तात्पर्यार्थः- क्रोधादीनां प्रथमस्थितिर्यावदावलिका शेषा न भवति तावत् स्थितिघातरसघातबन्धोदयोदीरणाः प्रवर्तन्ते, आवलिकाशेषायां तु प्रथमस्थिताववतिष्ठमानायां ता व्यवच्छिद्यन्ते, ततोऽनन्तरसमये समयोनावलिकागतं समयद्वयोनावलिका द्विकबद्धं च सदस्ति, अन्यत्सर्वं क्षीणं, तत्र समयो| नावलिकागतदलिकस्पर्घक भावना प्राग्वदेव कर्तव्या । समयद्वयोनावलिकाद्विकबद्धदलिकस्य पुनरन्यथा स्पर्धकभावना क्रियते, सत्कर्मवृद्धिप्रकाराद्वन्धकृत वृद्धिप्रकारस्यान्यथाभावात् प्रागुक्तरीत्याऽत्र स्पर्धक स्वरूपस्याप्राप्यमाणत्वात् । अथ कथं स्थितिघातरसघातबन्धोदयोदीरणाव्यवच्छेदानन्तरं समयद्वयोनावलिकाद्विकबद्धमेव सदस्ति, न शेषमिति प्रतीतिपथमायाति ? उच्यते-इह चरमसमय क्रोधादिवे
For Private and Personal Use Only
ぴぐあうぐら
सत्ता
प्रदेशसत्क
स्थान
प्ररूपणा
॥७१॥
Page #143
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya, Shri Kalassagarsuri Gyanmandir
दकेन यद्वद्धं दलिकं तद्वन्धावलिकोत्तीर्ण सदावलिकामात्रेण कालेन निखशेषं संक्रम्यमाणमावलिकाचरमसमये स्वरूपापेक्षयाऽकर्मतां का नीयते, द्विचरमसमयक्रोधादिवेदकेन च यदद्धं तदपि बन्धावलिकायामतीतायामन्येनावलिकामात्रेण कालेन संक्रम्यमाणमावलिकाचर- | शमसमयेऽकर्मतां नीयते । एवं यत्कर्म यस्मिन् समये बद्धं तत्तस्माद्वितीयसमयादारभ्य द्वितीयावलिकाचरमसमयेऽकर्मी भवति । तथा च
बन्धाद्यभावप्रथमसमये समयद्वयोनाबलिकाद्विकबद्धमेव सत्प्राप्यते, न शेष, यत आवलिकाया असत्कल्पनया चतुःसमयात्मिकायाः | कल्पने बन्धादिव्यवच्छेदसमयादगष्टमे समये बद्धं चतुःसमयात्मिकायां बन्धावलिकायां परिगलितायामन्यया चतुःसमयात्मि
कयाऽऽवलिकयाऽन्यत्र संक्रम्यमाणं चरमसमये बन्धादि व्यवच्छेदसमयरूपे सर्वात्मनाऽन्यत्र संक्रमितत्वात् स्वरूपेण न प्राप्यते । | सप्तमसमये च यद् बद्धं तचतुःसमयात्मिकायामावलिकायां परिक्षीणायामन्यया चतुःसमयात्मिकयाऽऽवलिकयाऽन्यत्र सक्रम्यमाणं
बन्धादिव्यवच्छेदानन्तरसमये सर्वात्मनाऽन्यत्र सङ्क्रमितत्वात् स्वरूपेण न प्राप्यते । पष्ठादिसमयबद्धं तु प्राप्यते । ततो बन्धादौ | व्यवच्छिन्ने सत्यनन्तरसमये समयद्वयोनावलिकाद्विकबद्धमेव सत् , नान्यदिति । तत्र बन्धादिकं यस्मिन् समये भवति तदग्रिमसमये च न भवति तस्मिन् बन्धादिव्यवच्छेदसमये जघन्ययोगिना सता यद्वद्धं तस्य बन्धावलिकायामतीतायामन्यया आवलिकयाऽन्यत्र सङ्क्रम्यमाणस्य चरमसमये यद्दलिक सङ्कमयिष्यति तत्संज्वलनक्रोधस्य जघन्यं प्रदेशसत्कर्मस्थानम् । एवं द्वितीययोगस्थानवर्तिना बन्धादिव्यवच्छेदसमये यबद्धं तद्दलिकं चरमसमये द्वितीयं प्रदेशसत्कर्मस्थानम् । एवमुत्तरोत्तरयोगस्थानानुसरणेन तावद्वाच्य यावदुत्कृष्टयोगस्थानवर्तिना सता बन्धादिव्यवच्छेदसमये यद्वद्धं तदलिकं चरमसमये सर्वोत्कृष्टमन्तिमं प्रदेशसत्कर्मस्थानम् । एवं जघन्ययोगस्थानादारभ्योत्कृष्टयोगस्थानपर्यन्तं यावन्ति योगस्थानानि भवन्ति तावन्ति बन्धादिव्यवच्छेदसमयबद्धस्य दलिकस्य प्रदेशसत्क
For Private and Personal Use Only
Page #144
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः
॥७२॥
VALAD
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
स्थानान्यपि चरमसमये प्राप्यन्ते, इदमेकं स्पर्धकम् । एवं बन्धादिव्यवच्छेदद्विचरमसमये जघन्ययोगादिना यद्बध्यते तत्रापि द्वितीयावलिकाचरमसमये प्रागिव तावन्ति प्रदेशसत्कर्मस्थानानि भावनीयानि । केवलं स्थितिद्वयभावीनि तान्यवसेयानि तदानीं बन्धा| दिव्यवच्छेद चरम समयबद्धस्यापि दलिकस्य द्विसमयस्थितिकस्य प्राप्यमाणत्वात् इदं द्वितीयं स्पर्धकम् । एवं बन्धादिव्यवच्छेद त्रिचरम| समये जघन्ययोगादिना यद्वद्धं तस्यापि द्वितीयावलिकाचरमसमये प्रागिव तावन्ति प्रदेशसत्कर्मस्थानानि भवन्ति । नवरं तानि स्थितित्रयभावीन्यवबोद्धव्यानि तदानीं बन्धादिव्यवच्छेद चरमसमयबद्धस्यापि दलिकस्य त्रिसमयस्थितिकस्य द्विचरमसमयबद्धकर्म| सत्कस्यापि दलिकंस्य द्विसमयस्थितिकस्य प्राप्यमाणत्वात् इदं तृतीयं स्पर्धकम् । एवं समयद्वयोनावलिकाद्विके यावन्तः समयास्तावन्ति स्पर्धकानि भवन्ति । एवं संज्वलनमानमाययोरपि तावन्ति स्पर्धकानि प्रत्येकं वाच्यानि । तत आह-'अहिगाणीत्यादि' । योग| स्थानानि योगस्थानकृतप्रदेशसत्कर्मस्पर्धकानि कृत्स्नानि समुदितानि विवक्षितानि आवलिकासमयैर्द्वाभ्यां समयाभ्यामूनैर्गुणानीति गुणितान्यधिकानि प्राप्यन्ते । तथाहि - बन्धादिव्यवच्छेदानन्तरसमये समयद्वयोनावलिकाद्विकसमयप्रमाणान्यवाप्यन्ते स्पर्धकानि । | तदा च प्रथमायां स्थितावनुदयावलिकैका शेषीभूताऽवतिष्ठते, द्वितीयस्थितौ च द्विसमयहीनद्वयावलिकाप्रमाणमुत्कृष्टं स्पर्धकमस्ति । | यदा तु प्रथमस्थितिसत्कानुदयावलिका प्रकृत्यन्तरेषु सङ्क्रम्यमाणा निःशेषा व्यवच्छिन्ना भवति तदा परतोऽपि द्वितीयस्थितिगतावलिकाऽन्यत्र सङ्क्रमेण व्यवच्छिद्यमाना त्रुटयति । तत एकावलिका प्रमाणानि स्पर्धकान्यन्यत्र सङ्क्रमद्वारा त्रुटितत्वात् पृथङ न गण्यन्त इति तेषु प्रथमस्थितौ च व्यवच्छिन्नायां शेषाणि समयद्वयोनावलिकासमयप्रमाणान्येवाधिकानि प्राप्यन्ते, नान्यानीति ॥ ४५ ॥
For Private and Personal Use Only
sahaka
सत्ता
प्रदेशसत्क
र्मस्थान
प्ररूपणा
॥७२॥
Page #145
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CONGSOMEOHDC
चतुःसमयात्मिकायामतीतायां अन्यया चतु:समयात्मिकया आवलिकया अन्यत्र संक्रम्यमाणं चरमसमये बन्धादिव्यवच्छेदचरमसम| यरूपे सर्वथा स्वरूपेण न प्राप्यते, अन्यत्र सर्वात्मना संक्रमितत्वात् । सप्तमे समये यबद्धं तच्चतुःसमयात्मिकायामावलिकायामतिका
न्तायामन्यया चतुःसमयात्मिकया अन्यत्र संक्रम्यमाणं बन्धादिव्यवच्छेदानन्तरसमये स्वरूपेण न प्राप्यते, सर्वात्मनाऽन्यत्र संक्रमित| त्वात् । शेषषष्ठादिसमयबद्धं तु प्राप्यते । ततो बन्धादौ व्यवच्छिन्ने सति अनन्तरसमये समयद्वयोनावलिकाद्विकबद्धमेव सत् प्राप्यते, | | नान्यदिति । तत्र बन्धादिव्यवच्छेदसमये जघन्ययोगिना सता यद्रद्धं तस्य बन्धावलिकायामतीतायामन्यया आवलिकयाऽन्यत्र संक्र-Y म्यमाणस्य चरमसमये यत् संक्रमयिष्यति न तावत्संक्रमयति तत् संज्वलनक्रोधस्य जघन्यं प्रदेशसत्कर्मस्थानम् । एवं द्वितीययोगस्थानवर्तिना बन्धादिव्यवच्छेदसमये यदद्धं तस्यापि दलिकं चरमसमये द्वितीयं प्रदेशसत्कर्मस्थानम् । एवं तावद्वाच्यं यावदुत्कृष्टयोगस्थानवर्तिना सता बन्धादिव्यवच्छेदसमये यद्वद्धं तस्य दलिकं चरमसमये सर्वोत्कृष्टमन्तिमं प्रदेशसत्कर्मस्थानम् । एवं जघन्यं योगस्थान- | मादिं कृत्वा यावन्ति योगस्थानानि भवन्ति तावन्ति प्रदेशसत्कर्मस्थानान्यपि चरमसमये प्राप्यन्ते, इदमेकं स्पर्धकम् । एवं बन्धादि| व्यवच्छेदद्विचरमसमये जघन्ययोगादिना यद्वध्यते तत्रापि द्वितीयावलिकाचरमसमये प्रागिव तावन्ति प्रदेशसत्कर्मस्थानानि भावनी| यानि । केवलं स्थितिद्वयभावीनि तानि प्रतिपत्तव्यानि, बन्धादिव्यवच्छेदचरमसमये बद्धस्यापि दलिकस्य तदानीं द्विसमयस्थितिकस्य 6 प्राप्यमाणत्वात् । इदं द्वितीय स्पर्धकम् । एवं बन्धादिव्यवच्छेदत्रिचरमसमये जघन्ययोगादिना यद्वध्यते तत्रापि द्वितीयावलिकाचरमसमये प्रागिव तावन्ति प्रदेशसत्कर्मस्थानानि भवन्ति । नवरं स्थितित्रयभावीनि तानि भावनीयानि, तदानीं बन्धादिव्यवच्छेदचर- मसमयबद्धसत्कस्यापि दलिकस्य त्रिसमयस्थितिकस्य द्विचरमसमयबद्धसत्कस्यापि दलिकस्य द्विसमयस्थितिकस्यापि प्राप्यमाणत्वात् ।
For Private and Personal Use Only
Page #146
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
कर्मप्रकृतिः
COCKR
सत्ता
॥७३॥
रिमसमते वहाणपालेऊण अपडियसंमत्तावात बढ्सो बहुसो लगभवसिद्धि-
वेएसु फड्डगद्गं अहिगा पुरिसस्स बेउआवलिया। दुसमयहीणागुणियाजोगटाणेहि कसिणेहिं॥४६॥
(चू०)-'वेएम फडुगदुर्ग'ति-नपुंसगवेयइत्थिवेयपुरिसवेएम दो फड्डगाणि । कह ? भण्णति-अभवसिद्धियपाउग्गेण पदेससंतकम्मेण तसेसु उप्पन्नो । तत्थ देसविरतिं संजयं च त्ति बहुसो बहुसो लभ्रूण चत्तारि वारे
प्रदेशसत्क
मस्थानकसाते उवसामेऊण बे छावट्ठीते सम्मत्तं अणुपालेऊण अपडियसंमत्तो नपुंसगवेएण खवगसेडिं पडिवन्नो, तेणY
प्ररूपणा नपुंसगवेयपढमठितिए दुचरिमसमते वट्टमाणेण नपुंसकवेयउचरिमठितीते चरिमठितिखंडगं संछुभमाणं संछुद्धं तं संछुद्धे णपुंसगवेदे पढमहितीते चरिमसमतेतस्स नपुंसगस्स जहन्नगं नपुंसगवेयपदेससंतकम्मं । ततो पदेसुत्तरं | पदेसुत्तरं निरंतराणि पदेससंतवाणाणि जाव गुणियकम्मंसिगस्स उक्कोसपदेससंत। एवं एग फडगं । चरिमट्ठिति | | खंडगस्स चरिमसमते जहन्नगं पदेससंतं आदि काऊण जाव उक्कोसगं पदेससंतकम्मं णिरंतराणि अणंताणि ट्ठाणाणि, एयं पि एगं फडगं। एवं बे फड्डगाणि नपुंसगवेयस्स । अहवा जाव पढमहिति य अत्थि ताव एकं फडगं, बितियट्टितीए खीणाए पढमद्वितीए एगट्टितिसेसाए बितियं फड्डगं । एए दो फडगा। एवं इत्थिवेयस्स वि दो फडगा। पुरिसवेयस्स वि एगउदयट्ठितिसेसे बितियद्वितिगयं दलिय संकामिजमाणं संकामियं भवति । तत्थ चरिमसमयपुरिसवेयगस्स पदेसुत्तराणि अणंताणि हाणाणि निरंतराणि लब्भंति, एयं एगं फडगं । दुचरिमसमयपुरिसवेयगस्स अपच्छिमठितिखंडगस्स चरिमसमए जहन्नगं पदेससंतं आदि काऊण जाव अप्पणो ॥७३॥ उक्कोसं पदेससंत निरंतराणि ठाणाणि लब्भंति । एवं बीयं फडगं। 'अहिगा पुरिसस्स वेउ आवलिया दुसम
"जाव गुणि सगरस जातीते चरित खवासे
MDROIDIOSE
..........
...
..
w
wwsi.
ail
For Private and Personal use only
Page #147
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
2
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यहीण' त्ति एयस्स निदरिसणं भण्णइ पढमसमयपुरिस वेय अवेयगस्स केवतियातो पुरिसवेयसंतलयातो बद्धातो ? भण्णइ-जावतिया दोन्हं अवलियाणं दुसमयूणाणं समया तावतियातो पढमसमय पुरिसवेयअवेयस्स पुरिसवेयसंतलयातो संतं । कहं ? भण्णइ चरिमसमयपुरिसवेयगेण बद्धं तं अवेयगस्स बितियातो आवलियातो दुचरिमसमते दीसति, चरिमसमए अकम्मी होइ । जं दुचरिमसमयपुरिसवेयगेण बद्धं तं अवेयगस्स बितियाए आवलियाए तिचरिमसमते दीसति, दुचरिमसमये अकम्मी होइ ण दीसति । एवं एएण कमेण णेयव्वं । जं आवलियापढमसमयसवेयगेण बद्धं तं अवेयगस्स पढमावलियाए चरिमसमते अकम्मी होति । एवं जाव सवेयगस्स दुधरिमाते आवलियाए पढमसमते बद्धं तं चरिमसमयवेयगस्स अकम्मी होति । तीसे चेव दुचरिमाए सवेयगावलियाए वितिय समते बद्धं तं पढमसमयअवेयगस्स अकम्मी होति । एएण हेऊणा पढमसमयगस्स दुसम यूणदुयावलिय समयमेत्ता पुरिसवेयसंतल्या लब्भंति । जं चरिमसमयपुरिसवेयगेण जहन्नजोगिणा बद्धं तं आवलियादीयं खविउमाढत्तो, तं खविजमाणं बितियावलियाए चरिमसमते खवियं होति, तस्स खविजमाणस्स जं चितियावलियाए चरिमसमते खविज्जिहिति न ताव खविजति तं पुरिसवेयस्स जहन्नगं पुरिससंतं । एवं वितियजोगट्टाणेणं बद्धं चरिमसमयपुरिसवेयगेण तं पि तहेव चरिमसमये अखवियं संतद्वाणं । एवं जाव चरिमसमयपुरिसवेयगेण चेव उक्कस्सजोगिणा बद्धं तं तहेव चरिमसमय अखवियं अंतिमं संतद्वाणं । एवं जहन्नगजोगट्टाण आदि काऊण जत्तियाणि जोगद्वाणाणि तत्तियाणि पदेससंतद्वाणाणि । एवं जहा कोहसंजलणाए
For Private and Personal Use Only
Page #148
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
कर्म प्रकृतिः
॥७४॥
इ 22hDa
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विकप्पो दरिसिओ तहा चैव भाणियव्वं । 'गुणिया जोगट्टाणेहिं कसिणेहिं ति एवं जोगट्ठाणाणि दोहिं आवलियाहिं दुसमयऊणाहिं पडुप्पन्नाणि एत्तियाणि अवेयगस्स फडगाणि लब्भंति ॥४६॥
(मलय ० ) - 'वेसु 'ति । 'वेदेषु' स्त्री वेदपुरुषवेदनपुंसक वेदेषु प्रत्येकं द्वे द्वे स्पर्धके भवतः । कथमिति चेत्, उच्यते कश्चिञ्जन्तुरभवसि - द्धिकप्रायोग्यजघन्य प्रदेश सत्कर्मा त्रसेषु मध्ये समुत्पन्नः । तत्र देशविरतिं सर्वविरतिं च बहुशो लब्ध्वा चतुरश्च वारान् मोहनीयमुपशमय्य द्वात्रिंशदधिकं च सागरोपमाणां शतं यावत्सम्यक्त्वमनुपालयाप्रतिपतितसम्यक्त्वो नपुंसकवेदेन क्षपकश्रेणिमारूढः । ततो नपुंसकवेदस्य प्रथमस्थितौ द्विचरमसमये वर्तमाने उपरितनस्थितिखण्डमन्यत्र संक्रमितम् । तथा सति उपरितनी स्थितिः सर्वात्मना निर्लेपीकृता । ततः प्रथमस्थितौ चरमसमये सर्वजघन्यं यत् प्रदेशसत्कर्म तत् प्रथमं प्रदेशसत्कर्मस्थानम् । तत एकस्मिन् परमाणौ प्रक्षिप्ते सति द्वितीयं प्रदेशसत्कर्मस्थानम् । परमाणुयप्रक्षेपे च तृतीयम् । एवं नानाजीवापेक्षया एकैकपरमाणुवृद्ध्या प्रदेशसत्कर्मस्थानानि अनन्तानि तावद्वाच्यानि यावगुणित कर्माशस्योत्कृष्टं प्रदेशसत्कर्मस्थानम् । इदमेकं स्पर्धकम् । ततो द्वितीयस्थितौ चरमखण्डे संक्रम्यमाणे चरमसमये पूर्वोक्तप्रकारेण सर्वजघन्यं यत् प्रदेशसत्कर्मस्थानं तत् आदि कृत्वा नानाजीवापेक्षया यथासंभवमुत्तरोत्तरवृद्धया निर| न्तरप्रदेश सत्कर्मस्थानानि तावद्वाच्यानि यावद्गुणितकर्माशस्योत्कृष्टं प्रदेशसत्कर्मस्थानम् । तानि द्वितीयं स्पर्धकम् । अथवा यावत्प्रथमा स्थितिर्द्वितीया च स्थितिर्विद्यते तावदेकं स्पर्धकम् । द्वितीयस्थितौ च क्षीणायां प्रथमस्थितौ शेषीभूतायां समयमात्रायां द्वितीयं स्पर्ध| कमिति । एवं प्रकारद्वयेन स्त्रीवेदस्यापि स्पर्धकद्वयं भावनीयम् । पुरुषवेदस्य पुनः स्पर्धकद्वयमेवं भावनीयम् - उदयचरमसमये जघन्यं | प्रदेशसत्कर्म आदि कृत्वा नानाजीवापेक्षया एकैकपरमाणुवृद्धया निरन्तरं प्रदेशसत्कर्मस्थानानि तावद्वाच्यानि यावद्गुणितकर्माशस्यो
For Private and Personal Use Only
सत्ता प्रदेशसत्कर्मस्थानप्ररूपणा
॥७४॥
Page #149
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इयं एकावलिकां विवर्य अस्यामावलिकायां संक्रामति वावलिका
वावलिका
संज्वलनक्रोधमानमायानां चरमक्षपणाविधेः प्रदेशसत्ता
स्पर्धकानां च चित्रम्
SECO
इदं ८मसमयबद्धदलिकं इदं ७मसमयबद्धं ६ष्ठ समयबद्धं
0 = बंध समयः : आवलिकायां दलिकसंक्रान्तिदर्शिकेयं बिदुपंक्तिः दलिकं निःसृत्यावलिकोर्ध्वगमनं करोति
कम
....0 ...0
० ० योगकृतं "0 योगकृतं "
योग०
योगकृतं यो..
RPORDOISION
, ७म समयः
६ष्ट समयः
५म समयः , ४थे समयः ० , ३य समयः ०
,.२य समयः ० बंधोदयविच्छेद समयः ० अबंधोदयस्यरमसमयः 0
,
यन्धोदयविच्छेदा दर्वागष्टमसमयः
३ यं स्प० । ४) स्प० ।
मम् स्प० योगकृतं ६ष्टं स्पर्धक
अत्र स्पर्धकानि ६ (समयद्वयोनावद्विक प्रमाणानि) (अत्र चरमोदयावलिकासत्कस्पर्धकान्यन्तर्गतान्येव)
For Private and Personal Use Only
Page #150
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandie
www.kobatirth.org
कर्मप्रकृतिः
DISPOR
चरमसमये प्रामुक्तक्षपितकाशप्रकारेण सर्वजघन्यं यत्प्रदेशसत्कर्मस्थानं तदादि कृत्वा नानाजीवानपेक्ष्य यथायोगमुत्तरोत्तरवृद्धया निर|न्तरं प्रदेशसत्कर्मस्थानानि तावद्वाच्यानि यावद्गुणितकर्माशस्योत्कृष्ट प्रदेशसत्कर्मस्थानम् । तावन्ति तानि द्वितीय स्पर्धकम् । अथवा सत्ता यावत्प्रथमा स्थितिद्धितीया च स्थितिर्विद्यते तावदेकं स्पर्धकं, द्वितीयस्थितौ च चरमसंछोमेन क्षीणायां प्रथमस्थितौ समयमात्रायां शेषी
प्रदेशसत्क
मस्थानभूतायां द्वितीयं स्पर्धकम् । एवमेव प्रकारद्वयेन स्त्रीवेदस्यापि स्पर्धकद्वयं भावनीयम् । पुरुषवेदे तु स्पर्धकद्वयमित्थं भावनीयम्-उदय
प्ररूपणा चरमसमये जघन्य प्रदेशसत्कर्म आदि कृत्वा नानाजीवापेक्षयकैकपरमाणुवृद्धथा निरन्तरं प्रदेशसत्कर्मस्थानानि तावद्वाच्यानि यावद्गुणितकर्माशस्योत्कृष्ट प्रदेशसत्कर्मस्थानम् , एतानि च सर्वाण्यनन्तानि, एतान्येकं स्पर्धकम् । तथोदयचरमसमये द्वितीयस्थितौ चरमखण्डे | | संक्रम्यमाणे सर्वजघन्यप्रदेशसत्कर्मस्थानमादि कृत्वा प्राग्वद्वितीयं स्पर्धकं वाच्यम् । किंच 'अहिगा पुरिसस्सेत्यादि'-पुरुषवेदस्याधिकान्यपि स्पर्धकानि भवन्ति । कियन्तीति चेद्,उच्यते-द्वे आवलिके द्विसमयहीने, प्रथमायास्तृतीयार्थत्वात् द्विसमयहीनाम्यां द्वाभ्यामावलिकाभ्यां गुणितानि, योगस्थानैः कृत्स्नैः-तृतीयायाः प्रथमार्थत्वात् कृत्स्नानि योगस्थानानि, आवलिकाद्विकसमयैर्व्विरूपहीनैर्गुणिता यावन्तः सकलयोगस्थानसमुदायास्तावन्ति स्पर्धकान्यधिकानि भवन्ति, समयद्वयहीनावलिकाद्विकसमयप्रमाणान्यधिकानि भवन्ती| त्यर्थः । तथाहि-पुरुषवेदस्य बन्धोदयादिव्यवच्छेदे जाते सति समयद्वयोनावलिकाद्विकबद्धं दलिकं विद्यते । ततोऽवेदकस्य सतः | संज्वलनत्रिकोक्तप्रकारेण योगस्थानान्यपेक्ष्य समयदयहीनावलिकाद्वयसमयप्रमाणानि स्पर्धकान्युपपद्यन्ते । इदं च द्वितीयस्थितिप्रका-2
||७५|| राभिधानमेव द्रष्टव्यं (इदं च प्रकारान्तराभिधानाभिप्रायेण द्रष्टव्यं), "दो इगि संतं हवा पप" इति पञ्चसङ्ग्रहप्रतीकस्य "अथवा एते द्वे स्पर्धके द्रष्टव्ये, यावत्प्रथमा स्थितिद्वितीया च स्थितिर्विद्यते तावदेकं स्पर्धकम् , प्रथमस्थितौ द्वितीयस्थितौ वाऽपरस्थितिक्षये शेषी
DDOceae
For Private and Personal Use Only
Page #151
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
भूतायां द्वितीयं स्पर्धकम् । तत्र स्त्रीवेदस्य नपुंसकवेदस्य तु द्वितीय स्थितिसत्कचरमद लिकप्रक्षेपे एका स्थितिः प्रथमस्थितेः शेषीभूता तिष्ठति, पुरुषवेदस्य च प्रथमस्थिताबुदयेन क्षीणायां समयद्वयोनावलिकाद्विकबद्ध प्रमाणा द्वितीया स्थितिः शेषीभूता भवती” त्येवं वृत्तौ व्याख्यानात् ॥४६॥
स्त्रीवेद - नपुंसकवेदयोः प्रदेशसत्तास्पर्धक २-२
स्त्री-नपुंसकस्य प्रथमा स्थिति:
द्विचरमा स्थि० O चरमा स्थि० (अत्र १ स्पर्धकं)
9
अस्यां १ स्पर्धकं ( चरमप्रक्षेपमादौ कृत्वा)
000000000000000000
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
स्त्री-नपुंसकस्य द्वितीयास्थितिः ( संक्रमप्रायोग्या )
Page #152
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पुंवेदस्य प्रदेशसत्तास्पर्धकचित्रम्
कर्मप्रकृतिः
॥७६॥
विचरमा स्थि० "०चरमा स्थि०
(अत्र १ स्पर्धकं) के
सत्ता प्रदेशसत्कमस्थानप्ररूपणा
RDER
अस्यां१ स्पर्धकं (चरमप्रक्षेपमादौ कृत्वा) ०००००००००००००० 00000000000000000 पुंवेदस्य विपाकोदयवती प्रथमा स्थितिः
पुंवेदस्य संक्रमप्रायोग्या द्वितीया स्थितिः योगकृतस्पर्धककारणरुपा स्थितिः ००००००००००० द्विसमयोनावलिकाद्विकस्थितिः
| १ मं स्पष्यो
२ यं स्प० यो ३ यं स्प० योगकृतं ४) स्प० योगकृतं ५म स्प० योगकृतं ६; स्पर्धकं योगकृतं
For Private and Personal Use Only
Page #153
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
स्कृष्टं प्रदेशसत्कर्मस्थानम् । एतानि सर्वाण्यनन्तानि । एतान्येक स्पर्धकम् । उदयचरमसमये च द्वितीयस्थितौ चरमखण्डे संक्रम्यमाणे ४ सर्वजघन्य प्रदेशसत्कर्मस्थानमादि कृत्वा पागिव द्वितीय स्पर्धकं वाच्यम् । किं च 'अहिगा पुरिस्स'त्ति-पुरुषवेदस्याधिकान्यपि स्पर्ध. कानि भवन्ति । कियन्ति भवन्तीति चेत्, उच्यते-'चे उ आवलिया' इत्यादि । अत्र द्वे आवलिके इत्यत्र तृतीयार्थे प्रथमा, 'जोगठाणेहिं 2 कसिणेहि' इत्यत्र तु तृतीया प्रथमार्थे । ततोऽयमर्थः-कृत्स्नानि योगस्थानानि सकलयोगस्थानसमुदाय इत्यर्थः, द्वाभ्यामावलिकाभ्यां द्विसमयहीनाभ्यां आवलिकाद्विसमयैदिरूपहीनरित्यर्थः, गुण्यन्ते, गुणिते च सति यावन्तः सकलयोगस्थानसमुदायास्तावन्ति स्पर्धकान्यधिकानि भवन्ति, समयद्वयहीनावलिकाद्विकसमयप्रमाणानि अधिकानि भवन्तीत्यर्थः । तथाहि-पुरुषवेदस्य बन्धोदयादिव्यवच्छेदे सति समयद्वयोनावलिकाद्विकबद्धं पुरुषवेदस्य दलिकं विद्यते, ततोऽवेदकस्य सतः संज्वलनत्रिकोक्तप्रकारेण योगस्थानापेक्षया समयद| यहीनावलिकाद्विकसमयप्रमाणानि स्पर्धकानि वाच्यानि ॥४६॥ | (उ०)-वेदेषु स्त्रीवेदपुरुषवेदनपुंसकवेदेषु प्रत्येकं स्पर्धकद्वयं भवति । तथाहि-कश्चिजन्तुरभवसिद्धिकप्रायोग्यजघन्यप्रदेशसत्क
र्मा बसेषु समुत्पद्य तत्र देशविरतिं सर्वविरतिं चानेकशः समासाद्य चतुरश्च वारान्मोहनीयमुपशमय्य द्वात्रिंशदधिकं च सागरोपमाणां शतं यावत्सम्यक्त्वमनुपाल्याप्रतिपतितसम्यक्त्वो नपुंसकवेदेन क्षपकश्रेणिमारूढः, ततो नपुंसकवेदस्य प्रथमस्थितौ द्विचरमसमये वर्तमानेनोपरितनस्थितिखण्डमन्यत्र सङ्क्रम नीतम् । तथा च सत्युपरितनी स्थितिः सर्वात्मना निर्लेपीकृता । ततः प्रथमस्थितौ चरमसमये
सर्वजघन्यं यत्प्रदेशसत्कर्म तत्पथमं प्रदेशसत्कर्मस्थानम् । तत एकैकपरमाणुप्रक्षेपेण यथोत्तरं नानाजीवापेक्षयाऽनन्तानि प्रदेशसत्कर्मस्थाKe नानि तावद्वाच्यानि यावद्गुणितकमांशस्योत्कृष्ट प्रदेशसत्कर्मस्थानं, इदमेकं स्पर्धकम् । तथा द्वितीयस्थितौ चरमखण्डे सङ्क्रम्यमाणे
For Private and Personal Use Only
Page #154
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सत्ता
g
॥७७॥
प्रदेशसत्क र्मस्थानप्ररूपणा
कसाए उवसामेऊणं इत्थिवेयन पुंसगवेये पूरेऊण मणुस्सो जाओ, तत्थ दीहमद्धं संजमं पालेऊण खवणाए अब्भुकर्मप्रकृतिः ढिओ, तस्स चरिमखंडगचरिमसमदो अणिल्लेविए छहं कम्माणं जहन्नगं पदेससंतं । जहन्नगे आदि काउंनिरंत
राणि हाणाणि अणंताणि जाव अप्पप्पणो उक्कोसगं पदेससंतं एगं फड्डगं ॥४७॥ | (मलय.)-संप्रत्युक्तानां वक्ष्यमाणानां च स्पर्धकानां सामान्यरूपं लक्षणमाह-'सरजहन्न'ति । सर्वजघन्यात् प्रदेशसत्कर्मस्थानादारब्धमेकैकेन कर्मस्कन्धेनोत्तरतः पूर्वस्मात्पूर्वस्मादुत्तरोत्तरेण निरन्तर प्रदेशसत्कर्मस्थानजालं तावन्नेयं यावत् 'उप्पि'-उपरितनं सर्वोत्कृष्ट प्रदेशसंकर्मस्थानं भवति । इयमत्र भावना-सर्वजघन्यप्रदेशसत्कर्मस्थानादारभ्य योगस्थानापेक्षया एकैकेन कर्मस्कन्धेन | वृद्धानि प्रदेशसत्कर्मस्थानानि निरन्तराणि तावन्नेतव्यानि यावदुत्कृष्टं प्रदेशसत्कर्मस्थानं भवति । एकैककर्मस्कन्धेनोत्तरत इति चोक्तं योगस्थानवशलब्धस्पर्धकापेक्षया, अन्यथा “चरमावलियपवितॄत्यादौ” यानि स्पर्धकान्युक्तानि तेष्वेकैकेन प्रदेशेनवोत्तरोत्तर वृद्धिः प्राप्यते इति । तदेवमुक्तं सामान्येन लक्षणं स्पर्धकानाम् । सम्प्रत्युद्वल्यमानप्रकृतीनां स्पर्धकारूपणार्थमाह-'एगं उबलमाणी', एक स्पर्द्धकं उद्वल्यमानप्रकृतीनां प्रयोविंशतिसंख्यानाम् । तत्र सम्यक्त्वस्य भावना क्रियते-अभव्यप्रायोग्यजघन्यस्थितिसत्कर्मा त्रसेषु मध्ये समुत्पन्नस्तत्र सम्यक्त्वं देशविरतिं चानेकवारान् लब्ध्वा चतुरश्च वारान् मोहनीयमुपशमय्य द्वात्रिंशदधिकं च सागरोपमाणां शतं यावत्सम्यक्त्वमनुपाल्य मिथ्यात्वं गतः, ततश्विरोद्वलनया सम्यक्त्वमुद्वलयतो यदा चरमखंड संक्रान्तं एका च शेषा उदयावलिका तिष्ठति, तामपि स्तिबुकसंक्रमेण मिथ्यात्वे संक्रयमति । संक्रमयतश्च या एका स्थितिर्द्विसमयमात्रावस्थाना शेषीभूता यदावतिष्ठते तदा सम्यक्त्वस्य सा जघन्यं प्रदेशसत्कर्मस्थानम् । ततो नानाजीवापेक्षया एकैकपदेशवृद्धथा प्रदेशसत्कर्मस्थानानि तावन्नेतन्यानि यावद्गणित
GeDESCDSORD
area
॥७७॥
......------For Private
For Private and Personal Use Only
Page #155
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
...
www.kobatrth.org...
-
Achana Shri Kailassagarsuri Gyanmandit
| काशस्योत्कृष्ट प्रदेशसत्कर्मस्थानं भवति । इदमेकं स्पर्धकम् । एवं सम्यग्मिध्यात्वस्यापि । एवमेव च शेषाणामप्युलनयोग्यानां वैक्रियैकादशकाहारकसप्तकोच्चैर्गोत्रमनुष्यद्विकरूपाणां प्रकृतीनाम् । नवरं तासां द्वात्रिंशदधिकसागरोपमशतप्रमाणः सम्यक्त्वकालो मृलत एव न वक्तव्यः । 'लोभजसा इत्यादि-संज्वलनलोभयशाकीयोरपि एकं स्पर्धकम् । तथाहि-स एवाभवसिद्धिकप्रायोग्यजघन्यस्थितिसत्कर्मा त्रसेषु मध्ये समुत्पन्नः । तत्र च चतुष्कृत्वो मोहोपशममन्तरेण शेषाभिः क्षपितकर्माशक्रियाभिः कर्मदलिकं प्रभूतं क्षपयित्वा चिरकालं च संयममनुपाल्य क्षपणायोत्थितः । तस्य यथाप्रवृत्तकरणचरमसमये जघन्यं प्रदेशसत्कर्म । ततस्तस्मादारभ्य नानाजीवापेक्षया | एकैकप्रदेशवृद्धथा निरन्तराणि प्रदेशसत्कर्मस्थानानि तावद्वाच्यानि यावद्गुणितकांशस्योत्कृष्टं प्रदेशसत्कर्मस्थानम् । एवमेकं संज्वलन| लोभयशाकीयोः स्पर्धकम् । षण्णामपि च नोकषायाणां प्रत्येकमेकैकं स्पर्धकम् । तदपि चैवं-स एवाभवसिद्धिकप्रायोग्यजघन्यप्रदेश| सत्कर्मा बसेषु मध्ये समुत्पन्नः। ततः सम्यक्त्वं देशविरतिं चानेकशो लब्ध्वा चतुरश्च वारान्मोहनीयमुपशमय्य स्त्रीवेदनपुंसकवेदौ च भूयो भूयो बन्धेन हास्यादिदलिकसंक्रमेण च प्रभूतमापूर्य मनुष्यो जातस्तत्र चिरकालं संयममनुपाल्य क्षपणायोत्थितः । तस्य चरमखण्डचरमसमये यद्विद्यमानं प्रत्येकं षण्णां नोकषायाणा प्रदेशसत्कर्म तत्सर्वजघन्यम् । ततस्तस्मादारभ्य नानाजीवापेक्षया एकैकप्रदेश| वृद्धथा निरन्तराणि प्रदेशसत्कर्मस्थानानि अनन्तानि तावद्वाच्यानि यावद्गुणितकांशस्योत्कृष्ट प्रदेशसत्कर्म। एवमेकं षण्णां नोकषायाणां प्रत्येकं स्पर्धकम् ॥४७॥ ___(उ०)-सम्प्रत्युक्तानां वक्ष्यमाणानां च स्पर्धकानां सामान्यरूपं लक्षणमाह-सर्वजघन्यात्प्रदेशसत्कर्मस्थानादारब्धं स्कन्धेनैककेन | | कर्मस्कन्धेनोत्तरतः पूर्वसादुत्तरोत्तरेण निरन्तरं प्रदेशसत्कर्मस्थानजालं तावन्नेयं यावत् 'उप्पि' ति-उपरितनं सर्वोत्कृष्ट प्रदेशसत्कर्म
RIGOSSIGGCGSears
For Private and Personal Use Only
Page #156
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
कर्मप्रकृतिः
॥७८॥
सत्ता प्रदेशसत्क|मस्थानप्ररूपणा
reOOGLख
स्थानमायाति । इहैकैककर्मस्कन्धोत्तरवृद्धथभिधानं योगस्थानवशलब्धस्पर्धकापेक्षया, अन्यथा तु प्रागेककप्रदेशोत्तरवृद्धिरेवाभिहितेति द्रष्टव्यम् । तदेवमुक्तं स्पर्धकानां सामान्यलक्षणं, अथोद्वलनप्रकृतीनां स्पर्धकारूपणामाह-'एग उव्वलमाणी', अत्र प्रथमैकवचनस्य षष्ठी| बहुवचनपरत्वादुद्वल्यमानप्रकृतीनां त्रयोविंशतिसंख्यानामेकं स्पर्धकमित्यर्थः। तत्र सम्यक्त्वस्य तावद्भावना विधीयते-अभव्यप्रायोग्य| जघन्यस्थितिसत्कर्मा बसेषु मध्ये समुत्पद्य तत्र सम्यक्त्वं देशविरनिं चानेकवारान् लब्ध्वा चतुरश्च वारान्मोहनीयमुपशमय्य द्वात्रिंशं | सागरोपमशतं च यावत्सम्यक्त्वमनुपाल्य मिथ्यात्वं गतः, ततश्विरोद्वलनया सम्यक्त्वमुद्वलयतो यदा चरमखण्डं संक्रमेण परिगलितमेका च शेषोदयावलिका तिष्ठति, तामपि च स्तिबुक संक्रमेण मिथ्यात्वे संक्रमयति, संक्रमयतश्च यदेका स्थितिबिसमयमात्राऽवशिष्यते तदा सम्यक्त्वस्य जघन्यं प्रदेशसत्कर्मस्थानं, ततो नानाजीवापेक्षयकैकप्रदेशवृद्धयाऽनन्तानि प्रदेशसत्कर्मस्थानानि तावन्नेतव्यानि यावद्गुणितकाशस्योत्कृष्ट प्रदेशसत्कर्मस्थानं भवति, इदमेकं स्पर्धकम् । एवं सम्यग्मिध्यात्वस्यापि निरवशेष वाच्यम् । एवमेव च शेषाणामप्युद्ध| लनयोग्यानां वैक्रियैकादशकाहारकसप्तकोच्चोत्रमनुष्यद्विकरूपाणां वाच्यम् । नवरं तासां द्वात्रिंशदधिकसागरोपमशतप्रमाणः सम्य व| कालो मूलत एव न वाच्यः । इहोद्वलनप्रकृतीनामेकस्पर्धकाभिधानमुपलक्षणपरं द्रष्टव्यं, न तु शेषनिषेधपरं, यावता प्रागुक्तानामनुदय | वतीनामिवासामप्यावलिकासमयसमान्येव स्पर्धकानि लभ्यन्त इति । उक्तं च पञ्चसंग्रहे-“अणुदयतुलं उव्वलणियाण जाणिज दीहउव्वलणे त्ति"-उदलनप्रकृतीनां दीर्घोलने चिरोद्वलने क्रियमाणे स्पर्द्धकपटलमनुदयतुल्यमनुदयप्रकृतितुल्यं जानीहीत्येतदर्थः । 'लोभजसा णोकसायाण' ति-प्रथमायाः षष्ठयर्थत्वात् संज्वलनलोभयशःकीयो।कषायाणां च षष्णामेकं स्पर्धकम् । तत्राभव्यप्रायोग्यजघन्यस्थितिसत्कर्मा त्रसेषु मध्ये समुत्पन्नः, तत्र चतुष्कृत्वो मोहोपशममन्तरेण शेषाभिः क्षपितकमांशक्रियाभिः कर्मदलिकं प्रभूतं क्षपयित्वा
Ghoda HD
॥७८॥
For Private and Personal Use Only
Page #157
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Prakan
सव्वजहन्नाढतं खंधुत्तरओ निरंतरं उप्पिं । एगं उबलमाणी लोभजसा नोकसायाणं ॥४७॥ (चू०)-'सव्वजहन्नाढत्तं खंधुत्तरओ निरंतरं उम्पिति-एवं भणियाण विपक्खमाणाण वि सामन्नं सव्वजह नाओ आढत्तं एक्केकेणं कम्मरबंधेण उत्तराणि णिरंतराणि अणंताणि हाणाणि 'उप्पित्तिजाव अप्पप्पणो उक्कस्संता *णेयब्वाणि । 'एग उव्वलमाणीणं'ति-एगं फड्डगं उब्वलमाणीण, कहं ? भण्णति-सम्मत्तस्स ताव तह चेव सुहुम|णिओएसु कम्महितिअणुपालेऊणं तसकातितेसु उप्पन्नो, तत्थ संमत्तं देसविरतिं विरतिं च बहुसो लघृण कसाते उवसामेऊण बे छावट्ठीओ संमत्तं अणुपालेऊण मिच्छत्तं गतो, दीहाए उचलणद्धाए उब्वलियं तस्स जाहे चरिमखंडगं अन्नत्थ संकामिजमाणं संकतं भवति, उदयावलिया गलति, दुसमयकालट्ठीइयं एगहितीसेसा, ताहे जहन्नगं संमत्तस्स पदेससंतकम्मं । ततो पदेसुत्तराणि हाणाणि जाव उक्कोसगं पदेससंतकम्मं सव्वं पि, तं एगं फड्डगं । एवं सम्माभिच्छत्तस्स वि । एवं तेवीसाए उबलमाणीणं । णवरिं सम्मत्तकालविरहियं भाणियव्वं । | 'लोभजसा णोकसायाणं'ति-लोभसंजलणजसाणं पि एगं फड्डगं। कहं ? भण्णइ-अभवसिद्धियपाउग्गेण तसो
उप्पन्नो। तत्थ उवसामणकिरियं मोत्तूण सेसाहिं खवियकमंसिगक्कियाहि दलिय खवेत्तु दीहकालं संजमं अणु| पालेऊण खवणाए अन्भुट्टितो तस्स चरिमसमते अहापवत्तकरणस्स जहन्नगं पदेससंतकम्म। ततो आढत्तं |पदेसुत्तराणि हाणाणि अणंताणि जाव अप्पप्पणो उक्कोसगं । छण्हं णोकसायाणं कहं ? भण्णइ-जहन्न अभवसिद्धियं पाउग्गेण तस्सेसु आगओ । तत्थ सम्मत्तं देसविरतिं विरतिं च बहुसो बहुसो लक्ष्ण चत्तारि वारे
k
er
For Private and Personal Use Only
Page #158
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः
॥७९॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्त्रीवेदनपुंसक वेद भूयो भूयो बन्धेन हास्यादिदलिकसंक्रमेण च प्रभूतमापूर्य मनुष्यो जातः, तत्र चिरकालं संयममनुपालय क्षपणायोत्थितः, तस्य चरमखण्डचरमसमये यद्विद्यमानं प्रत्येकं पण्णां नोकषायाणां प्रदेशसत्कर्म तत्सर्वजघन्यम् । तत आरभ्य नानाजीवापेक्षया एकैकप्रदेश वृद्धयाऽनन्तानि निरन्तराणि प्रदेश सत्कर्मस्थानानि तावद्वाच्यानि यावद्गुणित कर्माशस्योत्कृष्टं प्रदेशसत्कर्मस्थानम् । एवं षण्णां नोकायाणां प्रत्येकमेकं स्पर्धकं संभवति ||४७||
मोहणिज्जवज्जाणं घातकम्माणं फड्डगनिरूवणत्थं भण्णति
parisaraच्छेया खीणकसायस्स सेसकालसमा । एगहिया घाईणं निद्दापयलाण हिच्चेकं ॥४८॥ (०) - घातीण द्वितीखंडगस्स वोच्छेदो खीणक सायद्धा ते संखेज्जेसु भागेसु गतेसु भवति । 'खीणकसायस्स सेसकालसमा एगहिया घादीणं' ति- द्वितीखंडगवोच्छेयातो परओ खीणकसायस्स जो सेसो कालो तंमि जत्तिया फड्डगा तत्तिया एगेण अहिगा घातिकम्माणं भवंति । कहूं? भण्णति द्वितिखंडगे वोच्छिने अंतोमुहुत्तं खीयमाणं खीयमाणं एगट्टितिसेसं जातं, तंमि समते पंचन्हं नाणावरण चउन्हें दंसणावरण पंचण्डं अंतरातियाणं, एएसिं खवियकम्मं सिगं पडुच्च सव्वजहन्नगं पदेससंतं, ततो पदेसुत्तराणि अनंताणि द्वाणाणि निरंतराणि लब्भंति । एवं एगं फड्डुगं । दो द्वितिविसेसा, तंभि वि तह चैव एगं फड्डगं । तिन्नि द्वितिविसेसा, तंमि वि तह चैव एवं फड्डगं । एवं निरंतरं द्वितिउत्तरं नेयव्वं जाव खीणकसायट्ठितिखंडगवोच्छेयकाले बितियसमतो, ठितीखंडगे वोच्छिन्ने एयाणि फड्डुगाणि लद्वाणि । द्वितिखंडगस्स चरिमसमयं जहन्नगं पससंतकम्मं आदि काऊण जाव अप्पष्पणो उक्कोसं
For Private and Personal Use Only
८.
सत्ता
प्रदेशसत्क
स्थान
प्ररूपणा
॥७९॥
Page #159
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संतकम्मं एवं एगं फड्डुगं, तम्हा द्वितिखंडवोच्छेपातो खीणकसायसेसकालसमा एगेण अहिगा फड्डगा भवंति | घातिकम्माणं । 'णिद्दापयलाण हिच्चेगं ति - निद्दापयलाणं एवं चेव, णवरि एगेण फडगेण ऊणं भवति । कहं ? भण्णति-तेसिं उदयाभावातो एगं फड्डगस्स संभवो नत्थि, (अणु) दयट्ठितिगयं उदयट्ठितिसु थियुगसंकमेण | संकमतित्ति काउं ॥ ४८ ॥
( मलय ० ) - सम्प्रति मोहनीयवर्जानां घातिकर्मणां स्पर्द्धकनिरूपणार्थमाह-'ठिखंडग'ति । क्षीणकषायस्य 'स्थितिखण्डव्यवच्छेदात्'-स्थितिघातव्यवच्छेदात् परतो यः शेषकालस्तिष्ठति तत्समानि शेषकालसमय समानि स्पर्धकानि एकाधिकानि घातिकर्मणां भवन्ति । निद्राप्रचलयोस्तु 'हित्वा' - परित्यज्य एकं चरमं स्थितिगतं स्पर्द्धकं, शेषाणि वाच्यानि, निद्राम चलयोर्हि उदयाभावात् स्वस्वरूपेण चरमसमये दलिकं न प्राप्यते किन्तु परप्रकृतिरूपेण, तेन तयोरेकं स्पर्द्धकं चरमस्थितिगतं परित्यज्यते । स्पर्धकानां चेयं भावनाक्षीणकषायाद्धायाः संख्येयेषु भागेषु गतेषु सत्सु एकस्मिंश्च संख्येयतमेऽन्तर्मुहूर्तप्रमाणे भागेऽवतिष्ठमाने ज्ञानावरणपञ्चकदर्शनावरणचतु|ष्टयान्तरायपञ्चकानां स्थितिसत्कर्म सर्वापवर्तनयाऽपवर्त्य क्षीणकषायाद्धासमं करोति । निद्राप्रचलयोस्त्वेकसमयहीनम् । अत्र च कारणं प्रागेवोक्तम् । तदानीं च स्थितिघातादयो निवृत्ताः । यदपि च क्षीणकषायाद्धासमं स्थितिसत्कर्म कृतं, तदपि च क्रमेण यथासंभव - मुदयोदीरणाभ्यां क्षयमुपगच्छत्तावद्वक्तव्यं यावदेका स्थितिः शेषीभवति । तस्यां च क्षपितकर्माशस्य सर्वजघन्यं यत्प्रदेश सत्कर्म तत्प्रथमं स्थानम्, तत एकस्मिन् परमाणौ प्रक्षिप्ते सति द्वितीयं प्रदेशसत्कर्मस्थानम् । एवमेकैकपरमाणुवृद्धया निरन्तराणि प्रदेशसत्कर्मस्था| नानि तावद्वाच्यानि यावद्गुणितकर्माशस्य सर्वोत्कृष्टं प्रदेशसत्कर्मस्थानम् । इदमेकं स्पर्धकम् । द्वयोश्व स्थित्योः शेषीभूतयोरुक्तप्रकारेण
For Private and Personal Use Only
52
Page #160
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
N
NCHE
कर्मप्रकृतिः ॥८॥
द्वितीयं स्पर्धकम् । तिसृषु स्थितिषु शेषीभूतासु तृतीयं स्पर्धकम् । एवं क्षीणकषायाद्धासमीकृते सत्कर्मणि यावन्तः स्थितिविशेषास्तावन्ति स्पर्धकानि वाच्यानि । चरमस्य च स्थितिघातस्य चरमं प्रक्षेपमादौ कृत्वा पश्चानुपूर्व्या प्रदेशसत्कर्मस्थानानि यथोत्तरं वृद्धानि सत्ता | तावद्वक्तव्यानि यावदात्मीयमात्मीयं सर्वोत्कृष्टं प्रदेशसत्कर्म तावदेतदपि सकलनिजनिजस्थितिगतं यथासंभवमेकैकं स्पर्धकं द्रष्टव्यम् ।।
प्रदेशसत्क
मस्थान. ततस्तेनाधिकानि स्थितिघातव्यवच्छेदात् परतः क्षीणकषायाद्धासमयसमानि स्पर्धकानि भवन्ति । निद्राप्रचलयोस्तु द्विचरमस्थितिम-16
प्ररूपणा | धिकृत्य स्पर्धकानि वाच्यानि, चरमसमये तद्दलिकस्याप्राप्यमाणत्वाम् । तत एकेन हीनानि तस्य स्पर्धकानि द्रष्टव्यानि ॥४८॥ | (उ०)-अथ मोहनीयवर्जानां घातिकर्मणां स्पर्धकनिरूपणार्थमाह-क्षीणकषायस्य स्थितिखण्डव्यवच्छेदात् परतो यः शेषः कालस्तिष्ठति स्वसंख्येयभागलक्षणस्तत्समयसमानि स्पर्धकानि घातिकर्मणामेकाधिकानि भवन्ति । निद्राप्रचलयोस्तु हित्वा परित्यज्यैकं चरमस्थितिगतं स्पर्धकं शेषाणि वाच्यानि, निद्राप्रचलयोयुदयाभावात् स्वरूपेण चरमसमये दलिक न प्राप्यते, किं तु परप्रकृतिरूपेण, | तेन तयोरेकस्पर्धकं चरमस्थितिगतं त्यज्यते, शेषघातिकर्मणां तूदयवत्वात्तन्न परित्यज्यते । अधिकृतस्पर्धकभावना चेयम्-क्षीणकषाया
द्धायाः संख्येयेषु भागेषु गतेषु सत्स्वेकस्मिँश्च संख्येयतमेऽन्तर्मुहूर्तप्रमाणे भागेऽवतिष्ठमाने ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयान्तरायपञ्चकानां स्थितिसत्कर्म सर्वापवर्तनयाऽपवर्त्य क्षीणकषायाद्धासमं क्रियते, निद्रापचलयोस्त्वेकसमयहीनं, तदानीं च स्थितिघातादयो | निवर्त्तन्ते, ततः क्षीणकषायाद्धासमीकृतं स्थितिसत्कर्म यथायोगमुदयोदीरणाभ्यां क्षयमुपगच्छत्नावस्थितिविशेषतामापद्यते यावदेका) स्थितिः शेषीभवति । तस्यां च क्षपितकाशस्य यत्सर्वजघन्यं प्रदेशसत्कर्म तत्प्रथमं प्रदेशसत्कर्मस्थानम् , तत एकस्मिन् परमाणौ प्रक्षिप्ते ॥८॥ द्वितीयं, परमाणुद्वयप्रक्षेपे तृतीयं, एवमेकैकपरमाणुवृद्धया निरन्तराणि प्रदेशसत्कर्मस्थानानि तावद्वाच्यानि यावद्गुणितकांशस्य सर्वो
For Private and Personal Use Only
Page #161
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Adhaya Shri Kailassagarsuri Gyanmandir
सं० लोभयशसोः प्रदेशसत्तास्पर्धकचित्रम्
हास्यपदकस्य प्रदेशसत्तास्पर्धकचित्रम्
चरमा स्थितिः (अत्रारभ्य १स्प०)
०००००००००००००००००००००००० चरमखन्डः क्षपणविधिना क्षीणा स्थितिः (हास्यषट्कस्य) अस्य चरमसमयावशिएप्रदेशाग्रतः प्रारभ्य स्पर्धक
००००००००००००००००/ सं० लोभयशसोर्यथाप्रवृत्तकरणयुक्ता स्थितिः
चिरकालं संयममनुपाल्य क्षपणायोत्थितः, तस्य यथाप्रवृत्तकरणचरमसमये जघन्यं प्रदेशसत्कर्म । ततस्तस्मादारभ्य नानाजीवापेक्षयकैकप्रदेशवृद्धया निरन्तराणि प्रदेशसत्कर्मस्थानानि तावद्वाच्यानि यावद्गुणितकाशस्योत्कृष्ट प्रदेशसत्कर्मस्थानम् । एवमेकं संज्वलनलोभयशःकीयोः स्पर्धकमवाप्यते । उपशमश्रेणिकरणे प्रभृतानां प्रकृत्यन्तरदलिकानां गुणसंक्रमेण समागमाजघन्यं प्रदेशसत्कर्म न प्राप्यत इति चतुष्कृत्वो मोहोपशममन्तरेणेति व्याकृतम् । हास्यादीनां षण्णां नोकषायाणां प्रत्येकमेकैकस्पर्धकभावना चेयम्-स एवाभव्यसिद्धिकप्रायोग्यजघन्यप्रदेशसत्कर्मा त्रसेषु मध्ये समुत्पन्नः, तत्र सम्यक्त्वं देशविरति चानेकशो लब्ध्वा चतुरश्च वारान्मोहनीयमुपशमय
"DACRECORRHOID
For Private and Personal Use Only
Page #162
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
IN सत्ता
प्रदेशसत्कमस्थानप्ररूपणा
T2050
|त्कृष्ट प्रदेशसत्कर्मस्थानम् , इदमेकं स्पर्धकम् । द्वयोः स्थित्योः शेषीभूतयोरुक्तप्रकारेण द्वितीय स्पर्धकम् । तिसृषु च स्थितिष शेषीभृतासु कर्मप्रकृतिः 18 तृतीयं स्पर्धकम् । एवं क्षीणकषायाद्धासमीकृते स्थितिकर्मणि यावन्तः स्थितिविशेषास्तावन्ति स्पर्धकानि भवन्ति । चरमस्य च स्थिति
| घातस्य चरमं प्रक्षेपमादिं कृत्वा पश्चानुपूर्व्या प्रदेशसत्कर्मस्थानानि यथोत्तरं वृद्धवानि तावद्वाच्यानि यावन्निज निजं सर्वोत्कृष्ट प्रदेश- ॥८१॥
सत्कर्म, तत एतदपि सकलस्थितिगतमेकं स्पर्धकं द्रष्टव्यम् । ततस्तेनाधिकानि स्थितिघातव्यवच्छेदात् परतो भाविक्षीगकपायाद्धासमय| समानि स्पर्धकानि भवन्ति । निद्राप्रचलयोस्तु द्विचरमस्थितिमवधीकृत्य स्पर्धकानि वाच्यानि, चरमसमये तद्दलिकाप्राप्तेः। तत एकेन हीनानि तयोः स्पर्धकानि द्रष्टव्यानि ॥४८॥
सेलेसिसंतिगाणं उदयवईणं तु तेण कालेणं । तुल्लाणेगहियाइं सेसाणं एगउणाई ॥४९॥ (चू०)-सेलेसो अजोगी, तस्संतकम्मिगसंतिगा उदयवतीणं (अणु)दयवतीणं, कयरासिं? भन्नति-नव नामपगती उचागोयं सायासायं मणुयायु एयासिं पगतीण 'तेण कालेण तुल्लाणि त्ति-अजोगिकालसमयतुल्लाणि फडुगाणि एगहिगाणित्ति एगेण अहिगाणि । कहं ? भण्णइ-अजोगिकेवलिचरिमसमते सव्वजहन्नपदेससंतकम्मंसियस्स एगं ठाणं, पदेसुत्तराणि अणंतराणि लब्भंति, तत्थ एगं फड्डगं । दोठितिसेसे एवं चेव एगं फड्डगं। |एवं चेव निरंतरं णेयव्वं जाव अजोगिपढमसमते एगं फडगं । सयोगि केवलि चरिमसमय अंतिमट्ठितिखंडगस्स | जहन्नगनाउण (जहण्णगं आदि काऊण जावुक्कसं) एग फड्डगं । तम्हा अजोगिकेवलिकालसमयातो एक्केण अहिगाणि फडगाणि उदयवतीणं पगतीणं । सेसाणं एगहीणाई-अणुदयवतीणं उदयाभावातो एगेण फडगेण ऊणाणि
॥८॥
For Private and Personal Use Only
Page #163
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ORDINAROADSEEDS
ताणि चेव फड़गाणि तहा चेव णेयब्वाणि । के ते? भण्णति-तेरसनाम णवनामउच्चागोयसातासातविरहिया |णामगोयाकम्मा बासीती, तेसिं कम्माणं एगेण ऊणाणि फड्डुगाणि भवंति ॥४९॥ __ (मलय०)-'सेलेसित्ति । शैलेशी अयोग्यवस्था, तस्यां सत्ता यासां प्रकृतीनां ताः शैलेशीसत्ताकाः, ताश्च द्विधा, तद्यथा-उदयः | | वत्योऽनुदयवत्यश्च । तत्रोदयवत्यो मनुष्यगतिमनुष्यायुःपञ्चेन्द्रियजातित्रससुभगादेयपर्याप्तबादरयशकीर्तितीर्थकरोच्चैर्गोत्रसातासातान्यतरवेदनीयरूपा द्वादश । तासां प्रकृतीनां तेनायोगिकालेन तुल्यानि स्पर्धकानि एकैकेनाधिकानि भवन्ति, अयोगिकाले यावन्तः | समयास्तावन्ति स्पर्द्धकानि एकेनाधिकानि भवन्तीत्यर्थः । कथमिति चेद् , उच्यते-अयोगिकेवलिनश्चरमसमये क्षपितकमांशमधिकृत्य | यत्सर्वजघन्य प्रदेशसत्कर्मस्थानं तत् प्रथम स्थानम् । तत एकस्मिन् परमाणौ प्रक्षिप्ते सति द्वितीय प्रदेशसत्कर्मस्थानम् । एवं नानाजीवापेक्षया एकैकप्रदेशवृद्ध्या तावत्प्रदेशसत्कर्मस्थानानि द्रष्टव्यानि यावद्गुणितकमाशस्य सर्वोत्कृष्टं प्रदेशसत्कर्मस्थानं, इदमेकं स्पर्धकम् । तत एवमेव द्वयोः स्थित्योः शेषीभूतयोद्वितीयं स्पर्धकं, तिसृषु स्थितिषु तृतीयम् । एवं निरन्तरं तावदवगन्तव्यं यावदयोगिप्रथमसमयः। तथा सयोगिकेवलिचरमसमये चरमस्थितिखण्डसत्कं चरमप्रक्षेपमादिं कृत्वा यावदात्मीयं सर्वोत्कृष्ट प्रदेशसत्कर्म तावदेतदपि सकलखस्वस्थितिगतमेकैकं स्पर्धकं द्रष्टव्यम् । ततोऽयोगिकेवलिगुणस्थानके यावन्तः समयास्तावन्ति स्पर्धकानि एकाधिकानि उदयातीनां प्रकृतीनां प्रत्येकं भवन्ति । शेषाणां त्वनुदयवतीनां प्रकृतीनां त्र्यशीतिसंख्यानां तावन्ति स्पर्धकान्येकेन हीनानि भवन्ति । यतस्ता अयोगिकेवलिचरमसमये उदयवतीषु मध्ये स्तिबुकसंक्रमेण संक्रम्यन्ते । ततस्तासां चरमसमयगतं सर्धकं न प्राप्यत इति तेन हीनानि | तासां स्पर्धकानि भवन्ति । इह यद्यपि मनुष्यगत्यादीनां 'एग उब्वलमाणी' इत्यनेन ग्रन्थेन प्रागेव स्पर्धकारूपणा कृता तथापि इहापि
For Private and Personal Use Only
Page #164
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
DO
कर्मप्रकृतिः
सत्ता
म्
॥८२॥
| तासां स्पर्धकानि प्राप्यन्त इति भूय उपादानम् । एवं करणेष्वपि बन्धनादिषु यथासंभव स्पर्धकानि वाच्यानि ॥४९॥ अयोगिन्युदयवतीनां प्रदेशसत्तास्पर्धकचित्रम्
अयोगि गु०स्य स्थितिः सयोगिनि विपाकोदयवती स्थितिः ०००००००००००००००००००००००००००। 00000000
चरमस्थि०या० चरमस्थितिघातस्य चरमप्रक्षेपमादौ कृत्वाऽस्यां १ स्पर्धकं भवति
१म स्प० पवं सर्वमिलने रूपाधिकायोगिसमयप्रमाणानि स्पर्धकानि
। २ यं स्प०
प्रदेशसत्कर्मस्थानप्ररूपणा
ODHOROADITORRION
३ यं स्प० ४थे स्प० ५ मं स्प० ६ ठं स्प० ७ में स्प० ८ मं स्पर्धक
॥८२॥
For Private and Personal Use Only
Page #165
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
ज्ञानावरणादि १४ प्रकृतीनां प्रदेशसत्तास्पर्धकचित्रम् (निद्राद्विकस्याऽपि )
उदयदीरणाभ्यां क्षीणा स्थितिः
०००००००० ,,१९९१९९०० ०
www.kobatirth.org
स्थि०घातविच्छेदात्परतः क्षीणकषायाद्धा
OOOOOOOO
६ ष्ठं
५ मं
७ मं
८ मं स्पर्धकं
४ थे
३ यं
१ मं
२ यं
स्थितिघातविधिना श्रीयमाणा स्थिति:
For Private and Personal Use Only
चरमस्थि०घातः
0000000000000000000
Acharya Shri Kailassagarsuri Gyanmandir
अत्र चरमप्रक्षेपमादौ कृत्वा १ स्पर्धकं भवति
एवं सर्वस्पर्धकानि रूपाधिकक्षीणकषायाद्धातुल्यानि ( कल्पनया ९ ) एतत्पद्वत्यैव निद्राद्विकस्य चरमसमयसत्कैकं १ हीनानि (८) स्पर्धकानि
Page #166
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नानि तावद्रष्टव्यानि यावद्गुणितकांशस्य सर्वोत्कृष्टं प्रदेशसत्कर्मस्थानं, इदमेक स्पर्धकम् । एवमेव द्वयोः स्थित्योः शेषीभूतयोद्वितीयं कर्मप्रकृतिः स्पर्धकं, तिसृषु स्थितिषु तृतीयम् । एवं निरन्तरं तावद्वाच्यं यावदयोगिप्रथमसमयः। तथा सयोगिकेवलिचरमसमये चरमस्थितिघातस्य |
यश्वरमः प्रक्षेपस्तत आरभ्य पश्चानुपूर्ध्या खखसर्वोत्कृष्टप्रदेशसत्कर्मस्थानान्तमपि सकलस्वस्वस्थितिगतमेकैकं स्पर्धकं द्रष्टव्यम् । ततोऽ-12 प्रदेशसत्क ॥८३॥ | योगिकेवलिगुणस्थाने यावन्तः समयास्तावन्ति स्पर्धकान्येकेनाधिकान्युदयवतीनां प्रत्येकं भवन्ति, शेषाणां त्वनुदयवतीनां व्यशीति
मस्थान
प्ररूपणा संख्यानां तावन्ति स्पर्धकान्येकेनोनानि भवन्ति, यतस्तासामयोगिकेवलिचरमसमये उदयवतीषु स्तिबुकसंक्रमेण संक्रम्यमाणानां चरमसमयगतं स्पर्धकं न प्राप्यत इति तेन हीनानि तासां स्पर्धकानि भवन्ति । यद्यपीह मनुष्यगत्यादीनामुद्वलनप्रकृतिषु मध्ये प्रागेव स्पर्ध
कप्ररूपणा कृता तथापीहापि तासां स्पर्धकानि प्राप्यन्त इति भूय उपादानम् ।।४९॥ 11 संभवतो ठाणाई कम्मपएसेहि होति नेयाइं । करणेसु य उदयम्मि य अणुमाणणेवमेएणं ॥५०॥
(चू०)-'संभवतो'त्ति-जत्थ जहा घडति जुज्जति 'हाणाति'त्ति-पदेससंतठ्ठाणाई कम्मपदे सेहिं होंति 'णेयातिणेयवाई करणेसु य उदयंमिय'त्ति-बंधणसंकमणउदीरणाउवसामणनिहत्तिणिकायणाकरणेसु य उदयंमि य 'अशुमाणेणेव मेएणं'ति-एएण संतकम्मभणियाण विहिणा पदेससंतवाणाणि एवं चेव णेयव्वाति ति संबज्झति । बंधणकरणे जहन्नगं जोगट्ठाणमादि काऊणं जाव उक्कोसगं जोगहाणं ति एत्तिया पदेसबंधहाणविकप्पा, संकमणे
॥८३॥ वि जहन्नपदेससंकमणं जाव आतिं काउणं उक्कोसगं पदेससंकमट्ठाणं ति, उदीरणा उवसामणा एवं चेव, निहKात्तीणिकायणाउदयहाणेसु वि एमेव ॥५०॥
For Private and Personal Use Only
Page #167
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ACTRONGEOGaDre
(मलय०)-तथा चाह-संभवतो'त्ति । 'संभवत:'-संभवमाश्रित्य स्थानानि प्रदेशसत्कर्मस्थानानि । 'करणेषु'-बन्धनादिषु उदये च। 'कर्मप्रदेशेभ्यः'-कर्मप्रदेशानधिकृत्य 'ज्ञेयानि'-ज्ञातव्यानि । कथमित्याह-एवमुपदर्शितेन, एतेन प्रागुक्तेन अनुमानेन-प्रकारेण ज्ञातव्यानि । तथाहि-बन्धनकरणे जघन्यं योगस्थानमादिं कृत्वा यावदुत्कृष्टयोगस्थानमेतावन्ति प्रदेशसत्कर्मस्थानानि बन्धमाश्रित्य | प्राप्यन्ते, तावन्ति चैकं स्पर्धकम् । एवं संक्रमणादिष्वपि प्रत्येकं यथायोगं भावनीयम् ॥५०॥ | (७०)-बन्धनादिकरणेष्वपि यथायोगमित्थंभूतस्पर्धकातिदेशमाह-एवमुपदर्शितेन, एतेन बुद्धिसमीपतरवर्तिनाऽनुमानेन प्रकारेण | संभवतः-संभवमाश्रित्य स्थानानि प्रदेशसत्कर्मस्थानानि करणेषु बन्धनादिषूदये च कर्मप्रदेशेभ्यः कर्मप्रदेशानधिकृत्य ज्ञेयानि-ज्ञातव्यानि । तथाहि-बन्धनकरणे जघन्ययोगस्थानादारभ्य यावदुत्कृष्टं योगस्थानं तावन्ति प्रदेशसत्कर्मस्थानानि बन्धमाश्रित्य प्राप्यन्ते, तावन्ति चैक स्पर्धक, एवं संक्रमादिष्वपि प्रत्येकं यथायोगं भावनीयम् ॥५०॥ ___ करणोदयसंताणं पगइठाणेसु सेसगतिगे य । भूयकारप्पयरो अवठिओ तह अवत्तव्यो ॥५१॥ __ (चू०)—'करणोदयसंताणं पगतिट्ठाणेसु'त्ति-अट्ट करणाणं उदयसंताणगपगतिट्ठाणेसु 'सेसतिविहे यत्ति| तेसिं चेव हितिअणुभागपदेसट्ठाणेसु य 'भूओगारप्पतरो अवहितो तह अवत्तव्वोत्ति ॥५१॥
(मलय०)-'करणोदयसंताणं'ति-अष्टानां करणानां उदयसत्तयोश्च प्रकृतिस्थानेषु 'सेसगतिगे यत्ति-शेषके च त्रिके स्थित्यनुभा| गप्रदेशरूपे प्रत्येकं चत्वारो विकल्पा ज्ञातव्याः, तद्यथा-भूयस्कारः, अल्पतरः, अवस्थितः, अवक्तव्यश्च ॥५१॥
(उ०)-अष्टानां करणानामुदयसत्तयोश्च प्रकृतिस्थानेषु शेषके च त्रिके स्थित्यनुभाग प्रदेशरूपे प्रत्येकं चत्वारो भेदा ज्ञातव्याः,
DISORDENGE
For Private and Personal Use Only
Page #168
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः
॥ ८४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तथाहि भूयस्कारोऽल्पतरोऽवस्थितोऽवक्तव्यश्च ॥ ५१ ॥
एएसिं चउन्हं लक्खणं भण्णइ
एगादहिगे पढमो एगाईऊणगम्मि बिइओ डे । तत्तियमेत्तो तइओ पढमे समये अव्व ॥ ५२ ॥ (चू० ) - 'एगादहिगे पढमो'त्ति- एगेण बिहि तिहि वा एवमादीहिं अहिंगं द्वाणं संकमंतस्स पढमं ति भूतोक्कारो बुच्चति । 'एगादीऊणगम्मि बिइयो' त्ति-एगादीहिं ऊणगं द्वाणं संकमंतस्स 'विइओ'त्ति - अप्पतरो वुञ्चति । 'तत्तिय मेत्ते' - वट्टमाणस्स 'तइओ' त्ति-अवट्ठितो वुञ्चति । 'पढमे समए अवन्त्तव्वोत्ति-तं तं भावं परिवजमाणस्स अभावाते अवत्तत्र्वगं वुच्चति ॥ ५२ ॥
For Private and Personal Use Only
(मलय ० ) - एतेषां चतुर्णां लक्षणमिदम्- 'एगादहिगे' त्ति । इह बन्धमाश्रित्य भावना क्रियते । बन्धो द्विधा - मूलप्रकृतीनामुत्तरप्रकृतीनां च । तत्र मूलप्रकृतीनां बन्धः कदाचित् अष्टानां, कदाचित् सप्तानां कदाचिद् पण्णां, कदाचिदेकस्याः । तत्र यदा स्तोकाः प्रकृतीराबध्नन् परिणामविशेषतो भूयसीः प्रकृती बन्धाति, यदा सप्त बद्ध्वा अष्टौ बध्नाति यद्वा षट् एकां च बद्धा सप्त, तदा स बन्धो भूयस्कारः । तथा चाह - 'एगादहिगे पढमो, एकादिभिरेकद्विश्याभिः प्रकृतिभिरधिके बन्धे प्रथमः प्रकारो भवति, भूयस्कारो बन्धो भवतीत्यर्थः । । यदा तु प्रभूताः प्रकृतीबंधनन् परिणामविशेषतः स्तोका बद्धुमारभते, यथाऽष्टौ बद्धा सप्त बध्नाति सप्त वा बद्धा षट्, षड्वा बद्धा एकां तदानीं स बन्धोऽल्पतरः । तथा चाह- 'एगाईऊणगम्मि बिइओ उ', एकादिभिरेकद्वित्र्यादिभिः प्रकृतिभिरूने बन्धे द्वितीयः प्रकारः अल्पतर इत्यर्थः । तथा स एव भूयस्कारो वा द्वितीयादिषु समयेषु तावन्मात्रतया प्रवर्तमानोऽवस्थित इति व्यपदेशं लभते । तथा चाह 'तति
ि
Da
सत्ता
प्रदेश सत्क
र्मस्थान
प्ररूपणा
॥८४॥
Page #169
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
०चरमा स्थितिः (अत्र स्पधकं न भवति)
अयोगिन्यनुदयवतीनां प्रदेशसत्तास्पर्धकचित्रकम्
(उ०) शैलेशी अयोग्यवस्था, तस्यां सत्ता यासां प्रकृतीनां ताः शैलेशीसत्ताकाः, ताश्च द्विधा-उदयवत्योऽनुदय
वत्यश्च । तत्रोदयवत्यो मनुजअयोगिनः स्थितिः ००००००००००००००००
गतिमनुजायुःपञ्चन्द्रियजाति
त्रससुभगादेयपर्याप्तवादरयश:।
एवं रुपोनायोगिसमयप्रमाणानि १ स्पर्धकानि
कीर्तितीर्थकरोच्चैर्गोत्रान्यतरवे३यं स्प०
दनीयरूपा द्वादश, तासां तेना४थे स्प०
योगिकालेन तुल्यानि अयोगि५मं स्प०
समयसमसंख्यानीत्यर्थः, स्प६ ष्ठं स्प०
र्धकान्येकेनाधिकानि भवन्ति। ७ में स्प०
तथाहि-अयोगिकेवलिनश्वरमसमये क्षपितकाशमपेक्ष्य यत्सर्वजघन्यं प्रदेशसत्कर्मस्थानं तत्प्रथम, तत एकैकप्रदेशबद्धया नानाजीवापेक्षयाऽनन्तानि प्रदेशसत्कर्मस्था
Gra
For Private and Personal Use Only
Page #170
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मप्रकृतिः
॥८५॥
दयः
eaksCODDOGC
षट् प्रकृतीबंध्नतः षट् , ताश्च सूक्ष्मसम्परायस्य । सप्त बध्नतां सप्त, ताश्च मिश्रापूर्वकरणानिवृत्तिवादराणां सदा, शेषाणां चायुबन्धाभावे। अष्टौ बध्नतामष्टौ, ताश्च मिश्रवर्जितमिथ्यादृष्ट्याद्यप्रमत्तसंयतान्तानामायुर्वन्धकाले द्रष्टव्याः । अत्र त्रयो भूयस्काराः, तथाहि-उपशा
बंधस्थाने न्तमोहगुणस्थानके एका प्रकृति बद्धा ततः प्रतिपत्य सूक्ष्मसम्परायगुणस्थाने षद् प्रकृतीबंध्नतः प्रथमे समये भूयस्कारः, शेषकालं
भूयस्कारा त्ववस्थितः, एष प्रथमो भूयस्कारः। ततोऽपि प्रतिपततोऽनिवृत्तिबादरसम्पराये सप्त बध्नतः प्रथमसमये द्वितीयो भूयस्कारः, शेषकालं स्ववस्थितः । सप्त बद्धाऽष्टौ प्रमत्तादिगुणस्थानेषु बध्नतः प्रथमसमये तृतीयो भूयस्कारः, शेषकालं त्ववस्थितः । तथा त्रयोऽल्पतराः, ते
चैवम्-अष्ट बद्धा सप्त बध्नतः प्रथमे समयेऽल्पतरः, शेषकालं त्ववस्थितः, इत्येष प्रथमोऽल्पतरः । यदा तु सप्त बद्धा सूक्ष्मसम्पराय| गतः षट् वध्नाति तदा प्रथमसमये द्वितीयोऽल्पतरः, शेषकालं त्ववस्थितः । षद् बद्धोपशान्तमोहे क्षीणमोहे वैकां बध्नतः प्रथमसमये | | तृतीयोऽल्पतरः, शेषकालं त्ववस्थितः । तदेवं मूलप्रकृतिबन्धस्थानेषु त्रयो भूयस्कारास्त्रयोऽल्पतराश्चत्वारश्चावस्थिता बन्धाश्चतुर्वपि स्थानेष्ववस्थितस्य प्राप्यमाणत्वादिति सिद्धम् । अवक्तव्यबन्धस्तु मूलप्रकृतीनां न संभवति, सर्वमूलप्रकृत्यबन्धकस्यायोगिकेवलिनो भूयोऽपि बन्धकत्वाभावात् ।
उदयस्थानानि मूलप्रकृतीनां त्रीणि-अष्टौ सप्त चतस्रश्चेति । तत्राष्टानामुदयः सूक्ष्मसम्परायं यावत् , मोहोदयं विना सप्तानामुपशान्ते क्षीणमोहे वा, चतसृणां घातिवर्जानां केवलिनः, अक एवं भूयस्कारः। उपशान्तमोहे सप्तवेदको भूत्वा ततः प्रतिपाते भूयो| ऽप्यष्टौ वेदयत इति । चतुर्वेदकस्तु भूत्वा सप्ताष्टौ वा न वेदयते, चतुर्वेदकत्वस्य सयोग्यवस्थायां भावात् , ततश्च प्रतिपाताभावात्, तत ||
॥८५॥ एक एवात्र भूयस्कारो, द्वावल्पतरौ, योऽवस्थिताः, अवक्तव्यस्तु नास्ति, सर्वकर्मावेदकस्य सिद्धस्य भूयोऽपि कर्मवेदकत्वासंभवात् ।
HORITERACC00
For Private and Personal Use Only
Page #171
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CREENDSOM
उदीरणास्थानानि मूलप्रकृतीनां पञ्च । तथाहि-अष्टौ, सप्त, षट्, पञ्च द्वे चेति । अत्र त्रयो भूयस्काराः, तथाहि-उपशान्तमोहः पञ्चक| मोंदीरको भूत्वा प्रतिपतन सूक्ष्मसम्पराये समागतः षण्णामुदीरको भवति, ततोऽपि प्रतिपतन् प्रमत्तसंयतगुणस्थानादावागत आयुष्यावलिकाशेषे च सप्तानां, तत ऊर्ध्व परभवेऽष्टानां, द्विकोदीरकास्तु क्षीणमोहः सयोगिकेवली च, न चानयोरेकतरोऽपि प्रतिपततीत्येतदपे-10 क्षया भूयस्कारो न लभ्यते इति त्रय एव भूयस्काराः, चत्वारोऽल्पतराः, पञ्चावस्थिताः, अवक्तव्यस्त्वत्रापि नास्ति, सर्वमूलपकृत्यनु| दीरकस्यायोगिकेवलीनो भूयोऽप्युदीरकत्वाभावात् ।। ____ सत्तास्थानानि मूलप्रकृतीनां त्रीणि-अष्टौ सप्त चतस्रश्चेति । अत्रकोऽपि भूयस्कारो न संभवति, सप्तादिसत्ताकस्य क्षीगमोहादेः प्रतिपाताभावेनाष्टादिसत्ताकत्वासंभवात् , द्वावल्पतरौ, त्रयोऽवस्थिताः, अवक्तव्यस्त्वत्रापि नास्ति, क्षीणशेषकर्मणो भूयः कर्मसत्ताया | असंभवात् । ___ तदेवमुक्ता मूलप्रकृतीनां बन्धोदयोदीरणासत्तास्थानेषु भूयस्कारादयः, सम्प्रत्युत्तरप्रकृतीनां तेषु तेऽभिधातव्याः
तत्र दर्शनावरणीयस्य त्रीणि बन्धस्थानानि-नव षट् चतस्रश्चेति । तत्र सर्वप्रकृतिसमुदायो नत्र, तद्वन्धश्चाद्यगुणस्थानद्वयं यावत्, | 24 ततः परं स्त्यानदित्रिकबन्धव्यवच्छेदे सम्यमिथ्यादृष्टयादिषु षद्विधं बध्नतः प्रथमसमये प्रथमोऽल्पतरबन्धः । एतत् पविध बन्धस्थानमपूर्वकरणप्रथमसप्तभागं यावत् , ततः परं निद्राप्रचलाबन्धव्यवच्छेदे चतुर्विधं बध्नत आद्यसमये द्वितीयोऽल्पतरबन्धः ।। एतच्चतुर्विधं बन्धस्थानं सूक्ष्मसम्परायं यावत् , ततः कस्यचित् प्रतिपत्य षड्विधं बध्नतः प्रथमसमये प्रथमो भूयस्कारबन्धः। ततोऽपि | घा प्रतिपत्य नवविधं बध्नत आद्यसमये द्वितीयो भूयस्कारबन्धः । अत्र नाविधादिषु त्रिधपि द्वितीयादिसमयेषु तदेव बध्नतस्त्रयोऽवस्थि- |
For Private and Personal Use Only
Page #172
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मप्रकृतिः ॥८६॥
SODE
GKOODNDRORE
तबन्धाः । यदा तूपशान्तमोहावस्थायां दर्शनावरणप्रकृतीनां सर्वथाऽबन्धको भूत्वा पुनरद्धाक्षयेण प्रतिपत्य चतुर्विधं बध्नाति तदाऽऽद्यसमये प्रथमोऽवक्तव्यवन्धः, भूयस्कारादिलक्षणैर्वक्तुमशक्यत्वात् , द्वितीयादिसमयेषु त्ववस्थितः । यदा तूपशान्तमोहावस्थात एवायु:- बंधस्थानेषु क्षयेणानुत्तरसुरेषूपपद्यते तदा तत्राद्यसमय एव षड्विधं बध्नतो द्वितीयोऽवक्तव्यः, द्वितीयादिसमयेषु त्ववस्थितः। तदेवमत्र द्वौ भूय
भूयस्कारास्कारौ, द्वावल्पतरौ बन्धौ, अवस्थितास्तु गणनया षट् भवतोऽपि बन्धस्थानानि त्रीण्येवेति तद्भेदात्रय एव, अवक्तव्यौ तु बन्धौ ।
दयः द्वाविति स्थितम् ।
मोहनीयस्य दश बन्धस्थानानि-द्वाविंशतिरेकविंशतिः सप्तदश त्रयोदश नव पञ्च चतस्रः तिस्रो द्वे एका च । तत्र द्वाविंशतिकं बन्धस्थानं मिथ्यादृष्टी, एकविंशतिक सासादने, सप्तदशकं मिश्रऽविरतसम्यग्दृष्टौ (च), त्रयोदशकं देशविरते, नवकं प्रमत्ताप्रमत्तयोरपूर्वकरणे च, पश्चादीन्येकपर्यन्तानि अनिवृत्तिवादरे प्रथमादिषु पश्चान्तेषु भागेषु । अत्र भूयस्कारा नव, ते चोपशमश्रेणितः प्रतिपाते | संज्वलनलोभरूपैकप्रकृतिबन्धादारभ्य क्रमेण वेदितव्याः। अल्पतरबन्धास्त्वष्टौ, यतो द्वाविंशतिबन्धादेकविंशतिबन्धे, एकविंशतिबन्धाद्वा सप्तदशबन्धे गमनं न संभवति, द्वाविंशतिबन्धकस्य मिथ्यादृष्टेरेकविंशतिबन्धकसासादनभावस्यानन्तर्येणाप्राप्तः, एकविंशतिबन्धकस्य च सासादनस्य नियमतो मिथ्यात्व एव गमनात् सप्तदशबन्धकमिश्राविरतसम्यग्दृष्टिभावालाभाद् । अवस्थितबन्धा दश "अवस्थितबन्धः सर्वत्रापि बन्धस्थानसम” इतिवचनात् । एकसप्तदशप्रकृत्यात्मको द्वाववक्तव्यबन्धौ । तौ चोपशान्तमोहगुणस्थानादद्धाक्षयेण | भवक्षयेण च प्रतिपाते भावनीयो ।
॥८६॥ नाम्नो बन्धस्थानान्यष्टौ । तथाहि-त्रयोविंशतिः पञ्चविंशतिः षड्विंशतिरष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशदेका च । एतानि च नाना
For Private and Personal Use Only
Page #173
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Une
दर
| मेतो तईओ', तावन्मात्रस्तृतीयोऽवस्थित इत्यर्थः। एते त्रयोऽपि प्रकारा मूलप्रकृतीनां संभवन्ति । चतुर्थो न संभवति । न हि मूलप्रकृतीनां सर्वासां बन्धव्यवच्छेदे सति भूयोऽपि बन्धः संभवति येन चतुर्थो बन्धः स्यात् । तत उत्तरप्रकृतीरधिकृत्य स वेदितव्यः । यथा मोहनीयस्य तद्गतसर्वोत्तरप्रकृतिबन्धव्यवच्छेदे सति उपशान्तमोहगुणस्थानकात् प्रतिपाते भूयोऽपि बन्धारम्भमथमसमये, स हि तदानीं न भूयस्कारो वक्तुं शक्यते, नाप्यल्पतरः, नाप्यवस्थितः, तल्लक्षणायोगात्, ततोऽसाववक्तव्य इत्युच्यते, भूयस्कारादिनाना व क्तुमशक्यत्वात् । एवमुत्तरप्रकृतीरधिकृत्य ज्ञानावरणीयादीनां वेदनीयवर्जानामवक्तव्यो भावनीयः। वेदनीयस्य त्ववक्तव्यो न संभवति, तस्य हि सर्वथा बन्धव्यवच्छेदः सयोगिकेवलिचरमसमये, न च ततः प्रतिपातो येन भूयो बन्धः प्रवर्तमानः प्रथमसमयेऽवक्तव्यः स्यात् । तदेवं मूलप्रकृतीरधिकृत्यावक्तव्यवर्जाः शेषास्त्रयः प्रकाराः, उत्तरप्रकृतीस्त्वधिकृत्य चत्वारोऽपि प्रकाराः संभवन्ति । यथा च वन्धे | चत्वारोऽपि प्रकारा भाविता एवं संक्रमे उद्वर्तनायामपवर्तनायामुदीरणायामुपशमनायामुदये सत्तायां च प्रकृतिस्थानेषु स्थित्यनुभाग-| | प्रदेशस्थानेषु च यथायोग स्वयमेव भावनीयाः ॥५२॥ ___ (उ०)–एतेषां चतुर्णा लक्षणमाह-स्तोकप्रकृत्यादिबन्धाद्यनन्तरमेकाद्यधिकप्रकृत्यादिबन्धादिसम्भवे प्रथमो नाम भूयस्कारः । प्रभू. तप्रकृत्यादिबन्धाद्यनन्तरमेकाबूनबन्धादिसंभवे द्वितीय इत्यल्पतरः । यावन्मात्रः प्रथमे समये बन्धादिस्तावन्मात्र एव द्वितीयादिसमये प्रवर्त्तमानस्तृतीयो भेदोऽवस्थितः । यदा तु सर्वथैवाबन्धकादिर्भूत्वा भूयोऽपि बन्धादिकमारभते तदा स बन्धादेश्चतुर्थो भेदोऽवक्तव्य नामा, भूयस्कारादिशब्देन वक्तुमशक्यत्वात् । इह प्रकृतिबन्धोदयोदीरणासत्ताश्रितं भूयस्कारादिस्वरूपं पञ्चसंग्रहानुसारेण भाव्यते
तत्र मूलप्रकृतीनां चत्वारि बन्धस्थानानि एक षट् सप्ताष्टौ च । तत्रैकां प्रकृतिं सातवेदनीयलक्षणां बध्नत एका, सा चोपशान्तमोहादेः। ५
For Private and Personal Use Only
Page #174
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मप्रकृतिः
॥८॥
नेषु भूय
/20
याणा चान्यतरैकप्रकृतर कोऽस्ति । तत्र ज्ञानावर गोत्रस्य तूप
| त्रिंशतं बध्नतो द्वितीयोऽवक्तव्यबन्धः, यदि चानुपात्ततीर्थकरनामा भवति तदा तस्य तीर्थकरनामरहितां तत्रैव मनुष्यगतिप्रायोग्यामे- OLI कोनत्रिंशतं बध्नतः प्रथमसमये तृतीयोऽवक्तव्यबन्धः।
बंधस्थाशेषेषु ज्ञानावरणवेदनीयायुगोत्रान्तरायलक्षणेषु पञ्चसु कर्मसु बन्धस्थानमेकैकमेव भवति, ज्ञानावरणान्तराययोः प्रकृतिपञ्चकस्य |
स्कारादयः | समुदितस्यैव, वेदनीयायुगोत्राणां चान्यतरैकप्रकृतेरेव बन्धात् । अवस्थितबन्धश्चैतेषां प्रभूतकालमवस्थितत्वेन बध्यमानत्वादेकैकोऽ. | स्त्येव । अबक्तव्यबन्धोऽपि वेदनीयवर्जानां चतुर्णामेकैकोऽस्ति । तत्र ज्ञानावरणस्यान्तरायस्य चोपशान्तमोहगुणस्थानादद्धाक्षयेण भवक्ष| येण वा प्रतिपाते' पञ्चपञ्चप्रकृत्यात्मकः प्रथमसमये एकैकोऽवक्तव्यो बन्धः । गोत्रस्य तूपशान्तमोहगुणस्थानादेव द्विधाऽपि प्रतिपतितस्योचर्गोत्रं बध्नतः प्रथमसमये उच्चैर्गोत्रप्रकृत्यात्मक एकोऽवक्तव्यबन्धः । आयुषो बन्धारम्भे तां तामायुःप्रकृति बध्नतः प्रथमसमये | तत्तदेकप्रकृत्यात्मक एकोऽवक्तव्यबन्धः । वेदनीयस्य त्ववक्तव्यबन्धः सर्वथाऽनुपपन्नः, अयोग्यवस्थायां तद्वन्धे व्यवच्छिन्ने भूयोऽपि बन्धासंभवात् । __ तदेवमुक्ताः प्रत्येकं ज्ञानावरणीयाद्युत्तरप्रकृतीनां बन्धस्थानेषु भूयस्कारादयः, सम्प्रति सामान्यतः सर्वोत्तरप्रकृतीनां बन्धस्थानेषु ते वक्तव्याः। तत्र सामान्यतः सर्वोत्तरप्रकृतीनां बन्धस्थानान्येकोनत्रिंशत् , तद्यथा-एका सप्तदश तत ऊर्ध्वमे कोत्तराणि स्थानानि द्वाविं.) शति यावत् ततः षड्विंशतिः ततस्बिपञ्चाशदादीनि द्विपष्टिवर्जान्येकोत्तरवृद्धानि स्थानानि चतुःसप्ततिं यावद्वाच्यानि, १-१७-१८-10 | १९-२०-२१-२२-२६-५३-५४-५५-५६-५७-५८-५९-६०-६१-६३-६४-६५-६६-६७-६८-६९-७०-७१-७२-12 ॥८७॥ ७३-७४ । अत्राष्टाविंशतिर्भूयस्काराः, तथाहि-एकप्रकृत्यात्मकं स्थानमुपशान्तमोहगुणस्थानादौ, तत उपशान्तमोहात् परिभ्रंशे सूक्ष्म
For Private and Personal Use Only
Page #175
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandie
SIGNEG
HOMGDINGSekck
सम्परायमागतस्य ज्ञानावरणपश्चकान्तरायपञ्चकदर्शनावरणचतुष्टययशःकीच्युच्चैगोत्ररूपाः पोडश प्रकृतीरधिका बध्नतः सप्तदशप्रकृत्या| त्मक एको भूयस्कारः । ततोऽनिवृत्तिबादरं प्रविशतःप्रथमतः संज्वलनलोभमेकमधिकं बध्नतोऽष्टादशप्रकृत्यात्मको द्वितीयोभूयस्कारः। ततो मायामपि बध्नत एकोनविंशतिप्रकृत्यात्मकस्तृतीयः । ततः संज्वलनमानबन्धे विंशतिप्रकृत्यात्मकस्तुरीयः । ततः संज्वलनक्रोधस्थापि बन्धे एकविंशतिप्रकृत्यात्मकः पञ्चमः । ततोऽप्यधोऽवतरतः पुरुषवेदमपि बनतो द्वाविंशतिप्रकृत्यात्मकः षष्ठः। ततोऽपूर्वकर गगुणस्थानकं प्रविशतो भयजुगुप्साहास्यरतिरूपप्रकृतिचतुष्टयमधिकं बध्नतः षड्विंशतिप्रकृत्यात्मकः सप्तमः। ततस्तस्मिन्नेवापूर्वकरगगुणस्थानके क्रमेणाधोऽवतरतो नाम्नोऽष्टाविंशतिं बध्नतो यश कीर्तिवर्जाः शेषाः सप्तविंशतिप्रकृतयोऽधिकाः प्राप्यन्त इति त्रिपश्चाशत्प्रकृत्यात्मकोऽष्टमो भूयस्कारः। तस्यैव तीर्थकरनामसहितां देवगतिप्रायोग्यामेकोनत्रिंशतं बध्नतश्चतुष्पश्चाशत्प्रकृत्यात्मको नवमः । आहारकद्विकसहितां त्रिंशतं बध्नतः पञ्चपश्चाशत्मकृत्यात्मको दशमः । आहारकद्विकतीर्थकरनामसहितामेकत्रिंशतं बध्नतः षट्पञ्चाशप्रकृत्यात्मको द्वादशः । एकत्रिंशता सह निद्राद्विकं बनतोऽष्टपश्चाशत्प्रकृत्यात्मकत्रयोदशः। ततोऽप्रमत्तगुणस्थाने समागतस्य तामेवाटपञ्चाशतं देवायुषा सह बध्नत एकोनषष्टिप्रकृत्यात्मकश्चतुर्दशः । ततो देशविरतगुणस्थानमागतस्य नाम्नोऽष्टाविंशतिबन्धकस्य प्रत्याख्यानावरणकषायचतुष्टयमधिकं बध्नतः षष्टिप्रकृत्यात्मकः पञ्चदशः। तस्यैव नाम्न एकोनत्रिंशतं बध्नत एकपष्टिप्रकृत्यात्मकः षोडशः। ततोऽविरतसम्यग्दृष्टिगुणस्थानमागतस्य नाम्नोऽष्टाविंशतिबन्धकस्यायुरबन्धेपत्याख्यानकषाय चतुष्टस्याधिकस्य बन्धे त्रिपाष्टेप्रकृत्यात्मकः सप्तदशः । इह प्रकारान्तरासंभवात् द्विषष्टिप्रकृत्यात्मकं बन्धस्थानं सर्वथा न संभवति, ततस्तदात्मको भूयस्कारो न लभ्यते ।। ततस्तस्यैवाविरतसम्यग्दृष्टेनाम्न एकोनत्रिंशतं बध्नतश्चतुःषष्टिप्रकृत्यात्मकोऽष्टादशो भूयस्कारः । तस्यैव मनुष्यगतिप्रायोग्यां त्रिंशतं
For Private and Personal Use Only
Page #176
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः በሪሪ
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बघ्नतः पञ्चषष्टिप्रकृत्यात्मक एकोनविंशतितमः । तस्यैवायुर्बन्धकस्य पट्पष्टिप्रकृत्यात्मको विंशतितमः । ततो मिथ्यात्वं गतस्य नाम्न त्रयोविंशतिं बध्नत आयुर्बन्धकस्य मिथ्यात्वानन्तानुबन्धिचतुष्टयस्त्यानद्धित्रिकाणि च बध्नतः सप्तषष्टिप्रकृत्यात्मक एकविंशतितमः । | तस्यैव पश्चविंशतिबन्धकस्यायुरबन्धेऽष्टषष्टिप्रकृत्यात्मको द्वाविंशतितमः । तस्यैव पञ्चविंशतिबन्धकस्यायुषो बन्धे एकोनसप्ततिप्रकृत्यात्मक स्त्रयोविंशतितमः । तस्यैव मिथ्यादृष्टेः षड्विंशतिबन्धकस्यायुषो बन्धे सप्ततिप्रकृत्यात्मकश्चतुर्विंशतितमः । तस्यैव नाम्नोऽष्टाविंश|तिबन्धकस्यायुरबन्धे एकसप्ततिप्रकृत्यात्मकः पञ्चविंशतितमः । तस्यैवायुर्बन्धकस्य द्वासप्ततिप्रकृत्यात्मकः पविंशतितमः । तस्यैव मिथ्यादृष्टेरे कोनत्रिंशतमायुश्च बध्नतस्त्रिसप्ततिप्रकृत्यात्मकः सप्तविंशतितमः, तस्यैव नाम्नस्त्रिंशतं बध्नत आयुर्बन्धकस्य चतुःसप्ततिप्रक्रत्यात्मकोऽष्टाविंशतितमः । इह केचिद्भूयस्कारा अन्यान्यावधिस्थानाद्भूयो भूयः संभवन्तोऽप्येकवारं गृहीतत्वान्न पृथग्गणनायामधिक्रियन्ते, ततोऽष्टाविंशतिरेव भूयस्काराः, एतदनुसारेणाल्पतरा अध्यष्टाविंशतिरेव भावनीयाः, अवस्थितबन्धास्तु स्थानसमा इत्येकोनत्रिंशत्, अवक्तव्यस्त्वत्रानुपपन्नः, सर्वोत्तरप्रकृत्य बन्धकीभूतस्य भूयो बन्धकत्वानुपपत्तेः ।
तदेवमुक्ताः प्रत्येकं ज्ञानावरणीयाद्युत्तरप्रकृतीनां सामान्यतः सर्वोत्तरप्रकृतीनां च बन्धस्थानेषु भूयस्कारादयः, अधोदयस्थानेषु वक्तव्याः । तत्र प्रथमतः प्रत्येकं ज्ञानावरणीयाद्युत्तरप्रकृतीनामुदयस्थानेषु भावनीयाः । ते चैवम्-ज्ञानावरणीयान्तराययोर्वेदनीयायुर्गोत्राणां चैकैकमुदयस्थानं पञ्चपञ्चप्रकृत्यात्मक मे कैकप्रकृत्यात्मकं च । दर्शनावरणीयस्य द्वे उदयस्थाने - चतस्रः पञ्च चेति । तत्र चक्षुरचक्षुरवधिकेवलदर्शनावरणरूपाश्चतस्रः, ता एव निद्रापञ्चकान्यतमसहिताः पञ्च, निद्रा हि परावर्त्तमानोदया इति द्वित्रादिका नोदयमायान्ति । अत्रैको भूयस्कारः, एक एव चाल्पतरः, द्वाववस्थितौ, अवक्तव्यस्तु नास्ति, क्षीणमोहे सर्वदर्शनावरणप्रकृत्युदयव्यवच्छेदे सति भूय
For Private and Personal Use Only
ब्लडaaka
उदयस्थानेषु भूय
स्कारादयः
॥८८॥
Page #177
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kenda
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
Kal
ADMEGCODSGESeksks
जीवानपेक्ष्य नानाप्रकाराणीति सप्ततिकार्थसङ्ग्रहाद्भावनीयानि । अत्र भूयस्काराः षट्-त्रयोविंशत्यादेः पश्चविंशत्यादिषु एकत्रिंशदन्तेषु गमनात्, एकत्रिंशद्वन्धादुत्तीर्यैकप्रकृतिबन्धस्य च क्रियमाणस्य गुरुत्वाभावादष्टान्तरेष्वपि षण्णामेव भूयस्काराणां संभवात् । अथ प्रतिपातकाले एकस्याः प्रकृतेर्बन्धमाधायकत्रिंशत्प्रकृतिबन्धमपि करोति । एकप्रकृत्यपेक्षया चैकत्रिंशत्प्रकृतिबन्धो भूयस्कार इति सप्त भूयस्काराः प्राप्नुवन्ति । युक्तं चैतत्, सप्तानां भूयस्काराणां शास्त्रान्तरेऽप्यभिधानात् । उक्तं च शतकचूk-"एकाओ वि एकतीसं जाइ त्ति भूओगारा सत्त"इति । तदयुक्तम्,एकत्रिंशद्वन्धरूपस्य भूयस्कारस्याष्टाविंशत्याद्यपेक्षया मागेव गृहीतत्वात् एकापेक्षया तस्य पृथग्भावा| योगात् । न यवधिभेदाद्भुयस्कारभेदो विवक्ष्यते, तथा सति भूयस्काराणामतिबाहुल्यप्रसक्तः। तथाहि-कदानिदष्टाविंशतेरेकत्रिंशद्वन्धं | गच्छति कदाचिदेकोनत्रिंशतः कदाचिदेकस्याः, तथा कदाचित्रयोविंशतेरप्यष्टाविंशतिबन्धं गच्छति कदाचित्पश्चविंशतेरित्यादि । तदेवं | सप्तातिरिक्ता बहवोऽपि भूयस्काराः प्राप्नुवन्ति, न चैतदिष्टं, ततो नावधिभेदाद्भूयस्कारभेद इति पडेव भूयस्कारभेदाः । शास्त्रान्तरे | सप्ताभिधानं बन्धादनुत्तीर्णावधिभेदो न भूयस्कारभेदप्रयोजकः, तदुत्तीर्णावधिभेदस्तु भूयस्कारभेदप्रयोजक इति प्रसङ्गाभिप्रायेण, तत्रापि परमार्थतः षडन्तर्भाव एवोन्नेय इति तत्वम् । अल्पतराः सप्त, तथाहि-देवत्वं प्राप्तस्यैकत्रिंशतस्त्रिंशति गमनं संभवति, तस्यैव देवभवाच्यवमानस्य त्रिंशत एकोनविंशति, तथा क्षपकश्रेण्यारोहे उपशमश्रेण्यारोहे वाऽष्टाविंशत्यादेरेकस्यां, नानाजीवानां यथायोगं त्रिंशदा-19 देखयोविंशत्यन्तेषु गमनं, ततः सप्ताल्पतराः । अवस्थिता अष्टैच, अवक्तव्यास्तु त्रयः, ते पुनरेवम्-उपशान्तमोहावस्थायां नामकर्मणः सर्वथाऽबन्धको भूत्वा इहैवोपशान्ताद्धाक्षयेण यदा पुनरप्येकविधं बध्नाति तदाद्यसमये प्रथमोऽवक्तव्यबन्धः, यदा चोपशान्तमोहाव| स्थायामेवायुःक्षयेणानुत्तरसुरेषु समुत्पद्यते उपात्ततीर्थकरनामा च तदा तस्य प्रथमसमय एव मनुष्यगतिप्रायोग्यां तीर्थकरनामसहितां
For Private and Personal Use Only
Page #178
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandi
www.kobatirth.org
LOD
॥८९॥
MURTISARG
कृतो मनुजगतिपश्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययशाकीय॑गुरुलघुतैजसकार्मणनिर्माणवर्णादिचतुष्टयस्थिरास्थिरशुभाशुभाद्यसंहननोपघातप्रत्येकौदारिकद्विकषडन्यतमसंस्थानपराघातोच्छ्रासान्यतरविहायोगतिसुस्वरदुःखरान्यतरलक्षणत्रिंशत्प्रकृत्युदयो भवति । एष एव उदयस्थातीर्थकृतस्तीर्थकरनामान्वित एकत्रिंशदुदयः । ततः समुद्घातं कुर्वतोऽतीर्थकृतो द्वितीयसमये औदारिकमिश्रकाययोगे वर्तमानस्य परा
नेषु भूय
स्कारादयः घातोच्छ्वासान्यतरविहायोगतिसुखरदुःस्वरान्यतरनिरोधे षड्विंशतिः १ । पराघातोच्छ्वासप्रशस्तविहायोगतिसुखरनिरोधे तीर्थकृतः | सप्तविंशतिः २। षड्विंशतिरेवातीर्थकरकेवलिनः समुद्घातं प्रविष्टस्य तृतीयसमये कार्मणकाययोगे वर्तमानस्योदितसंस्थानाधसंहननौ
दारिकद्विकोपघातप्रत्येकरूपप्रकृतिषट्कनिरोधे विंशतिः ३ । तस्मिन्नेव समये तीर्थकृत उक्तप्रकृतिषद्कनिरोधे एकविंशतिः ४ । अयो-12 | गित्वं प्रतिपद्यमानस्य तु तीर्थकृत एकत्रिंशतः खरनिरोधे त्रिंशद्भवति ५। ततोऽप्युच्छ्वासे निरुद्ध एकोनत्रिंशत्, अतीर्थकृतस्त्रिंशतः खर| निरोधे एकोनत्रिंशत् ६ । तत उच्छ्वासे निरुद्धेऽष्टाविंशतिः ७। ततोऽष्टाविंशतेरतीर्थकृत्केवलिनोऽयोगित्वप्रतिपत्तिप्रथमसमये पराघातोदितविहायोगतिप्रत्येकोपघातान्यतमसंस्थानाद्यसंहननौदारिकद्विकस्थिरास्थिरागुरुलघुशुभाशुभतैजसकार्मणवर्णादिचतुष्टयनिर्माणलक्षणविशतिप्रकृत्युदयव्यवच्छेदेऽष्टकोदयः ८। तीर्थकृत्केवलिन एकोनत्रिंशत उक्तविंशतिप्रकृत्युदयव्यवच्छेदे नवकोदयः। संसारिणां त्वेकत्रिंशदादेरुदयस्थानादेकविंशत्यन्तेषु कतिपयेष्वेवाल्पतरोदयस्थानेषु संक्रमणम् । तत इत्थं विचार्यमाणमल्पतरोदयस्थानमधिकं न प्राप्यत | इति नवैवाल्पतरोदयाः । अवस्थितोदयाः स्थानतुल्याः । अवक्तव्योदयस्त्वसंभवी, यतः सर्वनामोत्तरप्रकृत्युदयव्यवच्छेदोऽयोगिचरम- ा | समये, न च ततः पुनरुदय इति। . .
॥८९॥ तदेवमुक्ताः प्रत्येकं ज्ञानावरणीयाद्युत्तरप्रकृतीनामुदयस्थानेषु भूयस्कारादयः । सम्प्रति सामान्यतः सर्वोत्तरमकृतीनामुदयस्थानेषु वक्त
For Private and Personal Use Only
Page #179
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याः । तत्र सामान्यतः सर्वोत्तरप्रकृतीनामुदयस्थानानि षड्विंशतिः । तद्यथा - एकादश द्वादश त्रयोविंशतिश्चतुर्विंशतिः, तत एकोनत्रिंशदादीनि चतुस्त्रिंशदन्तानि ततश्चतुश्चत्वारिंशदादीनि एकोनषष्टयन्तानि, ११-१२-२३-२४२९-३०-३१-३२-३३-३४-४४-४५ | ४६-४७-४८-४९-५०-५१-५२-५३-५४-५५-५६-५७-५८-५९ । तत्र मनुष्यगतिमनुष्यायुःपञ्चेन्द्रियजातित्रसबादरपर्याप्त| सुभगादेययशः कीर्त्तयोऽन्यतरवेदनीयमुच्चैर्गोत्रं चेत्येकादशम कृत्युदयोऽतीर्थकृतोऽयोगित्वावस्थायाम् । एष एव तीर्थकरनामान्वितो द्वा दशोदयस्तीर्थकृतः । एतावेव द्वावुदयावगुरुलघुनिर्माणस्थिरास्थिरशुभाशुभतैजसकार्मणवर्णादिचतुष्टयरूपनामधुवोदयसहितौ समुद्घाते | कार्मणकाययोगे त्रयोविंशतिचतुर्विंशत्युदयौ भवतः । एतेषूदयस्थानेषु न भूयस्कारप्राप्तिः, अयोगिनः सयोगित्वस्य अतीर्थकृतच तीर्थकरत्वस्याप्राप्तेः । तावेव त्रयोविंशतिचतुर्विंशत्युदयौ प्रत्येकोपघातौदारिकद्विकान्यतमैक संभविसंस्थानाद्य संहननसमेतौ यथासङ्खयमेकोनत्रिंशत्रिंशदुदयौ भवतः । तथा स्वभावस्थयोस्तीर्थकरातीर्थकरयोर्यावेकत्रिंशत्रिंशदूपौ नाम्न उदयौ तावन्यतरवेदनीयमनुष्यायुरुच्चैर्गोत्रस| मेतौ चतुस्त्रिंशत्त्रयस्त्रिंशदुदयौ भवतः । तयोः खरनिरोधे क्रमेण त्रयस्त्रिंशद्वात्रिंशदुदयौ । तयोरप्युच्छ्वासनिरोधे द्वात्रिंशदेकत्रिंशदुदयौ । | एते दशोदयाः केवलिनाम् । एतेषु दशस्र्दयस्थानेषु पद्भ्यस्कारोदयाः । ते चातीर्थकरतीर्थकरावधिकृत्य क्रमेणकोनत्रिंशत्रिंशदादयो | द्रष्टव्याः, शेषास्तु न संभवन्ति । तत्र कारणमुक्तमेव । नवाल्पतरोदयाः, ते च चतुस्त्रिंशद्वर्जाः शेषाः सर्वेऽपि । चतुश्चत्वारिंशदुदयः क्षीणसतकस्याविरतसम्यग्दृष्टेरन्तरालगतौ वत्तमानस्य । तत्र ज्ञानावरणपञ्चकं दर्शनावरणचतुष्कमन्तरायपञ्चकमनन्तानुबन्धिवर्जास्त्रयोऽन्यतमे | क्रोधादयस्त्रयाणां वेदानामन्यतमो वेदः द्वयोर्युगलयोरन्यतरद्युगलमिति षद्मोहनीय प्रकृतयः सर्वसङ्ख्यया विंशतिर्घातिप्रकृतयः। तथा चत | सृष्वन्यतमा गतिरन्यतमानुपूर्वी पञ्चेन्द्रियजातिः त्रसबादरपर्याप्तापर्याप्तान्यतरसुभगादुर्भगैकतरादेयानादेयैकतरय शः कीर्त्त्य यशः कीत्यकत
For Private and Personal Use Only
Saks अय
Page #180
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः ॥९१॥
14652252 ac
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| न लभ्यते । अथ स्वभावस्थे तीर्थकरे संभाविनि चतुस्त्रिंशदुदये चतुश्चत्वारिंशदादीनामन्यतमस्मादुदयस्थानात्संक्रमे चतुस्त्रिंशदुदयोऽल्पतरो भवतीति चेन्न, गुणस्थानक्रमारोहं विना केवलित्वाप्राप्तेः क्रमानुसरणे च क्षीणमोहगुणस्थाने त्रयस्त्रिंशत्प्रकृत्यात्मकमेकमेवोदयस्थानं मनुजगतिपश्चेन्द्रियजातित्रस बादरपर्याप्तसुभगादेय यशः कीर्त्तितंज स कार्मण स्थिरास्थिरशुभाशुभवर्णादिचतुष्टयागुरुलघुनिर्माणौदारिकद्विकप्रत्येकोपघातान्यतरविहायोगतिपराघात सुख र दुःखरान्यतरोच्छ्वासान्यतमसंस्थानाद्यसंहननान्यतरवेदनीयमनुष्यायुरुच्चैर्गोत्रलक्षणं | प्राप्यते । ततः केवलज्ञानोत्पत्तौ तीर्थकरनामोदये चतुस्त्रिंशल्लक्षणमुदयस्थानं भूयस्कारतयैव प्राप्यते, नाल्पतरतयेति । यदपि चैकोनपष्टिरूपमुदयस्थानं तदपि ततोऽन्यस्य महत उदयस्थानस्याभावान्नाल्पतरत्वमास्कन्दतीति द्वयापगमाच्चतुर्विंशतिरेवाल्पतराः । तदेवमुक्ताः सामान्यतः सर्वोत्तरप्रकृतीनामुदयस्थानेषु भूयस्कारादयः । उदीरणाधिकारोऽपि प्राय उदयसम एव द्रष्टव्यः । नवरं नाम्नोऽष्टनवोदयस्थानयोरुदीरणाभावः सामान्यतः सर्वोत्तरप्रकृतिसमुदाये चाप्रमत्तादौ वेदनीयायुर्वजनमित्यादिरूपो यो विशेषस्तमुदीरणा प्रस्थानतः सम्यक् परिभाव्य तद्गता भूयस्कारादयो निरूपणीयाः ।
I
सम्प्रति प्रत्येकं ज्ञानावरणीयाद्युत्तरप्रकृतीनां सामान्यतः सर्वोत्तरप्रकृतीनां च सत्तास्थानेषु भूयस्कारादयो वाच्याः । तत्र प्रत्येकं ज्ञानावरणीयाद्यत्तरप्रकृतीनां ते भाव्यन्ते - ज्ञानावरणीयस्यान्तरायस्य च प्रत्येकं पञ्चपञ्चप्रकृत्यात्मकमेकं सत्तास्थानमवस्थितम् । अत्रान्यस्य महतोऽल्पस्य वा स्थानस्याभावाद्भूयस्काराल्पतरासंभवः, अवक्तव्योऽप्यत्र नास्ति, सकलैतदुत्तरप्रकृतिसत्ताव्यवच्छेदे भूयः सत्तासंभवात् । वेदनीयस्य द्वे सत्तास्थाने, तद्यथा द्वे एका च । तत्र द्वे अयोग्यवस्थाद्विचरमसमयं यावत्, एका चरमसमये । अत्र न भूयस्कारसत्कर्मता, एकम कृत्यात्मकसत्तास्थानाद्विप्रकृत्यात्मकसत्तास्थाने संक्रमाभावात् । एकमल्पतरं तचैकप्रकृत्यात्मकम् । एकं
For Private and Personal Use Only
Mara
सत्तास्था
नेषु भूय
स्कारादयः
॥९१॥
Page #181
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्विप्रकृत्यात्मकमवस्थितम्, एकमकृत्यात्मकस्य स्थानस्यैकसामयिकत्वेनावस्थितत्वाभावात् । गोत्रायुषोद्वे द्वे सत्तास्थाने, तद्यथा-द्वे एका च । तत्र गोत्रप्रकृत्योरन्यतरानपगमे द्वे । यदा तु तेजोवायुभवगतेनो चैगत्रमुद्वलितं भवति नीचेगोत्रं वाऽयोग्यवस्थाद्विचरमसमये क्षीणं तदैका | आयुषः परभवायुरबन्धं यावदेका, तद्बन्धे च द्वे सत्यौ । तत्र गोत्रस्यैकं द्विप्रकृत्यात्मकं भूयस्कारसत्कर्म, यदोद्वलितोचैर्गोत्रो नीचे गोत्र कसत्कर्मा सन् भूय उच्चैर्गोत्रं बध्नाति तदाऽवसेयं, एकमेकप्रकृत्यात्मकमल्पतरं तदपि चोचैर्गोत्रे उद्वलिते नीचैर्गोत्रे वा क्षीणे, द्वे अवस्थितसत्कर्मणी, द्वयोरपि चिरकालमवस्थानात्, नवरमेकप्रकृत्यात्मके सत्तास्थाने चिरमत्रस्थानमुद्वलितोच्चर्गोत्रस्य | नीचगत्ररूपे द्रष्टव्यं, नोच्चैर्गोत्ररूपे, तस्य द्वितीयसमय एव क्षयात् । आयुषोऽप्येकं द्विप्रकृत्यात्मकं भूयस्कारसत्कर्म, तच्च परभवायुर्बन्धे, एकमेकप्रकृत्यात्मकमल्पतरसत्कर्म, तच्चानुभूयमानभवायुषः सत्ताव्यवच्छेदे परभवायुष उदयसमये । द्वे अवस्थितसत्कर्मणी, द्वयोरपि सत्तास्थानयोश्चिरकालमवस्थानात् । यश्ववक्तव्यं तदुभयत्रापि नास्ति, उभयोरपि सर्वस्वस्वोत्तर प्रकृतिसत्ताव्यवच्छेदे भूयः सत्ताया अयोगात् ।
दर्शनावरणीयस्य श्रीणि सत्कर्मस्थानानि-नव षट् चतस्रश्चेति । तत्र क्षपकश्रेण्यामनिवृत्तिवादराद्धायाः संख्येयान् भागान् यावदुपशमश्रेण्यामुपशान्तमोहगुणस्थानं यावन्नव । क्षपक श्रेण्यामनिवृत्तिबादरसम्परायाद्वायाः संख्येयेभ्यो भागेभ्यः परतः क्षीणमोहगुणस्थानस्य द्विचरमसमयं यावत् पद्, चरमसमये चतस्रः । अत्र द्वे अल्पतरे - पट् चतस्रश्चेति । नत्रपडात्मके द्वे अवस्थित सत्कर्मणी, चतुष्प्रकृत्यात्मकस्य सत्तास्थानस्यैकसामयिकत्वेनावस्थितत्वासंभवात् । भूवस्कारमवक्तव्यं चात्र नास्ति, चतुरादिप्रकृतिसत्ताव्यवच्छेदे भूयः सतासंभवात् ।
For Private and Personal Use Only
डबल्य
Page #182
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatrth.org
13|१०७-१०८-१०९-११०-१११-११२-११३-११४-१२५-१२६-१२७-१२८-१२९-१३०-१३१-१३३-१३४-१३५कर्मप्रकृतिः
१३६-१३७-१३८-१३९-१४०-१४१-१४२-१४३-१४४-१४५-१४६ । तत्रातीर्थकरकेवलिनोऽयोग्यवस्थाचरमसमये एकादश ॥१३॥
| प्रकृत्यात्मकं सत्तास्थानम् , तस्मिन्नेव समये तीर्थकृतो द्वादशप्रकृत्यात्मकं, ताश्च द्वादश मनुष्यायुर्मनुष्यगतिपश्चेन्द्रियजातित्रसबादरपर्या
सुभगादेययश-कीर्तितीर्थकरनामान्यतरवेदनीयोचैर्गोत्रलक्षणाः । एता एव जिननामरहिता एकादश । सयोगिकेवल्यवस्थायामशीत्या | दीनि चत्वारि सत्तास्थानानि ८०-८१-८४-८५ । तत्राशीतिरियं-देवद्विकमौदारिकचतुष्टयं वैक्रियचतुष्टयं तैजसकार्मणशरीरे तैजस
कार्मणबन्धने तैजसकार्मणसङ्घाते संस्थानषट्कं संहननषट्कं वर्णादिविंशतिरगुरुलघुपराघातोपघातोच्छवासविहायोगतिद्विकानि स्थि| रास्थिरे शुभाशुभे सुस्वरदुःस्वरे दुर्भगमयशःकीतिरनादेयं निर्माण प्रत्येकमपर्याप्तं मनुष्यानुपूर्वी नीच्चैर्गोत्रमन्यतरवेदनीयमित्येकोनस|सतिरेकादश च प्रागुक्ता इति । सैवाशीतिर्जिननामसहितकाशीतिः। अशीतिरेवाहारकचतुष्टयान्विता चतुरशीतिः। सैव जिननामान्विता पञ्चाशीतिः । एतान्येवाशीत्यादीनि चत्वारि सत्तास्थानानि ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयान्तरायपश्चकसहितानि चतुर्नवत्यादीनि चत्वारि सचास्थानानि भवन्ति ९४-९५-९८-९९ । एतानि च क्षीणकषायचरमसमये नानाजीवानधिकृत्य प्राप्यन्ते । एतान्येव निद्राप्रचलासहितानि यथाक्रमं षण्णवत्यादीनि चत्वारि सत्तास्थानानि भवन्ति ९६-९७-१००-१०१। एतानि क्षीणकषायगुगस्थानके द्विचरमसमयं यावन्नानाजीवापेक्षया प्राप्यन्ते । एतेष्वेव संज्वलनलोभप्रक्षेपे सप्तनवत्यादीनि चत्वारि भवन्ति ९७-९८-१०१-१०२। | एतानि सूक्ष्मसम्पराये लभ्यन्ते । एतेष्वेव संज्वलनमायाप्रक्षेपेऽष्टनवत्यादीनि चत्वारि भवन्ति ९८-९९-१०२-१०३ । एतान्यनिवृत्तिबादरसम्परायगुणस्थानपर्यन्ते लभ्यन्ते । तस्मिन्नेव गुणस्थाने तेष्वेव चतुर्षु सत्तास्थानेषु संचलनमानप्रक्षेपे नवनवत्यादीनि चत्वारि ?
सत्तास्थानेषु भूयस्कारादयः
DOODode
१९३॥
For Private and Personal Use Only
Page #183
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Achana Shri Kailassagarsuri Gyanmandir
FROID
D
४ भवन्ति ९९-१००-१०३-१०४ । तस्मिन्नेव गुणस्थाने तेष्वेव चतुर्ष संज्वलनक्रोधप्रक्षेपे शतादीनि चत्वारि भवन्ति १००-१०१-1
१०४-१०५ । तस्मिन्नेव गुणस्थाने पुरुषवेदप्रक्षेपे एकोत्तरशतादीनि चत्वारि १०१-१०२-१०५-१०६ । ततस्तस्मिन्नेव गुणस्थाने हास्वादिषट्कप्रक्षेपे सप्तोत्तरशतादीनि चत्वारि १०७-१०८-१११-११२ । ततस्तस्मिन्नेव गुणस्थाने स्त्रीवेदप्रक्षेपेष्टोत्तरशतादीनि चत्वारि १०८-१०९-११२-११३ । ततस्तस्मिन्नेव गुणस्थाने नपुंसकवेदप्रक्षेपे नवोत्तरशतादीनि चत्वारि १०९-११०-११३-16 ११४। तस्मिन्नेव गुणस्थाने तेष्वेव चतुर्यु नामत्रयोदशकस्त्यानद्धित्रिकरूपप्रकृतिषोडशकप्रक्षेपे पञ्चविंशत्युत्तरशतादीनि चत्वारि 2 १२५-१२६-१२९-१३० । ततोऽपि तस्मिन्नेव गुणस्थाने मध्यमकषायाष्टकप्रक्षेपे त्रयस्त्रिंशन्छतादीनि चत्वारि १३३-१३४-१३७१३८ । तथा यानि क्षीणमोहसत्कानि षण्णवतिसप्तनवतिशतकोत्तरशतात्मकानि चत्वारि सत्तास्थानानि तेषु मोहनीयद्वाविंशतिस्त्यानद्धित्रिकनामत्रयोदशकप्रक्षेपादिमानि चत्वारि सत्तास्थानानि भवन्ति-चतुस्त्रिंशं शतं, पञ्चत्रिंशं शतं, अष्टत्रिंशं शतं, एकोनचत्वारिंशं ४ | शतं, १३४-१३५-१३८-१३९ चेति । तेष्वेव षण्णवत्यादिषु चतुर्यु मोहनीयत्रयोविंशतिनामत्रयोदशकस्त्यानद्धित्रिकप्रक्षेपे पञ्च | त्रिंशच्छतादीनि चत्वारि १३५-१३६-१३९-१४० । मोहनीयचतुर्विंशतिप्रक्षेपे चैतानि षट्त्रिंशच्छतादीनि चत्वारि सत्तास्थानानि
भवन्ति १३६-१३७-१४०-१४१ । मोहनीयषविंशतिप्रक्षेपे चाष्टत्रिंशच्छतादीनि चत्वारि १३८-१३९-१४२-१४३ । मोहनीय| सप्तविंशतिप्रक्षेपे चैतान्येकोनचत्वारिंशच्छतादीनि चत्वारि भवन्ति १३९-१४०-१४३-१४४ । मोहनीयाष्टाविंशतिप्रक्षेपाच्चैतानि |
चत्वारिंशच्छतादीनि चत्वारि भवन्ति १४०-१४१-१४४-१४५ । अमूनि च मोहनीयद्वाविंशत्यादिप्रकृतिप्रक्षेपभावीनि चतुर्विंशच्छतादीनि पञ्चचत्वारिंशच्छतपर्यन्तानि सत्तास्थानान्यविरतसम्यग्दृष्टयादीनामप्रमत्तान्तानाप्रवसेयानि । यच्चानन्तरं पञ्चचत्वारिंशच्छतल
News
For Private and Personal Use Only
Page #184
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६ क्षणं सत्तास्थानं तदेव परभवायुर्वन्धे षट्चत्वारिंशच्छतात्मकसत्तास्थानं (१४६) भवति । तथा यदा जन्तोस्तेजोवायुभवे वर्तमानस्य |3|| कर्मप्रकृतिः नाम्नोऽष्टसप्ततिरेकमेव च नीचैर्गोत्रलक्षणं गोत्र सत्तदा तस्य ज्ञानावरणपञ्चकदर्शनावरणनवकवेदनीयद्विकमोहनीयषड्विंशत्यन्तरायपश्च- सत्तास्था| कतिर्यगायुषां मीलनेन सप्तविंशं शतं (१२७) सत्तास्थानं भवति, तदेव पारभविकतिर्यगायुर्वन्धेऽष्टाविंशत्यधिकं शतं (१२८)। तथा |
नेषु भूय॥१४॥ वनस्पतिकायिकेषु यदा स्थितिक्षयाद्देवद्विकनरकद्विकवैक्रियचतुष्टयरूपास्वष्टासु प्रकृतिषु क्षीणासु नाम्नोऽशीतिप्रकृतयः सत्तायां लभ्यन्ते
स्कारादयः | तदा नाम्नोऽशीतिर्द्व वेदनीये द्वे गोत्रे अनुभूयमानं तिर्यगायुरावरणचतुर्दशकं मोहनीयषड्विंशतिरन्तरायपश्चकं चेति त्रिंशच्छतात्मक (१३०) सत्तास्थानं, तदेव परभवायुर्वन्धे एकत्रिंशच्छतात्मकं (१३१) सत्तास्थानम् । तदेवं परिभाव्यमानं द्वात्रिंशच्छतात्मकं सत्तास्थानं
न प्राप्यत इति तद्वर्जनं कृतम् । इह यद्यपि सप्तनवत्यादीनि तत्तत्प्रकृतिप्रक्षेपादन्यथाऽन्यथाऽनेकधा लभ्यन्ते तथापि संख्यया तुल्या. II नीति न पृथग्विवक्ष्यन्ते । ततोऽष्टचत्वारिंशदेव सत्तास्थानानि, नोनाधिकानि । अत्रावक्तव्यं सत्कर्म नास्ति, सर्वप्रकृतिसत्ताव्यवच्छेदे
भूयः सत्ताया अयोगात् । अवस्थितानि चतुश्चत्वारिंशत् , एकादशद्वादशचतुर्नवतिपश्चनवतिरूपाणां चतुर्णा सत्तास्थानानामेकसामयिकतयाऽवस्थितत्वायोगात् । सप्तचत्वारिंशदल्पतराणि । सप्तदश भूयस्कागणि, यतस्तानि सप्तविंशतिशतादारभ्य परत एव प्राप्यन्ते, नार्वाक्, परतोऽपि यत्रयस्त्रिंशच्छतात्मकं सत्तास्थानं तदपि भूयस्कारतया न लभ्यते, सप्तविंशतिशतादाक्तनानां सत्तास्थानानां परतोऽपि त्रय| ख्रिशच्छतात्मकस्य सत्तास्थानस्य क्षपकश्रेण्यामेव प्राप्तिसंभवात् । ततश्च प्रतिपाताभावेन तेषां भूयस्कारवायोगात् , ततः सप्तदशैव भूयस्काराणि । तदेवमुक्ताः उत्तरप्रकृतिमाश्रित्य बन्धादिषु भूयस्कारादयः । एवं बन्यादीनां स्थित्यादित्रये संक्रमादीनां चतुर्पु चाग १९४॥ मानुसारेण खयमेव भावना विधेया ॥५२॥
DODekorea
For Private and Personal Use Only
Page #185
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandit
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
कर्मप्रकृतिः
॥१५॥
. (चू०) 'बन्धोदीरणसंकमसंतुदयाण'ति-एएसि पंचण्हं पदाणं 'जहन्नगाईहिं'ति-जहन्नउक्कोसेणं 'संवेहो'त्ति|परोप्परमेलवणं 'पगतिहितिअणुभागपदेसतो णेओ'त्ति-एएहिं णेयव्वा ॥५४॥
बंधोदय
सत्ता __(मलय०)-'बंधोदीरण'त्ति-बन्धोदीरणासंक्रमसत्तोदयरूपाणां पञ्चानां पदार्थानां 'प्रकृतिस्थित्यनुभागप्रदेशतः' प्रकृतिस्थित्यनु
संवेधः | भागप्रदेशानधिकृत्य जघन्याजघन्योत्कृष्टानुत्कृष्टैः संवेधः-परस्परमेककालमागमाविरोधेन मीलनम् । यथा ज्ञानावरणीयस्य जघन्ये स्थितिबन्धे जघन्योऽनुभागबन्धः, जघन्यः प्रदेशयन्धः, अजघन्याः स्थित्युदीरणासंक्रमसत्तोदया इत्यादिरूपं, तत्पूर्वापरौ सुष्ठु परिभाव्य ज्ञातव्यम् ॥५४॥ ___ (उ०)-बन्धोदीरणासंक्रमसत्तोदयरूपाणां पञ्चानां पदार्थानां प्रकृतिस्थित्यनुभागप्रदेशतः प्रकृतिस्थित्यनुभागप्रदेशानधिकृत्य | | जघन्याजघन्योत्कृष्टानुत्कृष्टैः संवेधो-मिथः शास्त्राविरोधेनैककालं मीलनं, यथा ज्ञानावरणीयस्य जयन्ये स्थितिवन्धे जघन्योऽनुभाग- |बन्धी जघन्यः प्रदेशबन्धः अजघन्याः स्थित्युदीरणासंक्रमोदया इत्यादिरूपं, तत्पूर्वापरविचारं सुष्ठु परिभाव्य ज्ञातव्यम् ॥५४॥ . तदेवमुक्ता सत्ता । समाप्तः प्रकृतग्रन्थार्थः। अथ संवेधप्रसङ्गाद्वन्धोदयसत्तासंवेधप्रतिपादकसप्ततिकार्थो महोपयोगीत्यत्रैवायं दिमा-५ त्रेणोपदयते तत्र प्रथमतो । मूलप्रकृतिषु बन्धस्य बन्धेन संवेध उच्यते___ आयुषि बध्यमानेऽष्टापि कर्माणि नियमाध्यन्ते आप्रमत्तगुणस्थानं, शेषेषु गुणस्थानेषु सप्तबन्धेऽप्पायुषो न बन्ध इति । मोह-12 | नीये बध्यमाने सप्तानामष्टानां वा बन्धः । तद्वन्धो ह्यनिवृत्तिवादरान्तः । तत्र मिश्रापूर्वकरणानिवृत्तिवादरेषु सप्तानामेव, शेषेषु त्व-10॥१५॥ मत्तान्तेष्वायुबन्धाभावे सप्तानां तद्वन्धे त्वष्टानां बन्धः । वेदनीये वध्यमाने एकस्य षण्णां सप्तानामष्टानां वा बन्धः, तत्रोपशान्तमोहादौ
For Private and Personal Use Only
Page #186
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SODE
AGAGLIGENCE
वेदनीये बध्यमाने तदेवैकं बध्यते, सूक्ष्मसम्पराये मोहायुर्वर्जानि षट् , सप्ताष्टभावना प्राग्वत् । ज्ञानावरगदर्शनावरणनामगोत्रान्तरायेषु | बध्यमानेषु षट् सप्ताष्टौ च, तत्र षट् सूक्ष्मसम्पराये, सप्ताष्टभावना प्राग्वत् । तदेवं चिन्तितो बन्धस्य बन्धेन संवेदः । अयोदयस्योदय| सत्ताभ्यां सह चिन्त्यते___ मोहस्योदये नियमादष्टावप्युदये सत्तायां च लभ्यन्ते । तदुदयो हि सूक्ष्मसम्परायान्तः । सूक्ष्मसम्परायं यावच्च सर्वाण्यपि कर्माण्युदये सत्तायां च प्राप्यन्त इति । ज्ञानावरणदर्शनावरणान्तरायाणामुदये सति सप्ताष्टौ च सत्तायामुदये च लभ्यन्ते । तत्राष्टावुदये सूक्ष्मसम्परायं यावत् , सत्तायां तूपशान्तमोहेऽपि । सप्त तूदयमाश्रित्योपशान्तमोहे क्षीणमोहे वा सत्तामधिकृत्य तु क्षीणमोहे एव । वेदनीयायुर्नामगोत्राणामुदये सत्यष्टौ सप्त चत्वारि वा सन्त्युदयवन्ति च प्राप्यन्ते । तत्राष्टावुदयमधिकृत्य सूक्ष्मसम्पराय, सत्तामधिकृत्य तूपशान्तमोहं यावत् । सप्तोदयमधिकृत्योपशान्तमोहे क्षीणमोहे वा सत्तामधिकृत्य तु क्षीणमोह एव । चत्वारि त्रयोदशे चतुर्दशे वा गुणस्थाने तान्येव । तदेवमुक्त उदयस्योदयसत्ताभ्यां संवेधः । अथ सत्ताया उदयसत्ताभ्यां चिन्त्यते- .
तत्र मोहनीयस्य सत्तायामुदयोऽष्टानां सप्तानां वा । तत्राष्टानां सूक्ष्मसम्परायं यावत् , सप्तानां तूपशान्तमोहे, सत्ता पुनरष्टानामेव, | मोहनीयसत्तायाः शेषसर्वसत्तानान्तरीयकत्वात् । ज्ञानावरणदर्शनावरणान्तरायाणां सत्तायां सप्तानामष्टानां वोदयः । तत्राष्टानामुदयः सूक्ष्मसम्परायं यावत् , सप्तानामुपशान्तमोहे क्षीणमोहे वा । सत्ताऽप्यष्टानां सप्तानां वा, अष्टानामुपशान्तमोहं यावत् , सप्तानां क्षीणमोहे । वेदनीयायुर्नामगोत्राणां सत्तायां सप्तानामष्टानां चतुर्णा वा सत्तोदयौ । तत्र सप्तानामष्टानां वा सत्तोदयौ प्राग्वत् । चतुर्णा त्रयोदशे चतुर्दशे च गुणस्थाने । तदेवमुक्तः सत्ताया उदयसत्ताभ्यां संवेधः । अयोदयस्य बन्धेन सह संवेध उच्यते
For Private and Personal Use Only
Page #187
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
बंधोदय सत्ता संवेधः
मोहनीयस्योदये षट् सप्ताष्टौ वा बध्यन्ते । तत्राष्टावायुर्वन्धकाले, तदभावे तु सप्त, तानि चानिवृत्तिबादरं यावत् , षट् सूक्ष्मकर्मप्रकृतिः सम्पराये । मोहनीयवर्जानां शेषाणामुदये एक षट् सप्ताष्टौ च बध्यन्ते । तत्र षट्सप्ताष्टभावना प्राग्वत् । एकं ज्ञानावरणदर्शनावरणा॥१७॥
न्तरायाणामुदये उपशान्तमोहे क्षीणमोहे वा, वेदनीयायुर्नामगोत्राणामुदये सयोगिकेवलिन्यपि, तच्चैकं सातवेदनीयरूपं द्रष्टव्यम् । ॐ तदेवमुक्त उदयस्य बन्धेन सह संवेधः । अथ बन्धस्योदयेन सहोच्यते__षण्णां सप्तानामष्टानां वा बन्धे मोहस्योदयो भवति, अष्टसप्तषबन्धानां क्रमेणाप्रमत्तानिवृत्तिबादरसूक्ष्मसम्परायान्तत्वात् , मोहोदयस्य चावश्यं सूक्ष्मसम्परायान्तत्वात् । शेषाणां तूदयोऽष्टानां सप्तानां षण्णामेकस्य च बन्धे भवति । तथाहि-ज्ञानावरणदर्शनावरणान्तराया. णामुदयः क्षीणमोहं यावत् , वेदनीयायुर्नामगोत्राणामयोगिकेवलिनं यावत् एकस्य बन्ध उपशान्तमोहादौ । ततः शेषाणामुदयः सप्तासृषडेकबन्धेऽपि भवति । तदेवमुक्तो बन्धस्योदयेन सह संवेधः । अथ सत्ताया बन्धेन सहोच्यते
एककस्याषि कर्मणः सत्तायामेकषट्सप्ताष्टभेदैश्चतुर्विधोऽपि बन्धः संभवति । मोहनीयस्य सत्ताया उपशान्तमोहं शेषघातिनां क्षीणमोहं अघातिनां चतुर्णामयोगिकेवलिनं यावत्माप्तेः, अष्टसप्तपडेकबन्धानां च यथासंक्रम, अप्रमत्तमनिवृत्तिबादरं सूक्ष्मसम्परायमुप. शान्तमोहादिकं च यावत्प्राप्तः । तदेवमुक्तः सत्ताया बन्धेन संवेधः । अथ बन्धस्य सत्तया सहोच्यते
____ अष्टबन्धे सप्तबन्धे षड्बन्धे च नियमादष्टानां सत्ता, एकस्य च बन्धेऽष्टानां सप्तानां चतुर्णा च क्रमेणोपशान्तमोहे क्षीणमोहे. III सयोगिकेवलिनि च । उक्तो बन्धस्य सत्तया संवेधः । सम्प्रत्युदयेन सहाभिधीयते
सप्तानामष्टानां षण्णां वा बन्धे नियमादष्टानामपि प्रकृतीनामुदयो भवति । सातवेदनीयस्यैवैकस्य बन्धे सप्तानां चतुणां वोदयः।
॥१७॥
For Private and Personal Use Only
Page #188
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्र सप्तानामुपशान्तमोहे क्षीणमोहे वा । चतुणां सयोगिकेवलिनि । तदेवमुक्तो मूलप्रकृतीरधिकृत्य बन्धोदयसचानां संवेधः । अथैतासामेव स्थानान्युच्यन्ते
स्थानं नाम द्वित्रादिप्रकृतिसमुदायः । तत्र वेदनीयायुर्गोत्राणां प्रत्येकं द्वे द्वे सत्तास्थाने-द्वे एका चेति । तत्र वेदनीयस्यायोगिकेवलिद्विचरमसमयं यावद्वे अपि सत्यौ, एकतरस्य व्यवच्छेदे चरमसमये एका । गोत्रस्योच्चर्गोत्रे उद्वलिते नीचंगोत्रे वाऽयोगिद्विचरमसमये क्षीणे एका सती, शेषकालं तु द्वे। बन्धे उदये च वेदनीयायुर्गोत्राणामेकमेवैकप्रकृतिरूपं स्थानम् । न ह्यमीषां विवादिप्रकतयो युगपद्धन्धमुदयं वा गच्छन्ति । तथा ज्ञानावरणान्तराययोः प्रत्येकं बन्धोदयसत्तास्वेकैकं पञ्चपञ्चप्रकृत्यात्मकं स्थानम् । ____ अथायुषो गुणस्थानेषु बन्धोदयसत्ताश्चिन्त्यन्ते-आद्यं गुणस्थानं यावन्नरकायुषो द्वितीय यावतिर्यगायुषश्चतुर्थ यावन्मनुष्यायुषः | सप्तमं यावद्देवायुषो बन्धः । तथा चतुर्थ याषनरकायुषो देवायुषश्चोदयः, पञ्चमं यावत्तिर्यगायुषश्चतुर्दशं यावन्मनुष्यायुषः । तथा सप्तमं | TI
यावन्नरकायुषः सत्ता, सप्तमं यावत्तिर्यगायुषोऽयोगिकेवलिनं यावन्मनुष्यायुषः, देवायुषस्तूपशान्तमोहगुणस्थानकं यावत् , यतो देवा| युषि बद्धेऽप्युपशमश्रेणिमारभते, सा चोपशान्तमोहगुणस्थानं यावद्भवति । सम्प्रत्यायुषो बन्धोदयसत्तासंवेध उच्यते-तत्र तिर्यश्चो)
मनुष्याश्च सर्वत्रोत्पद्यन्त इति तेषां चतुर्णामप्यायुषा बन्धसंभवः, देवा नारकाश्च तिर्यअनुष्यगत्योरेवोत्पद्यन्त इति तेषां द्वयोरेवायुषो. |बन्धः । ततस्तियङमनुष्यगत्योर्नव नव, देवनारकयोश्च पञ्च पञ्च भङ्गाः सम्भवन्तीति सर्वसंख्ययाऽष्टाविंशतिर्भङ्गाः । तथाहि-नैरयि| कस्य परभवायुर्बन्धकालात् पूर्व नारकायुष उदयो नारकायुषः सत्ता १, एष भङ्ग आयेषु चतुर्पु गुणस्थानेषु प्राप्यते, शेषगुणस्थानस्य | नरकेष्वसंभवात् । परभवायुर्वन्धकाले तिर्यगायुषो बन्धो नारकायुष उदयो नारकतिर्यगायुषी सती २, एष भङ्गो मिथ्यादृष्टेः सासादनस्य
HOR&SODE
For Private and Personal Use Only
Page #189
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बंधोदय
स त्ता
संवेधः
नवरं नारका
१, एष भङ्ग
उदयोनारका
वा । अथवा मनुष्यायुषो बन्धो नारकायुष उदयो मनुष्यनारकायुषी सती ३, एष भङ्गो मिथ्यादृष्टेः सासादनस्याविरतसम्यग्दृष्टेर्वा । कर्मप्रकृतिः | बन्धोपरमे नारकायुष उदयो नारकतिर्यगायुषी सती ४, एष भङ्ग आयेषु चतुर्वपि गुणस्थानेषु, तिर्यगायुबन्धानन्तरं कस्यचिन्नारकस्य || ॥९८॥
सम्यमिथ्यात्वे सम्यक्त्वे वा गमनसंभवात् । अथवा नारकायुष उदयो मनुष्यनारकायुषी सती ५, एषोऽपि भङ्ग आयेषु चतुर्वपि गुणस्थानेषु, मनुष्यायुर्वन्धानन्तरं मिश्रे सम्यक्त्वे च संक्रमसम्भवात् । एवं देवानामपि पञ्च भङ्गा भावनीयाः। नवरं नारकायुषः स्थाने देवायुरुच्चारणीयम् । तिरश्चां परभवायुर्वन्धकालात् पूर्व तिर्यगायुष उदय स्तिर्यगायुषः सत्ता १, एष भङ्ग आयेषु पञ्चसु गुणस्थानेषु, शेषगुणस्थानस्य तिर्यक्ष्वसम्भवात् । बन्धकाले नारकायुषो बन्धस्तिर्यगायुष उदयो नारकतिर्यगायुषी सती२, एष भङ्गो मिथ्यादृष्टेः, अन्यस्य नारकायुरबन्धकत्वात् । अथवा तिर्यगायुषो बन्धस्तिर्यगायुष उदयो द्वे तिर्यगायुषी सती ३, एष भङ्गो मिथ्यादृष्टेः सासाद
नस्य वा । यद्वा मनुष्यायुषो बन्धस्तिर्यगायुष उदयो मनुष्यतिर्यगायुषी सती ४, एषोऽपि भङ्गो मिथ्यादृष्टेः सासादनस्य वा, तिरश्चो15 ऽविरतसम्यग्दृष्टेर्देशविरतस्य वा देवायुष एव बन्धसम्भवात् । यद्वा देवायुषो बन्धस्तिर्यगायुष उदयो देवतिर्यगायुषी सती ५, एष
| भङ्गो मिश्रवजितेष्वाद्येषु पञ्चस्वपि गुणस्थानेषु, मिश्रस्यायुर्वन्यायोगात्तदर्जनम् । बन्धोपरमे तु तिर्यगायुष उदयो नरकतिर्यगायुषी | सती ६, एष भङ्ग आयेषु पञ्चसु गुणस्थानेषु, नरकायुबन्धानन्तरं मिश्रसम्यक्त्वादावपि गमनसंभवात् । अथवा तिर्यगायुष उदयो द्वे तिर्यगायुषी सती ७, अथवा तिर्यगायुष उदयो मनुष्यतिर्यगायुषी सती ८, अथवा तिर्यगायुष उदयो देवतिर्यगायुषी सती ९, एते त्रयोऽपि भङ्गा आधेषु पञ्चसु गुणस्थानेषु । तदेवं सर्वसंख्यया तिरश्चां नव भङ्गाः। मनुष्याणामप्येवं नवैव । तत्र मनुष्यायुष उदयो मनुष्यायुषः सत्तेत्येष भङ्गोऽयोगिकेवलिनं यावत् १ । परभवायुर्वन्धकाले नरकायुषो बन्धो मनुष्यायुष उदयो नारकमनुष्या
।
॥९८॥
For Private and Personal Use Only
Page #190
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Achana Shri Kailassagarsuri Gyanmandir
सत्तायां
:-७-६-५
झानावरणीयस्य
उदीरणायां शानावरणीयस्य । ८-७-६-१८-७ दर्शनावरणीयस्य वेदनीयस्य मोहनीयस्य
दर्शनावरणीयस्य
वेदनीयस्य मोहनीयस्य
आयुषः
आयुषः
८-७-४८-७-६-५-२८-७-४
CREESONSIOHD
REGISMDCCESSARDOI
नाम्नः
८-७-४८-७-६-५-२८-७-
नाम्नः
गोत्रस्य
गोत्रस्य
अन्तरायस्य
अंतरायस्य
For Private and Personal Use Only
Page #191
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मप्रकृतिः
म०
दर्शनावरणस्य संवेध भंगाः
॥९९॥
BREGOESHDOOGos
___ मनुष्येषु
१४ या० (आयुर्वधादर्वाग् )||
| युषी सती २, एष भङ्गो मिथ्यादृष्टेः, अन्यस्य नरकायुरबन्धक
त्वात् । तिर्यगायुषो बन्धो मनुष्यायुष उदयस्तियङ्मनुष्यायुषी १ मे (आयुर्वधकाले) सती ३, एष विकल्पो मिथ्यादृष्टेः सासादनस्य वा, मनुष्यायुषो १-२ ( , ) बन्धो मनुष्यायुष उदयो द्वे मनुष्यायुषी सती ४, एष भङ्गो
मिथ्यादृष्टेः सासादनस्य वा, देवायुषो बन्यो मनुष्यायुष उदयो
देवमनुष्यायुपी सती, एष भङ्गोऽप्रमत्तगुणस्थानं यावत् ५। ७ या० ( , )
बन्धोपरमे तु मनुष्यायुष उदयो नरकमनुष्यायुषी सती ६, ,, (बंधोपरमे) मनुष्यायुष उदयस्तियङ्मनुष्यायुषी सती ७, मनुष्यायुष उदयो
द्वे मनुष्यायुषी सती ८, एते त्रयोऽपि भङ्गा अप्रमत्तगुणस्थानं
यावत् , नरकतिर्यङ्मनुष्यायुर्वन्धानन्तरं कस्यचित्संयमप्रतिपम. म० , ,
तेरपि भावात् । मनुष्यायुप उदयो देवमनुष्यायुपी सती ९, एष ११ या० (,) भङ्ग उपशान्तमोहगुणस्थानं यावत् , देवायुषि बद्धेऽप्युपशम
श्रेण्यारोहसंभवात् । अथ दर्शनावरणस्य बन्धोदयसत्तास्थानान्युच्यन्ते-अस्य त्रीणि बन्धस्थानानि, नव षड् चतस्रश्चेति । तत्र सर्वप्रकृतिसमुदायो नव,
॥९॥
For Private and Personal Use Only
Page #192
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Su
&CKEDORADIO
तद्वन्धश्चाद्यगुणस्थानद्वयं यावत् । ता एव नव प्रकृतयः स्त्यानचित्रिकरहिताः षड् भवन्ति, उद्वन्धश्च मिश्रगुणस्थानादारभ्यापूर्वकरणगुण स्थानस्य प्रथमभागं यावत् । ता एव षद् प्रकृतयो निद्रामचलाहीनाश्चतस्रः, तद्वन्धश्चापूर्वकरणगुणस्थानप्रथमभागार्व सूक्ष्मसम्परायं यावत् । सत्तास्थानान्यपि दर्शनावरणस्य त्रीणि, नव षट् चतस्रश्चेति । तत्र क्षपकश्रेणिमधिकृत्यानिवृत्तिवादरसम्परायाद्यभागं यावन्नव सत्यः । तत उध्वं तु स्त्यानदि त्रिके क्षीणे षट् प्रकृतयः, ताश्च क्षीणमोहद्विचरमसमयं यावत्सत्यः। द्विचरमसमये निद्राप्रच लयोः सत्ताध्यवच्छेदे चतस्रः सत्यः, ताश्च क्षीणमोहचरमसमय एव क्षीयन्ते । उपशमश्रेण्यां तु नवापि प्रकृतय उपशान्तमोहगुणस्थानं | यावत्सत्यः । अत्र नवबन्धस्थाने कालमधिकृत्य भङ्गत्रयं, तथाहि-तदनाद्यनन्तमनादिसान्तं सादिसान्तं चेति । तत्रानाद्यनन्तमभव्यानां, तेषां कदापि नवविधधन्धव्यवच्छेदासंभवात् । अनादिसान्तं भव्यानां, तेषां कालान्तरे नवविधबन्धव्यवच्छेदसंभवात् । सादिसान्तं सम्यक्त्वात्पतितानां द्रष्टव्यं, तच जघन्येनान्तर्मुहूर्त कालं यावत् उत्कर्षतो देशोनार्धपुद्गलपरावत्तं यावत् । तथा पदप्रकृत्यात्मकस्य बन्ध-17 स्थानस्य निरन्तरं बध्यमानत्वेनावस्थानमुत्कर्षतो वे षषष्टी सागरोपमाणां, अन्तरा सम्यग्निथ्यात्वान्तरितस्य सम्यक्त्वस्यैतावन्तं कालं | यावदवस्थानसंभवात् , तत ऊर्य तु कश्चित् क्षपकश्रेणिं प्रतिपद्यते, कश्चित्तु मिथ्यात्वं, मिथ्यात्वप्रतिपत्तौ चावश्यं नैवविधो बन्ध इति, जघन्येन चान्तर्मुहूर्त्तम् । चतुर्विधवन्धस्थानं जघन्येनैकं समयं उत्कर्षतोऽन्तर्मुहर्त्तम् । तत्रोपशमश्रेण्यामपूर्वकरणद्वितीयभागे चतुर्विधवन्धमारभ्यानन्तरसमये कश्चित्कालं करोति, कालं च कृत्वा दिवं गतः सन्नविरतो भवति, अविरतत्वे च पविषबन्ध इति चतुर्विधबन्धस्थानस्यैकसामयिकी स्थितिरुत्कण त्वान्तौतिकी, अपूर्वकरणद्वितीयभागादारभ्य सूक्ष्मसम्परायान्तस्यापि कालस्यान्तर्मुहूर्तप्रमाणत्वात् । तथा नवप्रकृत्यात्मकं दर्शनावरणस्य सत्तास्थानं कालमधिकृत्य द्विधा-अनाद्यनन्तमनादिसान्तं च । अनायनन्तमभव्यानां, कंदा-10
k GESARICKGROR
For Private and Personal Use Only
Page #193
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
a Shri Kailassagarsuri Gyanmandir
कर्मप्रकृतिः
॥१०॥
भंगा:
| प्यव्यवच्छेदात ,अनादिसान्तं भव्यानां, कालान्तरे व्यवच्छेदात् । सादिसान्तं तु न भवति, नवात्मकसत्तास्थानव्यवच्छेदस्य क्षपकश्रेण्यां | भावात् , ततश्च प्रतिपाताभावात् । षट्प्रकृत्यात्मकं तु सत्तास्थानमजघन्योत्कृष्टमन्तर्मुहूर्त्तप्रमाणम् । चतुष्प्रकृत्यात्मकं त्वेकसामयिकम् । दर्शनावरणउदयस्थाने दर्शनावरणस्य द्वे, तद्यथा-चतस्रः पञ्च च । तत्र दर्शनावरणचतुष्कस्य केवलस्योदये चतुष्प्रकृत्यात्मकमुदयस्थानं, अन्यतमनिद्रोदयसाहित्ये च पञ्चप्रकृत्यात्मकं, एते द्वे अप्युदयस्थाने क्षीणमोहगुणस्थानं यावद्दष्टव्ये । अयं च चतसृणां पञ्चानां वा प्रक-10 तीनामुदय एकत्र युगपद्भावापेक्षया द्रष्टव्यः, सामान्यचिन्तायां तु प्रमत्तसंयतं यावत्रवानामप्युदयः, ततः परं स्त्यानिित्रकस्योदया | भावात् षण्णामुदयः। स च तावद्यावत्क्षीणमोहस्योपान्त्यसमयः। तत्र च निद्राप्रचलयोरपि व्यवच्छेदाचरमसमये चतसृणामुदयः। | अथ बन्धोदयसत्तास्थानानां परस्परं संवेध उच्यते-नवविधो बन्धश्चतुर्विध उदयो नवविधा सत्ता, एष भङ्गो निद्रोदयाभावे द्रष्टव्यः, निद्रोदये तु नवविधो बन्धः पञ्चविध उदयो नवविधा सत्ता, एतौ द्वावपि भङ्गो मिथ्यादृष्टिसासादनानां । तथा षविधो बन्धश्चतुर्विध | | उदयो नवविधा सत्ता, अथवा षड्विधो बन्धः पञ्चविध उदयो नवविधा सत्ता, एतौ द्वावपि मिश्रगुणस्थानादारभ्यापूर्वकरणगुणस्थानाद्यभागं यावद्वेदितव्यौ । तथा चतुर्विधो बन्धश्चतुर्विध उदयो नवविधा सत्ता, अथवा चतुर्विधो बन्धः पञ्चविध उदयो नवविधा सत्ता, एतौ द्वावुपशमश्रेण्यामपूर्वकरणद्वितीयभागादारभ्य सूक्ष्मसम्परायचरमसमयं यावत् , उपशान्ते तु बन्धाभावाच्चतुर्विध उदयो नवविधा सत्ता अथवा पञ्चविध उदयो नवविधा सत्ता इति द्वौ भङ्गौ। क्षीणमोहचरमसमये च चतुर्विध उदयश्चतुर्विधा सत्ता इत्येष नवमो भङ्गः । तथा चतुर्विधो बन्धश्चतुर्विध उदयः षड्विधा सत्तेत्येष विकल्पः स्त्यानद्धित्रिकक्षयानन्तरं सूक्ष्मसम्परायचरमसमयं यावत् । ॥१०॥ तथाऽबन्धश्चतुर्विध उदयः पड्विधा सत्तेत्येष विकल्पः क्षीणमोहे द्विचरमसमयं यावत् । तदेवं सर्वसंख्यया दर्शनावरणस्य सप्ततिकाकार
For Private and Personal Use Only
Page #194
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Ca
भंग संख्या
देवेषु
बंधः उदयः
ति०
म०
de is
ति०
33
"
"
"
35
37
35
"
सत्ता
न०
ति० न०
म० न०
ति० न०
म० न०
दे० ति० दे०
म० दे०
ति० दे०
म० दे०
33
गुणस्
४ या० (आयुर्वेधकालादर्वाग्)
१-२ (आयुका)
१-२-४ (
"
४ या० ( बंधोपरमे )
)
आप बंधोदयसत्तासंवेधाः २८
भंग संख्या
23
35
www.kobatirth.org
")
39
आयुर्वेद) १२) १-२-४ (आयुर्बधकाले )
४ या० ( बंधोपरमे )
(,, )
)
बंध: उदयः
११
१२ न०
१३
ति०
१४
१५
१६
१७
१८
१९
For Private and Personal Use Only
딩
दे०
ति०
13
11
"
39
33
33
35
"
सत्ता
ति०
न० ति०
ति० ति०
म० ति०
दे० ति०
न० ति०
ति० ति०
म० ति०
दे० ति०
५ या० ( आयुर्वेधादर्वाग् )
१ मे ( बंधकाले )
१-२
33
( >
( ) १-२-४-५ ( >
21
५ या० ( बंधोपरमे )
39
गुणस्थानप्राप्तिः
15
ܕܪ
"
33
"
39
Acharya Shri Kailassagarsuri Gyanmandir
"
Has
Page #195
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
मतेनैकादश भङ्गा उक्ताः । केचिदाचार्याः कर्मस्तवकारादयः क्षपके क्षीणमोहे च द्विचरमसमयं यावत् पञ्चानामप्युदयमिच्छन्ति, तन्मकर्मप्रकृतिः
र तेनान्यौ द्वौ भनौ भवतः, तद्यथा-चतुर्विधो बन्धः पञ्चविध उदयः षड्विधा सत्ता, एष भङ्गः स्त्यानद्धित्रिकक्षयानन्तरं सूक्ष्मसंपरायं वदनीय: | यावत् । बन्धाभावे पञ्चविध उदयः षड्विधा सत्ता, एष भङ्गः क्षीणमोहे द्विचरमसमयं यावत् । तदेवं सर्वसंख्यया त्रयोदश भङ्गाः।
गोत्रयोः सं॥१०॥ ___ अथ गोत्रस्य प्रागुक्तानां बन्धोदयसत्तास्थानानां संवेध उच्यते-तत्र नीचैर्गोत्रस्य सासादनगुणस्थानं यावद्वन्धो देशविरतिगुणस्थानं |
12 वेधभंगा: यावदुदयः । उच्चैर्गोत्रस्य तु सूक्ष्मसम्परायं यावद्वन्धोऽयोगिकेवलिनं यावदुदयः। सत्कर्मता तु द्वयोरपि सर्वेष्वपि गुणस्थानेषु । एवं चात्र सप्त भङ्गाः संभवन्ति, तथाहि-नीचैर्गोत्रस्य बन्धो नीचैर्गोत्रस्योदयो नीचैर्गोत्रं सत् १, एष भङ्गस्तेजोवायुकायिकेषु लभ्यते, तत्रोच्चैर्गोत्रोद्वलनात्तद्भवादुद्वृत्तेषु च शेषजीवेषु कियत्कालं लभ्यते । नीचैर्गोत्रस्य बन्धो नीचैर्गोत्रस्योदय उच्चचेर्गोत्रे सती २ । |अथवा नीचैर्गोत्रस्य बन्ध उच्चैर्गोत्रस्योदयो द्वे सती ३, एतौ भङ्गो मिथ्यादृष्टिषु सासादनेषु वा, अग्रे तु बन्धो नीचैर्गोत्रस्य नास्तीत्येतदसंभवः । तथोच्चैर्गोत्रस्य बन्धो नीचैर्गोत्रस्योदयो द्वे सती ४, एष भङ्गो मिथ्यादृष्टेरारभ्य देशविरतिं यावत् , न परतः, परतो नीचैर्गोत्रोदयाभावात् । तथोचैर्गोत्रस्य बन्ध उच्चैर्गोत्रस्योदयो द्वे सती, एष भङ्गः सूक्ष्मसंपरायं यावत् , न परतः, परतो गोत्रबन्धाभा3 वात् ५। अबन्धे उच्चगोत्रस्योदयो द्वे सती, एष विकल्प उपशान्तमोहादारभ्यायोगिद्विचरमसमयं यावत् ६ । चरमसमये उच्चैर्गोत्र| स्योदय उच्चैगोत्रं सत् ७। ___अथ वेदनीयस्य प्रागुक्तानां बन्धोदयसत्तास्थानानां संवेध उच्यते-असातस्य बन्धोऽसातस्योदयः सातासाते सती १, अथवाऽ. ॥१०॥ | सातस्य बन्धः सातस्य उदयो दे सती २, एतौ द्वौ भङ्गो मिथ्यदृष्टेरारभ्य प्रमत्तसंयतं यावत् प्राप्येते, न परतः, परतोऽसातस्य
ADDEGREGOR
DONKEKAREED
KOVE
Page #196
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोत्रस्य बंधोदयसत्तासंवेधः (भंगाः ७)
वेदनीयस्य वधोदयसचासंवेधः(भंगाः ८)
OESDAY
स०
प्राप्तिस्थानं
संख्या
उदयः
___ सत्ता
प्राप्तिस्थान
DDISE
| तेजोवायुकायिकेषु ( किय--
कालमन्येष्वपि)
असा० सा० असा
६ यावत्
११-२ गुणयोः
| १३ यावत्
नी० ५मं यावत्
१०मं यावत् ११तः१४शस्योपान्त्यसमयं या. १४शस्य चरमसमये
GRAHOSD
११४स्य द्विचरमसमयं या०
असा०
१४स्य चरमसमये
सा०
For Private and Personal Use Only
Page #197
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः ॥१०२॥
१
बन्धाभावात् । सातस्य बन्धोऽसातस्योदयो द्वे सती ३, यद्वा सातस्य बन्धः सातस्योदयो द्वे सती ४, इमौ द्वौ भङ्गौ मिथ्यादृष्टेरारभ्य सयोगिकेवलिचरमसमयं यावत् । परतो बन्धाभावेऽसातस्योदयः सातासाते सती ५, अथवा सातस्योदयः सातासाते सती ६, एतौ द्वौ भङ्गौ अयोगिकेवलिद्विचरमसमयं यावत् । चरमसमयेऽसातस्योदयोऽसातं सत्, यस्य द्विचरमसमये सातं क्षीणं ७, यस्य त्वसातं द्विचरमसमये क्षीणं तस्य सातस्योदयः सातस्य सत्ता ८ । सर्वसंख्यया वेदनीयाः सांवेधिका अष्टौ भङ्गाः ।
ज्ञानावरणे विध्ने च संवेधभंगाः २
२
५
५
५
www.kobatirth.org
५ बंधका
५.
१० यावत्
अबंधकाले १२ यावत्
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानावरणान्तराययोश्च पञ्चानामेव बन्ध उदयः सत्ता च बन्धोपरमेऽपि पञ्चानामेवोदयः सत्ता चेति द्वौ भङ्गौ । तदेवमल्पवक्तव्यत्वादुक्तानि प्रथमतः पद कर्माणि ।
अथ मोहनीयस्य बन्धोदयसत्तास्थानान्युच्यन्ते - मोहनीयस्य दश बन्धस्थानानि, तद्यथा- प्रथमं बन्धस्थानं द्वाविंशतिः, सा चाद्यगुणस्थाने । द्वितीयमेकविंशतिः, सा च द्वितीयगुणस्थाने । तृतीयं सप्तदश, तत्तृतीयतुरीयगुणस्थानयोः । चतुर्थं त्रयोदश, तच्च पञ्चमे गुणस्थाने । पश्चमं नव, तच्च पष्ठसप्तमाष्टमगुणस्थानेषु । षष्ठं पश्ञ्चप्रकृत्यात्मकं, सप्तमं चतुष्प्रकृत्यात्मकं, अष्टमं त्रिप्रकृत्या - त्मकं नवमं द्विप्रकृत्यात्मकं दशममेकप्रकृत्यात्मकं, इमानि पञ्चादीनि पञ्च बन्धस्थानानि नवमगुणस्थाने द्रष्टव्यानि । अत्र मिथ्यात्वं षोडश कषाया अन्यतमो वेदोऽन्यतरद्युगलं भयं जुगुप्सा चेति द्वाविंशतिः । एषा च हास्यरतियुगलेऽरतिशोकयुगले च पर्यायेण
For Private and Personal Use Only
मोहनीयस्य बंधस्थानानि
॥१०२॥
Page #198
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दर्शनावरणे बंधोदयसत्तासंबंधः (भंगाः ११-१३ वा)
उदयः
सत्ता
प्राप्तिस्थानं
संख्या बंध
उदयः
सत्ता
प्राप्तिस्थानं
निद्रोदयाभावे (१-२ गु०) ८ ९ निद्रोदये ( , ) १ ९ ३ तः ८मस्याद्यभागं थावत् १०
• •
१२शस्य चरमसमये
Das masasama
६ स्त्या०३क्षयानंतरं १०मंयावत्
१२शे उपन्त्यसमयं यावत् । ६. स्त्या०३क्षयानंतरं १०मं या|
१२शे उपान्त्यसमयं या० |
CORDARGODD
•
उप श्रेण्या ८मस्य द्वितीय १२
भागादारभ्य १००पर्यंत ११शे बंधाभावात्
For Private and Personal Use Only
Page #199
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मोहनीयस्य बंधस्थानानां यंत्रं (बंधस्थानानि १०)
कर्मप्रकृतिः ॥१०३॥
मोहस्य - धस्थानानां यन्त्रं
स्थानं
काल प्रमाणं स्थानगतप्रकृतयः
| (मोहस्य बंधस्थान) - क्व गुणस्थाने
कतिविधं जघन्य उत्कृष्ट मिथ्या० १६० १३० युग० भ० कुछ १ मे
६ विधं (२ युगलेन) देशोनार्धपुद्गलपरावतः
(३ वेदेन च) is अनाद्यनंतं-अनादिसान्तमपि । २ये
४., (वे० २४यु०२) १ समयं ६ आवलिका १२क० | ३-४र्थ गुणे २, (युगलेन) अन्तर्मु साधिकं ३३ सागरं
देशोनपूर्वकोटिवर्षाणि ६-७-८ गुणे
११ षष्ठे २ ४ क० पू० ९ मे १ भाग पर्यंत
अन्तर्मुहत्त सं० मानः सं० माया सं० लोभ इति
समय
nuoro
|
५म भाग पर्यंत
॥१०॥
-
For Private and Personal Use Only
Page #200
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वस्य कालस्तावानेवास्य द्रष्टव्यः, स
अनुत्तरसुरेषु प्राप्यन्ते, ततश्युत्वा
व कबन्धे चोत्कृष्टा स्थि
सासादनभावस्य कालस्तावानेवास्य द्रष्टव्यः, स च जघन्यत एकः समय उत्कर्षतः षडावलिकाः । सप्तदशबन्धे चोत्कर्षतस्त्रयस्त्रिंशत्सा-16 गरोपमाणि किश्चित्समधिकानि । त्रयस्त्रिंशत्सागरोपमाणि हि अनुत्तरसुरेषु प्राप्यन्ते, ततश्युत्वेहागत्य यावदद्यापि देशविरतिं सर्वविरतिं | वा न प्रतिपद्यन्ते तावत्सप्तदशबन्ध इति किश्चित्समधिकानीत्युच्यन्ते, जघन्यतस्त्वन्तर्मुहूर्तम् । त्रयोदशबन्धे नवकबन्धे चोत्कृष्टा स्थितिर्देशोना पूर्वकोटी, यतस्त्रयोदशबन्धो देशविरतौ, नवकवन्धश्च सर्वविरतौ, देशविरतेः सर्वविरतेथोत्कपतोऽपि देशोनपूर्वकोटिरेवकाल इति, जघन्यतस्त्वनयोः स्थितिरान्तौहूर्तिकी । शेषेषु तु पञ्चादिषूत्कर्षतोऽन्तर्मुहूर्तप्रमाणा स्थितिः, जघन्यतस्तु समयमात्रा । तद्भा- 13 वना चैव-उपशमश्रेग्यां पञ्चविधबन्धमारभ्य द्वितीयसमये कश्चित कालं कृत्वा देवलोकं याति, तत्र च गतः सन्नविरतो भवति, अवि| रतत्वे च सप्तदशबन्ध इत्येकसमयता । एवं चतुर्विधादिष्वपि भावनीयम् । तदेवमुक्तानि मोहनीयस्य बन्धस्थानानि ।
अथोदयस्थानान्युच्यन्ते-नव मोहनीयस्योदयस्थानानि, तद्यथा-एकं द्वे चत्वारि पञ्च षट् सप्ताष्टौ नव दश च । तत्र चतुर्णा संज्वलनानामेकतमस्योदये एककमुदयस्थानं, तदेव त्रयान्यतमवेदप्रक्षेपे द्विकं, तत्रापि हास्यरतिरूपयुगलप्रक्षेपे चतुष्कं, तत्रैव भयप्रक्षेपे | पञ्चकं, ततो जुगुप्साप्रक्षेपात् षटकं, तत्रैव चतुर्णा प्रत्याख्यानावरणानामन्यतमोदयप्रक्षेपे सप्तकं, तत्रैवाप्रत्याख्यानानां चतुर्णामन्यतमप्रक्षेपेऽष्टकं, तत्रैव चतुर्णामनन्तानुबन्धिनामन्यतमप्रक्षेपे नवकं, तत्रैव मिथ्यात्वप्रक्षेपे दशकमिति । तत्र द्विकादयो दशान्ता उदयाः | प्रत्येकं क्रोधे माने मायायां लोभे च प्राप्यन्त इति चतुर्विधा भवन्ति । ते च चतुर्विधाः सन्तः प्रत्येकमेकैकस्मिन् वेदे प्राप्यन्त इति वेदत्रयवशावादशधा भवन्ति । द्वादशधा च सन्तो द्विकोदयरहिताः शेषा उदयाः प्रत्येकमेकैकस्मिन् युगले प्राप्यन्त इति युगलसंचा| रणया द्विगुणा भवन्ति, ततो द्विकोदये द्वादशैव भङ्गाः, शेषेषु तूदयेषु प्रत्येकं चतुर्विंशतिः । सा चैकैकस्मिन् गुणस्थानेऽनेकधा प्राप्यते,
For Private and Personal Use Only
Page #201
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः
॥१०४॥
gata
|Efa
१०
स्थानान्तर्गतशकृतयः
संज्वलनानां अन्यतमा अन्यतमवेदप्रक्षेपे
हास्यरतिप्रक्षेपे ( कुयुगल प्र० )
भयप्रक्षेपे
कुत्सा " अन्यतमप्रत्याख्यानप्रक्षेपे
अप्रत्या०
अनंता० मिथ्यात्वप्रक्षेपे
35
33
33
33
www.kobatirth.org
मोदनीयस्योदयस्थानानि (९)
४ विधं ( क्रोधादिभिः )
१२ (४ कषाय ३ वेदैः )
35
२४ विधइति
४ ३
"
39
21
17
55
33
उदयस्थानं कतिविधं
(
For Private and Personal Use Only
"
33
"
ע
,"
"
कपाय४ वेद३ युगल२ गुणनेन भङ्गा भवन्ति
जघन्य
उत्कृष्ट कालमानं कालमानं
१ समयं अन्तर्मु०
"
"
23
23
35
"
33
33
35
35
"
55
"
Acharya Shri Kailassagarsuri Gyanmandir
25
LUK
hwaas ि
मोहस्य उ दयस्थानानयन्त्र
॥१०४॥
Page #202
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राप्यत इति द्विधा, नवकबन्धं यावत्सर्वेषामपि हास्यरत्योररतिशोकयोश्च विकल्पेन बन्धकत्वात् । भूयः सा त्रिष्वपि वेदेषु प्रत्येकं विकल्पेन प्राप्यत इति षोढा । सैव द्वाविंशतिमिथ्यात्वाबन्धे एकविंशतिः, नवरमत्र द्वयोर्वेदयोरन्यतरो वेद इति वाच्यं । एकविंशतिबन्धकानां सामादनानां नपुंसकवेदाबन्धकत्वात्तद्वन्धस्य मिथ्यात्वोदय हेतुकत्वात्सासादनानां च तदुदयाभावात्ततो द्वयोर्युगलयोद्वयोश्च वेदयोः संचारणया चतुर्वैकविंशतिः । प्रथमकषायाबन्धे सप्तदशको बन्धः, द्वितीयकपायाबन्धे त्रयोदशकः, तृतीयकपायाबन्धे नवकः, एतेषु सप्तदशादिषु अनन्तानुबन्ध्युदयाभावात् स्त्रीवेदस्य न बन्ध इति पुरुषवेद एक एव बध्यते इति द्वावेव भङ्गौ युगलद्विकेन लभ्येते । तत्रापि नवकवन्धे प्रमत्तगुणस्थाने युगलविकल्पः प्राप्यते, अप्रमत्तापूर्वकरणयोश्च हास्यरतिरूपमेकमेव युगलं प्राप्यते, अरतिशोकयुगलस्य प्रमत्तगुणस्थान एव स्थितत्वादित्येतद्गुणस्थानद्वये नवकबन्ध एकरूप । तथा हास्यरतिभयजुगुप्सा अपूर्वकरण एव तिष्ठन्ति परतो नानुवर्त्तन्ते । ततोऽनिवृत्तिवादरे प्रथमसमयादारभ्य पञ्चको बन्धः, स चानिवृत्तिवादराद्धायाः प्रथमपञ्चमभागान्तं यावत् । ततः परतः पुरुषवेदस्य बन्धाभावाच्चतुर्विधो बन्धः, सोऽप्यनिवृत्तिबादरसम्परायाद्धाया द्वितीयपञ्चमभागान्तं यावत् । ततः परतः संज्वलनक्रोधस्य बन्धाभावात्रिको बन्धः, सोऽपि तृतीयपञ्चमभागान्तं यावत् । ततः परतः संज्वलनमानस्य बन्धाभावाद्द्द्विको बन्धः, सोऽपि चतुर्थपञ्चमभागान्तं यावत् । ततः परतः संज्वलनमायाया बन्धाभावात्संज्वलनलोभस्यैकस्य बन्धः, स चानिवृत्तिवाद र सम्पराय गुणस्थान चरमसमयं यावत् । अमीषामेव बन्धस्थानानां कालप्रमाणमभिधास्यामः - तत्र द्वाविंशतिबन्धे कालमधिकृत्य भङ्गत्रयं तथाहि - अभव्यानामेष बन्धोऽनाद्यपर्यवसितः, भव्यानामनादिसपर्यवसितः, सम्यक्त्वपरिभ्रष्टानां सादिसपर्यवसानः, स च जघन्येनान्तर्मुहूर्त्तप्रमाण उत्कर्षेण देशोनपुद्गलपरावर्त्तार्द्धमानः । एकविंशतिबन्धस्तु सासादनभावे लभ्यते, ततो यावानेव
For Private and Personal Use Only
Page #203
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः ॥१०५॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
र्यद्वा जुगुप्साऽनन्तानुबन्धिनोः प्रक्षिप्तयोर्नवानामुदयः । तत्राप्येकैकस्मिन् विकल्पे भङ्गानां चतुर्विंशतिः प्राप्यत इति तिस्रश्चतुर्विंशतयः । तथा तस्मिन्नेव सप्तके भयजुगुप्सानन्तानुबन्धिषु युगपत्प्रक्षिप्तेषु दशानामुदयः । अत्रैकैव भङ्गानां चतुर्विंशतिः । सर्वसङ्ख्यया मिथ्यादृष्टावष्टौ चतुर्विंशतयः । सासादने मिश्रे च सप्ताष्ट नवलक्षणास्त्रय उदयाः । तत्रानन्तानुबन्ध्यादीनामन्यतमे चत्वारः क्रोधादि - कास्त्रयाणां वेदानामन्यतमो वेदो द्वयोर्युगलयोरन्यतरद्युगल मित्येतासां सप्तानां प्रकृतीनामुदयः सासादने ध्रुवः । अत्र प्रागुक्तरीत्या भङ्गानामेका चतुर्विंशतिः । तथा तस्मिन्नेव सप्तके भये वा जुगुप्सायां वा क्षिप्तायामष्टानामुदयः अत्र द्वे चतुर्विंशती भङ्गानां । भय जुगुप्सयोर्युगपत्क्षिप्तयोर्नवानामुदयः, अत्रैका भङ्गानां चतुर्विंशतिः । सर्वसङ्खचया सासादने चतस्रश्चतुर्विंशतयः । तथा सम्यनियादृष्टावनन्तानुबन्धिवर्जास्त्रयोऽन्यतमे क्रोधादयः त्रयाणां वेदानामन्यतमो वेदो द्वयोर्युगलयोरन्यतरद्यगलं सम्यग्मिथ्यात्वं चेति सप्तानां प्रकृतीनामुदयो ध्रुवः । अत्र प्रागुक्तरीत्या भङ्गानामेका चतुर्विंशतिः । अस्मिन्नेव सप्तके भये जुगुप्सायां वा क्षिप्तायामष्टानामुदयः अत्र द्वे चतुर्विंशती । भयजुगुप्सयोर्युगपत्क्षिप्तयोर्नवानामुदयः, अत्रैका चतुर्विंशतिः । सर्वसंख्यया सम्यग्मिथ्यादृष्टौ चतस्रश्चतुर्विंशतयः । अविरतसम्यग्दृष्टौ षट् सप्ताष्टौ नव चेति चत्वार उदयाः । तत्रौपशमिकसम्यग्दृष्टेः क्षायिकसम्यग्दृष्टेर्वा अस्यानन्तानुबन्धिवर्जास्त्रयोऽन्यतमे क्रोधादिका अन्यतमो वेदोऽन्यतरच्च युगलमिति षण्णामुदयो ध्रुवः, अत्रापि प्राग्वद्भङ्गानामेका चतुर्विंशतिः । अस्मिन्नेव पट्के भये जुगुप्सायां वा वेदकसम्यक्त्वे वा क्षिप्ते सप्तानामुदयः, अत्र भयादिषु प्रत्येकमेकैकचतुर्विंशतिप्राप्तेस्तिस्रश्चतुर्विंशतयः । तस्मिन्नेव पट्के भयजुगुप्सयोर्वा भय वेदकयोर्वा जुगुप्सावेदकयोर्वा क्षिप्तयोरष्टानामुदयः, अत्रापि तिस्रश्चतुर्विंशतयः । युगपत्रप्रक्षेपे नवानामुदयः, अत्रैका चतुर्विंशतिः । सर्वसङ्खयाऽविरतसम्यग्दृष्टावष्टौ । देशविरते पञ्च पद सप्ताष्टौ चेति चत्वार उदयाः । तत्रौ
For Private and Personal Use Only
मोहोदयस्थानभङ्गाः
॥१०५॥
Page #204
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Kararaks
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
стран
पशमिकसम्यग्दृष्टेः क्षायिकसम्यग्दृष्टेर्वा देशविरतस्य तृतीयचतुर्थकषायाणामन्यतमौ द्वौ क्रोधादिकावन्यतमो वेदोऽन्यतरद्युगलं चेति पञ्चानामुदयो ध्रुवः, अत्रैका चतुर्विंशतिः । भयजुगुप्सा वेदकसम्यक्त्वानामन्यतमस्मिन् प्रक्षिप्ते पण्णामुदयः, अत्र तिस्रश्चतुर्विंशतयः । अन्यतरद्वयप्रक्षेपे सप्तानामुदयः, अत्रापि तिस्रश्चतुर्विंशतयः । युगपत्रयप्रक्षेपेऽष्टानामुदयः, अत्रैका चतुर्विंशतिः । सर्वसङ्ख्यया देशविरतेऽष्टौ । प्रमत्तसंयते चतस्रः पञ्च षड् सप्त चेति चत्वार उदयाः । तत्र संज्वलनानामन्यतम एकः क्रोधादिरन्यतमो वेदोऽन्यतरच्च युगलमित्येतासां चतसृणामुदयः प्रमत्तसंयते ध्रुवः, अत्रैका चतुर्विंशतिः । ततो भयजुगुप्सावेदकसम्यक्त्वानामन्यतमैकमक्षेपे पञ्चानामुदयः, तत्र तिस्रश्चतुर्विंशतयः, अन्यतरद्वयप्रक्षेपे षण्णामुदयः, तत्रापि तिस्रश्चतुर्विंशतयः, युगपत्रयप्रक्षेपे सप्तानामुदयः, तत्रैका चतुर्विंशतिः । सर्वसङ्ख्यया प्रमत्तेऽष्टौ । एवमेवाप्रमत्तेऽपि चतुर्षुदयेष्वष्टौ भावनीयाः । अपूर्वकरणे चतस्रः पञ्च षट् चेति त्रय उदयाः । तत्र चतस्रः प्राग्वत्, अत्रैका चतुर्विंशतिः । अस्मिन्नेव चतुष्के भये वा जुगुप्सायां वा क्षिप्तायां पञ्चानामुदयः, अत्र द्वे चतुर्विंशती । भयजुगुप्सयोस्तु युगपत् क्षिप्तयोः षण्णामुदयः, अत्रैका चतुर्विंशतिः । सर्वसङ्ख्ययाऽपूर्वकरणे चतस्रश्चतुर्विंशतयः । इहाप्रमत्तापूर्वकरणयोरुदयाः प्रमत्तोदयापेक्षया गुणस्थानभेदमात्रेणैव भिन्ना न परमार्थत इति प्रमत्तोदयग्रहणनैव ते गृहीता द्रष्टव्याः । अत एवाग्रे तयोश्चतुर्विंशतयः पृथग् न गणयिष्यन्ते । अथ दशोदयादिषु यावत्यश्चतुर्विंशतयो भवन्ति तावत्यो निर्दिश्यन्ते तत्र दशकोदये एका चतुर्विंशतिर्मिथ्यादृष्टौ । नवोदये पद्, तत्र तिस्रो मिथ्यादृष्टौ, सासादने मिऽविरते चैकैका । अष्टोदये एकादश, तथाहि| तिस्रो मिथ्यादृष्टौ द्वे सासादने, द्वे मिश्र, तिस्रोऽविरतसम्यग्दृष्टौ देशविरते चैका । सप्तोदये दश, तद्यथा-मिथ्यादृष्टिसासादनमिश्रप्रमत्तसंयतेष्वेकैका, अविरतसम्यग्दृष्टौ देशविरते च तिस्रस्तिस्रः । षडुदये सप्त, तथाहि अविरतसम्यग्दृष्टावेका, देशविरते
For Private and Personal Use Only
Page #205
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
..
_www.kebatirth org__
.
..
charya Shri Kallassagarsur Gyanmandir
कर्मप्रकृतिः ॥१०॥
तिस्रः, प्रमत्ते च तिस्र इति । पञ्चकोदये चतस्रः, तत्र देशविरतस्यैका, प्रमत्तस्य च तिस्रः । चतुष्कोदये एका, सा च प्रमत्तस्येति । सर्वसङ्खथया चत्वारिंशचतुर्विंशतयः, ताश्च चतुर्विशत्या गुण्यन्ते, जातानि नव शतानि पष्टथधिकानि । तथा पञ्चादिषु बन्धस्थानेषु मोहोदयक्रमेण द्वादश चत्वारः त्रयो द्वावेकश्चेत्युदयविकल्पा भवन्ति । तथाहि-पञ्चविधबन्धकाले द्वयोः प्रकृत्योरुदयः, चतुर्णा संज्वलनाना-19 स्थानभङ्गाः मन्यतमस्यैकस्य क्रोधादेस्त्रयाणां वेदानामन्यतमस्य वेदस्य चेति, अत्र त्रिभिश्चतुणां ताडने द्वादश भङ्गाः । चतुर्विधबन्धे त्वेकोदयः, यतः पुरुषवेदबन्धव्यवच्छेदे चतुर्विधवन्धो भवति, पुरुषवेदस्य च बन्धोदयौ युगपद्वथवच्छिद्यते इति, स चैककोदयश्चतुर्णा संज्वलनानामन्यतमस्य, अत्र च चत्वारो भङ्गाः, यतः कोऽपि संज्वलनक्रोधेनोदयप्राप्तेन श्रेणिं प्रतिपद्यते, कोऽपि संज्वलनमानेन, कोऽपि संज्वलनमायया, कोऽपि संज्वलनलोभेनेति चत्वारो भङ्गाः । संज्वलनक्रोधबन्धव्यवच्छेदे त्रिविधो बन्धः, अत्राप्येकविध उदयः, स च संज्वलनक्रोधवर्जानां त्रयाणामन्यतमस्यात्र त्रयो भङ्गाः । संज्वलनमानबन्धव्यवच्छेदे द्विविधो बन्धः, अत्राप्येकविध उदयः, स | च संज्वलनमायालोभयोरन्यतरस्य द्रष्टव्यः, अत्र द्वौ भङ्गौ । संज्वलनमायावन्धव्यवच्छेदे एकविधो बन्धः, तत्राप्युदय एकविधः, स च संज्वलनलोभोदयरूपोऽवगन्तव्यः, अत्रैक एव भङ्गः, । इह यद्यपि पश्चादिषु बन्धस्थानेषु संज्वलनानामुदयमधिकृत्य न विशेषस्तथापि बन्धस्थानापेक्षया भेदोऽस्तीति पृथग् भङ्गा गण्यन्ते । प्रमत्तानमत्तापूर्वकरणानां तु बन्धस्थानापेक्षयाऽपि न भेदः, सर्वषामपि नवबन्धकत्वात् , तत एतेषां भङ्गाः पार्थक्येन न गणिताः । तथाऽबन्धकेऽपि सूक्ष्मसम्पराये एककोदयः । सर्वसङ्घययाऽमी उदयविकल्पास्त्रयोविंशतिः, एते प्रागुक्तेषूदयविकल्पेषु क्षिप्ता नव शतानि त्र्यशीत्यधिकानि भवन्ति । इह केचिदाचार्याश्चतुर्विधवन्धकस्याप्या- |॥१०६॥ द्यविभागे वेदोदयमिच्छन्ति, ततश्च तन्मतेन चतुर्विधवन्धकेपि द्विकोदयभङ्गा द्वादश भवन्ति, ते च बन्धकभेदेन भिन्ना इति
For Private and Personal Use Only
Page #206
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Adriana Shri Kailassagersuri Gyanmandie
४ तथाहि-अनन्तानुवन्धिनां वेदकसम्यक्त्वस्य भयजुगुप्सयोष कादाचित्क उदयो भवति, यतः सम्यक्त्वप्रभावेणोद्वलितानामनन्तानुब|न्धिनां भूयोऽपि मिथ्यात्वप्रतिपत्तौ तन्महिम्नोपचितानामावलिकामात्रमुदयो न भवति, शेषकालं तु भवति । अविरतसम्यग्दृष्टयादी| नामप्यौपशमिकसम्यक्त्ववतां क्षायिकसम्यक्त्ववतां वा वेदकसम्यक्त्वस्योदयो न भवति, शेषाणां तु भवति । भयजुगुप्सयोस्त्वध्रुवो-|
दयत्वादेव मिथ्यादृष्टयादिष्वपूर्वकरणान्तेषु कदाचिदुदयो भवति कदाचिन्नत्येककस्मिन् गुणस्थाने उदयास्तद्भाविभङ्गचतुर्विशतयश्च | | बहुधा भवन्ति । तत्र मिथ्यादृष्टौ सप्ताष्टौ नव दश चेति चत्वार उदया भवन्ति । तत्र मिथ्यात्वमनन्तानुबन्धिवर्जा अन्यतमे त्रयः क्रोधा |दिकाः त्रयाणां वेदानामन्यतमो वेदो द्वयोर्युगलयोरन्यतरद्युगलमित्येतासां सप्तानां नियमादुदयो भवति । अत्र द्वाभ्यां युगलाभ्यां त्रिभिः | देश्चतुर्भिश्च क्रोधादिभिः परस्परं ताडने भङ्गाश्चतुर्विंशतिः । तस्मिन्नेव सप्तके भये वा जुगुप्सायां वाऽनन्तानुवन्धिनि वा प्रक्षिप्तेष्टानामुदयः, अत्र भयादौ प्रत्येकमेकैका चतुर्विंशतिः प्राप्यत इति तिस्रश्चतुर्विंशतयः। ननु सप्तोदयेऽष्टकोदये वा क्वचिन्मिथ्यादृष्टिरनन्तानुव
मध्युदयरहितः कथं प्राप्यते इति चेद् ,उच्यते-यः कश्चित्सम्यग्दृष्टिः सननन्तानुबन्धिविसंयोजनयैव विश्रान्तो मिथ्यात्वादिक्षयाय नोयु. Iक्तवान् तस्य कालान्तरे मिथ्यात्वं गतस्य तत्प्रत्ययतो भूयोऽप्यनन्तानुबन्धिनां बन्धे प्रवर्त्तमाने बन्धावलिका यावन्नातिकामति तावदुदयो
न भवति, बन्धावलिकायां त्वतिक्रान्तायां भवेदपि । अथ कथं बन्धावलिकातिक्रमेऽप्युदयः संभवी? जघन्यतोऽप्यनन्तानुवन्धिनामबा
धाकालस्यान्तर्मुहुर्तमानत्वात् , नैष दोषः, यतो बन्धसमयादारभ्य तेषां सत्ता भवति, सत्तायां च सत्यां बन्धकालं यावत् पतद्ग्रहता, पितद्ग्रहतायां च सत्यां शेषसजातीयप्रकृतिदलिकसंक्रान्तिः, संक्रान्तं च पतद्ग्रहप्रकृतिरूपतया परिणमते । ततः संक्रमावलिकायामती
| तायामुदयो भवतीति बन्धावलिकायामतीतायां तदभिधानमविरुद्धम् । तथा तस्मिन्नैव सप्तके भयजुगुप्सयोरथवा भयानन्तानुबन्धिनो
RoaseDics
For Private and Personal Use Only
Page #207
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः ॥१०७॥
DhShs
स्थानानि
v v vs & o
प्रकृतयः
20 30 m
www.kobatirth.org
कषाय ४ वेद ३ युगल २ गुणनेन भङ्गा भवन्ति
चतुर्विंशतिभंगा
१-०-१-१-१-१-२-०-०
१-०-१-१-१-१-२-१-०
१-०-१-१-१-१-२-०-१
१-१-१-१-१-१-२-०-०
१-०-१-१-१-१-२-१-१
१-१-१-१-१-१-२-१-० १-१-१-१-१-१-२-०-१ १-१-१-१-१-१-२-१-१
इति मिथ्यात्वे ८ चतुर्विंशतयः
२४
२४
૨૪
२४
२४
२४
૨૪
૨૭
१९२ भंगाः
८
८
९
८
For Private and Personal Use Only
20 20
०-१-१
०-१-१
प्रकृतयः 20 m 00
१-२-०-० १-१-२-०-१
०-१-१-१-१-१-२-१-० ०-१-१-१-१-१-२-१-१
इति सास्वादने ४ चतुर्विंशतयः मिश्रं -०-१-१-१-१-२-०-० ,,-०-१-१-१-१-२-१-० १०-०-१-१-१-१-२-०-१ ,,-०-१-१-१-१-२-१-१ इति मिश्र ४ चतुर्विंशतयः
चतुर्विंशतिभंगाः
x x x x 20 2
२४
२४
२४
૨૯
Acharya Shri Kailassagarsuri Gyanmandir
९६ भंगाः
२४
२४
ર૪
ક
९.६ भंगाः
SS
मोहोदयस्थानभंग
पाणि
॥१०७॥
Page #208
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
०-०-१-१-१-१-२-०-०
०-०-१-१-१-१-२-१-०
०-०-१-१-१-१-२-०-१
स०-०-१-१-१-१-२-०-०
,,-०-१-१-१-१-२-१-० ,-०-१-१-१-१-२-०-१ ०-०-१-१-१-१-२-१-१ स०-०-१-१-१-१-२-१-१
इति सम्यक्त्वे ८ चतुर्विंशतयः
०-०-०-१-१-१-२-०-०
०-०-०-१-१-१-२-१-०
०-०-०-१-१-१-२-०-१ स०-०-०-१-१-१-२-०-०
,,-०-०-१-१-१-२-१-० ,,-०-०-१-१-१-२-०-१ ०-०-०-१-११-२-१-१ स०-०-०-१-१-१-२-१-१
इति देशविरते ८ चतुर्विंशतयः
www.kobatirth.org
२४
२४
२४
२४
૨૪
१९२
२४
૨૪
२४
२४
२४
२४
२४
२४
१९२
For Private and Personal Use Only
औप० क्षायि० सम्यग्रहशां
क्षयोपशमसम्यग्दृशां
33
"
औप० क्षा० सम्यग्रहशां क्षयोपशमसम्यग्रहशां
औप० क्षा० सम्यग्रहशां
35
"
क्षयोप०
19
35
"
39
औप० झा० क्षयोप०
"
29
93
23
"
"
23
29
Acharya Shri Kailassagarsuri Gyanmandir
Page #209
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मप्रकृतिः
मोहोदयस्थानभंगयत्राणि
॥१०८॥
0.359
क्षयोप० "
०-०-०-०-१-१-२-०-०
औप०क्षा० सम्यगद्दशा ०-०-०-०-१-१-२-१-० ०-०-०-०-१-१-२-०-१ स०-०-०-०-१-१-२-०-०
क्षयोप० -०-०-०-१-१-२-१-० -०-०-०-१-१-२-०-१ ०-०-०-०-१-१-२-१-१
औप०क्षा स०-०-०-०-१-१-२-१-१
क्षयोप० इति प्रमते ८ चतुर्विशतयः १९२ भं०
अप्रमत्त चापि ता एव ०-०-०-०-१-१-२-०-०
औप० क्षा० ०-०-०-०-१-१-२-१-० ०-०-०-०-१-१-२-०-१
०-०-०-०-१-१-२-१-१ इति अपूर्वकरणे ४ चतुर्विंशतयः अत्र अप्रमत्ताऽपूर्वकरणयोः चतुर्विशतयः प्रमत्तात् पृथक् नावसेयाः, तदंतर्गतत्वात् । अप्रे चतुर्वि० न प्राप्यन्ते
GORIECCOSTATICE
:
35
॥१०८॥
For Private and Personal Use Only
Page #210
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृथग्गण्यन्ते, तत्मक्षेपादुदयविकल्पानां नव शतानि पश्चनवत्यधिकानि भवन्ति । यदि तु बन्धकभेदेन भङ्गानां भेदो न विवक्ष्यते । तदा पञ्चविधबन्धे चतुर्विधबन्धे च ये द्विकोदयभङ्गास्ते एकरूपा एवेति द्वादशैव । ये चैककोदयभङ्गास्ते चत्वार एवेति षोडशैव, | एतेषां प्रागुक्तोदयभङ्गराशौ षष्टयधिकनवशतप्रमाणे प्रक्षेपे षट्सप्तत्यधिकानि नवशतान्युदयविकल्पानां भवन्ति । अथ मोहनीयोदया एते | गुणस्थानेषु चिन्त्यन्ते-तत्र मिथ्यादृष्टयविरतसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तानामष्टावष्टौ चतुर्विंशतयो भवन्ति, सासादनमिश्रापूर्वकरणेषु चतस्रश्चतस्रः, भावितचरा एता इति न भूयो भाव्यन्ते, सर्वसङ्ख्ययाऽमूद्विपञ्चाशत् , तस्याश्चतुर्विशत्या गुणने जातानि द्वादश शतान्य|ष्टचत्वारिंशदधिकानि । अन्ये चानिवृत्तिबादरसम्पराये पञ्चविधबन्धादौ षोडश सूक्ष्मसम्पराये चैक इति सप्तदश भङ्गा अधिकाः क्षिप्यन्ते । ततः सर्वेष्वपि गुणस्थानेषु सर्वसङ्ख्यया मोहनीयस्योदयाः पञ्चषष्टयधिकानि द्वादश शतानि । एत एव च भङ्गा उदीरणायामपि द्रष्टव्याः, उदयोदीरणयोः सहभावित्वात् । यद्यपि वेदत्रयसंज्वलनानां पर्यन्तावलिकायामुदीरणा न भवति, किं तु केवल एवोदयः, तथापि शेषकालमुदीरणा लभ्यत इति भङ्गसङ्ख्या न व्याहन्यते। एते चैकादयो दशान्ता उदयास्तदन्तर्गता भङ्गाश्च जघन्यत एकसामयिका उत्कर्षत आन्तमौहूर्तिकाः, तथाहि-चतुरुदयादिषु दशोदयपर्यन्तेषवश्यमन्यतमो वेदोऽन्यतरच युगलं विद्यते, वेदयुगलयोश्च मध्येऽवश्यमन्यतरन्मुहूर्तादारतः परावर्त्तते । तदुक्तं पञ्चसंग्रहमूलटीकायां-"युगलेन वेदेन वाऽवश्यं मुहूर्त्तादारतः परा | वर्तितव्यमिति” । तत एते उत्कर्षत आन्तमौहूर्तिकाः, द्विकोदयैककोदयानां चान्तमौहूर्तिकत्वं सुप्रसिद्धमेव । एकसामयिकता त्वेवंयदा विवक्षिते उदये भङ्गे वा समयमेकं वर्तित्वा गुणस्थानान्तरे गच्छति तदाऽवश्यं बन्धस्थानभेदाद्गुणस्थानभेदात्स्वरूपतो वा भिनमुदयान्तरं भङ्गान्तरं वा यातीति सर्वेऽप्युदया भङ्गाश्च जघन्यत एकसामयिकाः।
For Private and Personal Use Only
Page #211
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मोहनीयस्य सत्तास्थानानि (१५)
कर्मप्रकृतिः ॥१०९॥
स० स्था०
प्रकृतयः
उत्कृष्ट कालमान
मोहस्यसचास्थानानि
ORGEORGET
सर्वप्रकृतिरुपं. सम्यक्त्वे उद्वलिते मिश्रे उद्वलिते अनादिमिथ्याशा वा अनन्तानुबन्धीनामुलने क्षपणे वा मिथ्यात्वस्य क्षये मिश्रस्य " सम्यक्त्वस्य " कषायाष्टक०१७ नपुं० क्षये हास्यषट्कक्षये पुं०क्षये सं० क्रोधक्षये
मान" "माया
अन्तर्मुः पल्यो० असं० भागाधिक० ६६ सागराणि प०असं०भा०प० असं० भागः अन्तर्मु० देशोनार्ध पुद्गगरा० (अना०सांत-अनाद्यनंतं च)
| ६६ सागराणि
अन्तर्मुहर्स नरभवस्याधिक३३सागराणि अन्तर्मुहर्त्त
स्त्री०"
॥१०९॥
For Private and Personal Use Only
Page #212
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणस्थाने
गुणस्थानेषु मोहस्य सत्तास्थानानि
सत्तास्थानानि २८-२७-२६
२८-२७-२४ २८-२४-२३-२२-२१ " " " " "
RODODeseakaka
तदेवमुक्तानि मोहनीयस्योदयस्थानानि । अथ सत्तास्थानान्युच्यन्ते-मोहनीयस्य सत्तास्थानानि पञ्चदश, तथाहि-अष्टाविंशतिः सप्तविंशतिः षड्विंशतिश्चतुर्विंशतिस्त्रयोविंशतिाविंशतिरेकविंशतिस्त्रयोदश द्वादशैकादश पञ्च चतस्रस्तिस्रो द्वे एका चेति । एतेषामेव | सत्तास्थानानां गुणस्थानेषु व्यवच्छेदश्चिन्त्यते-अविरतादयोअमत्तान्ता अनन्तानुबन्धिमिथ्यात्वमिश्रसम्यक्त्वानां क्षपका भवन्ति | ततस्तेषु सप्तकं कियत्कालं प्राप्यते, परतः सर्वथा न भवति । तथाऽनिवृत्तिबादरसम्परायः प्रथम युगपन्मध्यमाष्टकपायान् विनाशयति, ततो नपुंसकवेदं, ततः स्त्रीवेदं, ततो हास्यादिषद्कं, ततः पुरुषवेदं, ततः क्रमेण त्रीन् क्रोधमानमायारूपान् संज्वलनान्, सूक्ष्मसम्परायस्तु किट्टीकृतं लोभं विनाशयति । अनेन व्यवच्छेदक्रमेण चतुर्विशत्यादीनि द्वादश सत्तास्थानानि व्याख्यातानि भवन्ति। त्रीणि चैवं भाव्यानि-सर्वप्रकृतिसमुदायोऽष्टाविंशतिः, ततः सम्यक्त्वे उद्वलिते सप्तविंशतिः, ततः सम्यमिथ्यात्वे उद्वलिते पं-12
DADDODCOM
२८-२४-२१-१३-१२-११-५-४-३-२-१ |
१२मे
१३मे
१४मे
For Private and Personal Use Only
Page #213
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
कर्म प्रकृतिः
॥११०॥
प्र
sac
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विंशतिः, अनादि मिध्यादृष्टेर्वा षट्विंशतिरिति । अथ गुणस्थानेषु सत्तास्थानानि चिन्त्यन्ते - मिध्यादृष्टिगुणस्थाने त्रीणि सत्तास्थानानि-अष्टाविंशतिः सप्तविंशतिः पविंशतिश्च यतो मिध्यादृष्टिः सम्यक्त्वमिश्रयोरुद्वलको भवति । ससादने एकं सत्तास्थानमष्टाविंशतिः । मिश्रे त्रीणि सत्तास्थानानि-अष्टाविंशतिश्चतुर्विंशतिः सप्तविंशतिश्व, तत्र चतुर्विंशतिर्विसंयोजितानन्तानुबन्धिनि सम्यग्दृष्टौ मिश्रत्वं प्रपन्ने, | सप्तविंशतिश्चोद्वलितसम्यक्त्वपुञ्जे मिथ्यादृष्टौ तद्भावं प्रपन्ने द्रष्टव्या । तथाऽविरतदेशविरतप्रमत्ताप्रमत्तेषु प्रत्येकं पञ्च सत्तास्थानाअष्टाविंशतिश्चतुर्विंशतिस्त्रयोविंशतिर्द्वाविंशतिरेकविंशतिश्च । अपूर्वकरणे त्रीणि, तद्यथा अष्टाविंशतिश्चतुर्विंशतिरेकविंशतिश्च । अनिष्ट|तिवादरसम्पराये एकादश सत्तास्थानानि तद्यथा - अष्टाविंशतिश्चतुर्विंशतिरेकविंशतिस्त्रयोदश द्वादशैकादश पञ्च चतस्रस्तिस्रो द्वे एका च । सूक्ष्मसम्पराये चत्वारि सत्तास्थानानि, तद्यथा - अष्टाविंशतिश्चतुर्विंशतिरेकविंशतिरेका च । उपशान्तमोहगुणस्थानके त्रीणि सत्तास्थानानि तद्यथा - अष्टाविंशतिः चतुर्विंशतिरेकविंशतिश्च । तदेवमुक्तानि सप्रपञ्चं मोहनीयस्य सत्तास्थानानि ।
अथ बन्धोदयसत्तास्थानानां संवेधश्चिन्त्यते - तत्र द्वाविंशतिबन्धे मिथ्यादृष्टेः सप्तोदयेऽष्टाविंशतिलक्षणमेकमेव सत्तास्थानं भवति । कथमिदं प्रत्येयमिति चेत्, उच्यते - सप्तोदयोऽनन्तानुबन्धिराहित्ये संभवति, तद्रहितश्च मिध्यादृष्टिरवश्यमष्टाविंशतिसत्कर्मा, येन हि पूर्व सम्यग्दृष्टिना सताऽनन्तानुबन्धिन उद्वलिताः ततश्च स कालान्तरे परिणामवशान्मिथ्यात्वं गतः तत्प्रत्ययेन चानन्तानुबन्धिनो बध्नाति तदाऽसौ मिध्यादृष्टिबन्धावलिकामात्रं कालं यावदनन्तानुबन्ध्युदयरहितः प्राप्यते, नान्यः, स चाष्टाविंशतिसत्कर्मेति तस्य सत्तास्थान| मष्टाविंशतिरेव | अष्टनवदशकोदये चाष्टाविंशतिसप्तविंशतिषविंशतिलक्षणानि त्रीणि सत्तास्थानानि, तथाहि - अष्टोदयो द्विधाऽनन्तानुबन्ध्युदयरहितस्तत्सहितश्च तत्रानन्तानुबन्ध्युदयरहिते प्रागुक्तयुक्तेरष्टाविंशतिरेव सत्तास्थानं, तत्सहिते तु त्रीण्यपि सत्तास्थानानि ।
For Private and Personal Use Only
2
मोहस्यसत्तास्था
नानि
॥११०॥
Page #214
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
पूर्वोक्ताः चतविंशतयः क्व प्राप्यन्ते तन्निरूप्यन्ते
(बंधकाले) उदयविकल्पाः (भंगाः) २३ उदयप्रकृतयः
भंगोत्पत्तिः
भंगाः
मिश्रे
भंगाः
संज्व०
| उदयस्थाने
प्रमत्ते
me चतुर्विशतयः
सम्यक्त्वे
० ० ०.www मिथ्यात्वे चतु०
१४४
CEODODOLD
० ० ....... सास्वादने
... ००।
०.0000०० दशविरते
१ १ १२ क०४x वे०३-१२ १(१मतांतरे) ४(१२) संज्व० अन्यतमेन (सं०४x
वे०३-१२मता०) ३ संज्वत्रिकेन (मान मा०-लो०)
सं० प्रया-लोमेन सं० लोमेन
EGORIEDDI
१६८
u
२४
m
४० चतुर्वि
IT:
प्रमत्तान्तर्गत्वात् अपमत्तापूर्वकरणयोः न भिन्नाः चतुर्विंशतयः
पूर्वोक्त ९६०मिलने९८३ सर्वभं
For Private and Personal Use Only
Page #215
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
कर्म प्रकृतिः ॥ १११ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्च सत्तास्थानानि-अष्टाविंशतिश्चतुर्विंशतिस्त्रयोविंशतिर्द्वाविंशतिरेकविंशतिश्च । तत्राष्टाविंशतिरौपशमिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां च चतुर्विंशतिरप्युभयेषां, नवरं विसंयोजितानन्तानुबन्धिनां त्रयोविंशतिर्वेदकसम्यग्दृष्टीनामेव क्षपणायोद्यतानामनन्तानुबन्धिषु मिथ्यात्वे च क्षपिते सति, द्वाविंशतिरपि तेषामेव सम्यग्मिध्यात्वे क्षपिते, स च द्वाविंशतिसत्कर्मा सम्यक्त्वं क्षपयँस्तच्चरमग्रासे वर्त्तमानः कश्चित्पूर्ववद्धायुष्कः कालमपि करोति, कालं च कृत्वा चतसृणां गतीनामन्यतमस्यां गतावुत्पद्यते । उक्तं च- "पट्टबगो उ मणु| स्सो विगो उसु वि इसु" । ततो द्वाविंशतिश्वतसृष्वपि गतिषु प्राप्यते । एकविंशतिः क्षायिकसम्यग्दृष्टीनाम् । एवमष्टोदयेऽपि मिश्रदृष्टी नामविरत सम्यग्दृष्टीनां चोक्तरूपाण्यन्युनानतिरिक्तानि सत्तास्थानानि भावनीयानि । एवं नवोदयेऽपि, नवरं नवोदयोऽविरतानां | वेदकसम्यग्दृष्टीनामेवेति । तत्राष्टाविंशतिचतुर्विंशतित्रयोविंशतिद्वाविंशतिलक्षणानि चत्वारि सत्तास्थानानि वाच्यानि । त्रयोदशबन्धकानां | देशविरतानां चत्वार्युदयस्थानानि तद्यथा पञ्च षट् सप्ताष्ट। तत्र देशविरता द्विधा तिर्यञ्चो मनुष्याश्च । तत्र तिरवां चतुर्ष्वप्युदयेषु द्वे द्वे सत्तास्थाने अष्टाविंशतिश्चतुर्विंशतिश्च । तत्राष्टाविंशतिरौपशमिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा । तत्रौपशमिकसम्यग्दृष्टीनां प्रथमसम्यक्त्वेन सह देशविरतिप्रतिप्रत्तिकाले, वेदकसम्यग्दृष्टीनां त्वष्टाविंशतिः सुप्रतीता । चतुर्विंशतिरनन्तानुबन्धिषु विसंयोजितेषु वेदकसम्यग्दृष्टी नामवगन्तव्या । शेषाणि तु त्रयोविंशत्यादीनि सत्तास्थानानि तिरथां न संभवति, तानि हि क्षायिकसम्यक्त्वमुत्पादयतः प्राप्यन्ते, न च तिर्यञ्चः क्षायिकसम्यक्त्वमुत्पादयन्ति, किन्तु मनुष्या एव । अथ मनुष्यः क्षायिक सम्यक्त्वमुत्पाद्य यदा तिर्यक्षूत्पद्यते तदा तिरश्वोऽप्येकविंशतिः कथं न प्राप्यते १ मैवं, क्षायिक सम्यग्दृष्टेस्तिर्यभूत्पित्सोरसंख्ये यवर्षायुष्केष्वेव समुत्पादात्, तत्र च देशविरत्यभावाद्देश विरतेषु तिर्यक्षु त्रयोविंशत्यादिप्रतिषेधस्य युक्तत्वात् । उक्तं च सप्ततिका चूण- "पगवीसा तिरिक्खे संजया
For Private and Personal Use Only
Kaaherasa
मोहस्यसत्तास्थानानि
!१११॥
Page #216
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संजपसु न लब्भइ, कहं ? भन्नइ - संखेज्जवासा उपसु खाइगसम्मद्दिट्ठी न उबवज्जइ, असंखेज्जवासाउपसु उववज्जेज्जा, तस्स देसविरई णत्थि त्ति" । ये तु मनुष्या देशविरतास्तेषां पञ्चकोदये त्रीणि सत्तास्थानानि एकविंशतिचतुर्विंशत्यष्टाविंशतिरूपाणि । षट्कोदये सप्तोदये च प्रत्येकं पञ्श्चापि सत्तास्थानानि । अष्टकोदये चैकविंशतिवर्जानि शेषाणि चत्वारि सत्तास्थानानि भवन्ति, तानि चाविरतसम्यग्दृष्टयुक्तया दिशा भावनीयानि । एवं नवकबन्धे प्रमत्तेऽप्रमत्ते च प्रत्येकं चतुष्कोदये त्रीणि त्रीणि सत्तास्थानान्यष्टाविंशतिचतुर्विंशत्येकविंशतिलक्षणानि । पञ्चकोदये पदकोदये च पञ्च पञ्च सत्तास्थानान्यष्टाविंशतिचतुर्विंशतित्रयोविंशतिद्वाविंशत्येकविंशतिलक्षणानि । एतान्येवैकविंशतिवर्जानि शेषाणि चत्वारि सप्तकोदये प्रागुक्तदिशा भावनीयानि । अपूर्वकरणस्य तु नववन्धकस्य' त्रीण्युदयस्थानानि चत्वारि पञ्च षट् चेति । एतेषु च त्रिष्वपि प्रत्येकं त्रीणि त्रीणि सत्तास्थानान्यष्टाविंशतिचतुर्विंशत्येक विंशतिलक्षणानि द्रष्टव्यानि । अपूर्वकरणो हि वेदकसम्यग्दृष्टिन भवति किं त्वौपशमिकसम्यग्दृष्टिः क्षायिक सम्यग्दृष्टिर्वा । तत्रौपशमिकसम्यग्दृष्टेरष्टाविंशतिचतुर्विंशती एव प्रावद्भावनीये, क्षायिकसम्यग्दृष्टे स्त्वेकविंशतिः । पञ्चचतुस्त्रिद्वयेकबन्धकेष्यबन्धके च सूक्ष्मसम्पराये उपशान्तमोहे च प्रत्येकं त्रीणि त्रीणि सत्तास्थानान्यष्टाविंशतिचतुर्विंशत्येकविंशतिलक्षणान्युपशान्त सप्तक मुद्वलितानन्तानुबन्धिनं क्षीणसप्तकं चाधिकृत्य यथायोगं द्विकोदये एककोदयेऽनुदये चोपशमश्रेण्यां भवन्ति । तथा पञ्चविधबन्धकस्यानिवृत्तिबादरक्षपकस्य प्रागुक्ताया एकविंशतेरष्टसु कषायेषु क्षीणेषु त्रयोदशकं सत्तास्थानं, ततो नपुंसकवेदे क्षपिते द्वादशकं ततः स्त्रीवेदे क्षपिते एकादशकमिति, एतान्यन्यान्यपि त्रीणि सत्तास्थानानि त्रीणि च प्रागुक्तानीति सर्वसंख्यया पञ्चबन्धकस्य पद् सत्तास्थानानि । तथेह यः कश्चिन्नपुंसकवेदेन क्षपकश्रेणिं प्रतिपन्नः, स स्त्रीवेद्रनपुंसक वेदौ युगपत् क्षपयति, तयोर्युगपत्क्षयसमकालमेव च पुरुषवेदस्य बन्धो व्यवछिद्यते, तदनन्तरं पुरुषवेदहास्यादिषट्के युगपत्
For Private and Personal Use Only
14222
Page #217
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
_.
-
www.kobatirth.org
Acharya Shri Kailassagársuri Gyanmandir
कर्मप्रकृतिः
मोहस्य. सत्तास्थानानि
॥११२।।
क्षपयति । यदि तु स्त्रीवेदेन क्षपकश्रेणिं प्रतिपन्नस्तदादौ नपुंसकवेदं क्षपयति, ततोऽन्तर्मुहुर्तेन स्त्रीवेदं, स्त्रीवेदक्षयसमकालमेव च पुरुपर्वेदस्य बन्धव्यवच्छेदः, तदनन्तरं पुरुषवेदहास्यादिषद्के युगपत्क्षपयति, यावच्चोभयत्रापि पुरुषवेदहास्यादिषट्के न क्षीयेते तावच्चतुविधवन्धकस्य वेदोदयरहितस्यैकोदये वर्तमानस्यैकादशकं सत्तास्थानं लभ्यते, तयोस्तु क्षीणयोश्चतुष्प्रकृत्यात्मकम्, इत्थं च स्त्रीवेदेन नपुंसकवेदेन वा क्षपकश्रेणिं प्रतिपन्नस्य पञ्चप्रकृत्यात्मकं सत्तास्थानं न प्राप्यते । यस्तु पुरुषवेदेन क्षपकश्रेणिं प्रतिपन्नस्तस्य नोकपायपदकक्षयसमकालं पुरुषवेदस्य बन्धव्यवच्छेद इति तस्य चतुर्विधबन्धकाले एकादशप्रकृत्यात्मकं सत्तास्थानं न प्राप्यते, किं तु पश्चप्रकृत्यात्मकं, द्वे च प्रागुक्ते, त्रीणि चोपशमश्रेण्याश्रितानीति सर्वसंख्यया चतुर्विधवन्धकस्य षट् सत्तास्थानानि । तथा संज्वलनक्रोधस्य प्रथमस्थितावावलिकाशेषायां बन्धोदयोदीरणा युगपद्वयवच्छिद्यन्ते, तासु च व्यवच्छिन्नासु बन्धस्त्रिविधो भवति, तदानी च संज्वलनक्रोधस्य प्रथमस्थितिगतमावलिकामात्रं समयद्वयोनावलिकाद्विकवद्धं च दलिक मुक्त्वाऽन्यत्सर्व क्षीणं, तदपि च सत् समयद्वयोनावलि| काद्विकमात्रेण कालेन क्षयमुपयास्यति, यावच्च न याति तावञ्चतस्रः प्रकृतयस्त्रिविधबन्धे सत्यः, क्षीणे तु तस्मिस्तिस्रः, तदेवं विविध| बन्धकस्यैते द्वे त्रीणि चोपशमश्रेण्याश्रितानीति सर्वसंख्यया पञ्च सत्तास्थानानि । तथा संज्वलनमानस्य प्रथमस्थितावावलिकाशेपायां | बन्धोदयोदीरणानां युगपद्वयवच्छेदे द्विविधो बन्धो भवति, तदानीं च संज्वलनमानस्य प्रथमस्थितिगतमावलिकामानं समयद्वयोनाव: |लिकाद्विकबद्धं च दलिकं मुक्त्वाऽन्यत् सर्व क्षीणं, तदपि सत् समयद्वयोनावलिकाद्विकमात्रेण कालेन क्षयं यास्यति, यावच्च न याति तावत्तिस्रः सत्यः, क्षीणे तु तस्मिन् द्वे, तदेवं द्विविधबन्धकस्यैते द्वे त्रीणि चोपशमश्रेण्याश्रितानीति सर्वसंख्यया पश्च सत्तास्थानानि । तथा संज्वलनमायायाः प्रथमस्थितावावलिकाशेषायां बन्धोदयोदीरणानां युगपद्वयवच्छेदे एकविधबन्धो भवति, तदानीं च संज्वलन
५११२।।
For Private and Personal Use Only
Page #218
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
15DHOREODOGDISL
तत्र मिथ्यादृष्टिसम्यक्त्वसम्यमिथ्यात्वयोरुद्वलको भवति, स च यावन्नाद्यापि सम्यक्त्वमुद्वलयति तावदष्टाविंशतिः, तस्मिन्नुदलिते सप्तविंशतिः, सम्यग्मिथ्यात्वेऽप्युद्वलिते षड्विंशतिरनादिमिथ्यादृष्टेर्वा । एवं नवोदयेऽपि द्रष्टव्यम् । दशोदयस्त्वनन्तानुबन्धिसहित एव | भवतीति तत्रापि त्रीणि सत्तास्थानानि भाग्नीयानि । सासादने त्वेकविंशतिबन्धे त्रिष्वपि सप्ताष्टनवकरूपेषूदयेष्वष्टाविंशतिरेवैकं | सत्तास्थानम् । तथाहि-सासादनत्वमौपशमिकसम्यक्त्वात्मच्यवमानस्योपजायते, सम्यक्त्वगुणेन च तेन मिथ्यात्वं त्रिधा कृतं-1K सम्यक्त्वं सम्यग्मिथ्यात्वं मिथ्यात्वं चेति । ततो दर्शमत्रिकस्यापि सत्कर्मतया प्राप्तेः सासादने विष्वप्युदयस्थानेष्वष्टाविंशतिरेवैकं 18 सत्तास्थानम् । सप्तदशबन्धो द्वयानां सम्यग्मिथ्यादृष्टीनामविरतसम्यग्दृष्टीनां च । तत्र सम्यग्मिथ्यादृष्टीनां त्रीण्युदयस्थानानि-सप्ताष्टौ नव चेति । अविरतसम्यग्दृष्टीनां चत्वारि, तद्यथा-पट् सप्ताष्टौ नव । तत्र षडुदयोऽविरतानामौपशमिकसम्यग्दृष्टीनां क्षायिकसम्य| रदृष्टीनां वा प्राप्यते। तत्रौपशमिकसम्यग्दृष्टीनां द्वे सत्तास्थाने अष्टाविंशतिश्चतुर्विंशतिश्च । तत्राष्टाविंशतिः प्रथमसम्यक्त्वोत्पादकाले, | उपशमश्रेणिप्रतिपाते तूपशान्तानन्तानुबन्धिनामष्टाविंशतिः, उद्वलितानन्तानुबन्धिनां चतुर्विंशतिः, क्षायिकसम्यग्दृष्टीनां तु सप्तकक्षया
देकविंशतिरेव । सप्तोदये मिश्रदृष्टीनां त्रीणि सत्तास्थानानि-अष्टाविंशतिः सप्तविंशतिश्चतुर्विंशतिश्च । तत्राष्टाविंशतिसत्कर्मणः सतो मिश्र. | भावं प्रपन्नस्याष्टाविंशतिः, यस्तु मिथ्यादृष्टिः सम्यक्त्वोद्वलनं कृत्वा मिश्रं नाद्याप्युद्वलयितुं लग्नोऽत्रान्तरे च परिणाममहिम्ना मिथ्या| त्वान्निवृत्य मिश्रभावं प्रपन्नः, तस्य सप्तविंशतिः । यश्च विसंयोजितानन्तानुबन्धिचतुष्कः सम्यग्दृष्टिमिश्रभावं प्रपद्यते तस्य चतुर्वि| शतिः, सा च चतसृषु गतिषु प्राप्यते, चतुर्गतिकानामपि सम्यग्दृशामनन्तानुबन्धिविसंयोजकत्वात्तद्विसंयोजनानन्तरं च केषाश्चित् परिणामवशेन मिश्रभावप्राप्तिसंभवात् , ततश्च चतसृष्वपि गतिषु मिश्रदृष्टीनां चतुर्विंशतिः संभवति । अविरतसम्यग्दृष्टीनां सप्तोदये
For Private and Personal Use Only
Page #219
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मप्रकृतिः ॥११३||
GACEHOCCA ROMOTOROceak
मायायाः प्रथमस्थितिगतमावलिकामानं समयद्वयोनावलिकादिकबद्धं च सदस्ति, अन्यत्समस्त क्षीणं, तदपि च सत् समयद्वयोनावलि कादिकेन कालेन क्षयं यास्यति, यावच्च न याति तावद्वे सती, क्षीणे तस्मिन्नेका, तदेवमेकविधवन्धकस्येमे द्वे त्रीणि चोपशमश्रेण्या
मोहस्यश्रितानीति सर्वसंख्यया पञ्च। अबन्धके च सूक्ष्मसम्पराये क्षपके एकं सत्तास्थानमेकप्रकृत्यात्मकं, त्रीणि चोपशमश्रेण्याश्रितानीति चत्वारि।
सत्तास्था
नानि एतेषामेव सत्तास्थानानामवस्थानकालमानमुच्यते-सप्तविंशतिसत्तास्थानस्याजघन्योत्कर्षमवस्थानकालः पल्योपमासंख्येयभागः। | तथाहि-अष्टाविंशतिसत्कर्मणो मिथ्यादृष्टेः सम्यक्त्वे उद्वलिते सप्तविंशतिः सत्तास्थानमवाप्यते । तदनन्तरं यावन्नाद्यापि सम्यमि-19 | थ्यात्वमुद्वलयितुमारभते तावत्सम्यग्मिथ्यात्वोदयमपि गच्छति । उक्तं च पञ्चसंग्रहमूलटीकायां-"उद्घलनाया अप्रारम्भे तस्य सम्यग्मि
थ्यात्वोदयो भवति" इति । ततः सम्यग्मिथ्यादृष्टेरप्यन्तर्मुहतं यावत्सप्तविंशतिसत्तास्थानं प्राप्यते, अन्तर्मुहर्त्तानन्तरं च सोऽप्यवश्यं ४ | मिथ्यात्वं गच्छति । मिथ्यात्वं गतश्च सन् सम्यमिथ्यात्वमुद्रलयितुमारभते, पल्योपमासंख्येयभागमात्रेण च कालेन तन्निःशेषमुद्व | लयति, यावच्च न निःशेषमुद्वलयति तावत्सदित्यजघन्योत्कर्ष सप्तविंशतिसत्तास्थानस्य पल्योपमासंख्येयभागः कालः । सम्यग्मिथ्यात्वे ) |चोदलिते षड्विंशतिः सत्तास्थानं, तस्य चावस्थानमुत्कर्षतो देशोनपुद्गलपरावर्धिकालं, ततः परमवश्यमौपशमिकं सम्यक्त्वं करण-16 त्रयपूर्वमासादयति, ततश्च भूयोऽप्यष्टाविंशतिसत्कर्मा भवति, जघन्यतस्तु पड्विंशतिसत्तास्थानमन्तर्मुहूर्त्तम् । तथाऽष्टाविंशतिचतुर्विंशतिसत्तास्थानयोरवस्थानकालो द्वे षषष्टी सागरोपमाणां,तथाहि-वेदकसम्यक्त्वान्वितस्याष्टाविंशतिसत्कर्मण एका षट्पष्टिं सागरोपमाणां संपूर्य ततोऽन्तर्मुहूर्त सम्यग्मिथ्यात्वे स्थित्वा ततो भूयोऽपि सम्यक्त्वसहितामेकां पक्षष्टिं सागरोपमाणां संपूर्य स्थितस्य तस्य ततः
॥११३॥ | परमवश्यं क्षपकश्रेणेमिथ्यात्वस्य वा प्रतिपत्तिर्भवति, तत्र क्षपकश्रेणिप्रतिपत्तौ मिथ्यात्वादिक्षयादष्टाविंशतिसत्तास्थानमति, आन्त-15
SOCIARIEND
For Private and Personal Use Only
Page #220
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandi
Shri Mahavir Jain Aradhana Kendra
www.kobafrth.org
RODOG
रालिकं मिश्रसत्कमन्तर्मुहृत्तं च स्तोकत्वान्न विवक्षितं, ततः क्षपकश्रेणिप्रतिपत्त्यपेक्षयाऽष्टाविंशतिसत्तास्थानस्यावस्थानकालो द्वे षट्पष्टी | सागरोपमाणां, यस्तु मिथ्यात्वं प्रतिपद्यते स पल्योपमासंख्येयभागमात्रेण कालेन सम्यक्त्वं निःशेषमुबलयति, तावच्च तत्सदिति तस्य
पल्योपमासंख्येयभागमात्राधिक द्वे षट्पष्टी सागरोपमाणामष्टाविंशतिसत्तास्थानस्यावस्थानकालः । एवं चतुर्विंशतिसत्तास्थानस्यापि 19 भावनीयम् । नवरं योऽपि सागरोपमषट्षष्टिद्वयानन्तरं मिथ्यात्वं प्रतिपद्यते तस्यापि प्रथमसमय एवानन्तानुबन्धिबन्धसंभवाच्चतुर्विंश-13
तिसत्तास्थानमपयातीति परिपूर्ण दे षट्षष्टी सागरोपमाणां चतुर्विंशतिसत्तास्थानस्यावस्थानकालः । जघन्यतस्तु वे अप्यान्तमौं15 हृत्तिके । तथाहि-अष्टाविंशतिसत्कर्मा वेदकसम्यक्त्वोपेतः सप्तक्षपणमारभमाणो यावन्नानन्तानुबन्धिनः क्षपयति तावदष्टाविंशतिरेव सत्तास्थानं, अनन्तानुबन्धिषु क्षपितेषु तु चतुर्विंशतिः, साऽपि तावद्यावन्मिथ्यात्वं न क्षपयति, क्षपिते तु तस्मिंस्त्रयोविंशतिः। तदेवं । चतुर्विशत्यष्टाविंशती जघन्यत आन्तमौहर्तिके । एकविंशतिसत्तास्थानमुत्कर्षतः साधिकत्रयस्त्रिंशत्सागरोपमस्थितिकम् । तथाहि-इह | मनुष्यभवे सप्तकक्षयं कृत्वा सर्वार्थसिद्ध महाविमाने देवो जातः, तत्र च त्रयस्त्रिंशत्सागरोपमाण्यनुभूय पुनरपीह मनुष्यभवे समायातः, ततो यावन्नाद्यापि क्षपक श्रेणिमारभते तावत्तस्यैकविंशतिरेव सत्तास्थानम् । जघन्यतस्त्वेतदप्यान्तमौलिकं, तच्च सप्तकक्षयानन्तरं क्षपकश्रेणिमारोहतो द्रष्टव्यम् । शेषाणां सत्तास्थानानां जघन्यत उत्कर्षतश्चान्तर्मुहूर्तमेव सत्तास्थानं प्राप्यते, तच्च सुप्रतीतमेव । तथाऽनादिमिथ्यादृष्टीनां षड्विंशतिसत्तास्थानमभव्यापेक्षयाऽनाद्यपर्यवसानं, भव्यापेक्षयाऽनादिसपर्यवसानं च द्रष्टव्यम् । तदेवं कृता कालप्ररूपणा, उत्करणाच समाप्तं मोहनीयम् ।
अथ नामकर्मणो बन्धादिस्थानानि वाच्यानि-तत्र याभिः प्रकृतिभिः सहिता नामकर्मणो बह्वयः प्रकृतयो बन्धमुदयं वा गच्छन्ति
GARCarica
26 ODISGARDITSOOT
For Private and Personal Use Only
Page #221
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
कर्म प्रकृतिः
॥११४॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ता आदौ निर्दिश्यन्ते - अपर्याप्तकजातिपर्याप्तकगतिनामकर्मभिः प्रेरिता इव बह्वचः शेषप्रकृतयो बन्धमुदयं वोपयान्ति । तथाहिअपर्याप्तकनाम्नि बध्यमाने उदयप्राप्ते वा मनुष्यगतिप्रायोग्या स्तिर्यग्गतिप्रायोग्या वा बह्वयो नाम्नः प्रकृतयो बन्धमुदयं वोपयान्ति । जातिनाम्नि चैकेन्द्रियादिजातिरूपे बादरसूक्ष्मादयः, पर्याप्तकनाम्नि च यशःकीर्यादयः, देवादिगतौ च वैक्रियद्विकादय इति । | अत्रोदयस्थितेरियं वक्तव्यता - उदयसमयप्राप्तानामचाधाकालक्षयेणोदयो भवति, स च द्विधा प्रदेशतोऽनुभागतच । तत्रानुदयवतीनां प्रकृतीनां दलिकमबाधाकालक्षये प्रति समयमुदयवतीषु स्तिधुकसंक्रमेण संक्रमय्य यदनुभूयते स प्रदेशोदयः, स चानुपशान्तानामवसेयः, उपशान्तानां तु न भवति । अनुभागोदयश्च विपाकोदयः, स च नित्योदयानां सदा प्रवर्त्तते, शेषाणां तु भजनीयः । यस्तु प्रयो गोदय उदीरणापरनामा स विपाकोदये प्रवर्त्तमान एव प्रवर्त्तते इति न पृथग्विवक्ष्यते । अथ याः प्रकृतयो देवगत्या सह बन्धमुदयं वा | गच्छन्ति ता उच्यन्ते - अशुभास्थिरसमचतुरस्रपराघातोका सत्रसद शकवर्णगन्धरसस्पर्शतैजस कार्मणागुरुलघुनिर्माणोपघातायशः कीर्त्तिपञ्चेन्द्रियजाति वैक्रियद्विकाहारक द्विक शुभविहायोग तिदेवानुपूर्वीलक्षणा द्वात्रिंशत्प्रकृतयो देवगत्या सह बन्धमुदयं वा गच्छन्ति । यदा तु तीर्थकरनामापि बध्यते तदा तत्सहितास्त्रयस्त्रिंशत्प्रकृतयो वेदितव्याः । तथा यदा देवगतौ स्थितः सँस्तीर्थकरनाम बध्नाति तदा तीर्थकरनामसहिता देवद्विकवैक्रियद्विकाहारक द्विकरहिताः शेषा देवगतिप्रायोग्याः अष्टाविंशतिर्वध्यन्ते, मनुजद्विकौदारिकद्विकाद्य संहननलक्ष णाश्च पञ्चति सर्वसंख्यया त्रयस्त्रिंशद्वध्यन्ते । तथा सूक्ष्मेण साधारणेनापर्याप्तेन वा सह न यशःकीर्त्ति बध्नाति, नाप्युदयेनानुभवति, न चाहारकद्विके बध्यमाने उदयप्राप्ते वाऽयशः कीर्त्त्यस्थिराशुभरूपास्तिस्रः प्रकृतयो बन्धमुदयं वाऽऽयान्ति । अथ बन्धमधि| कृत्य नरकगतिसहचराः प्रकृतय उपदर्श्यन्ते - हुण्डं वर्णगन्धरसस्पर्शा अगुरुलघुतैजसकार्मणोपघातनिर्माणान्यस्थिराशुभदुर्भगानादेयाय
For Private and Personal Use Only
Daka
नाम्नःबन्धस्थानानि
॥११४॥
Page #222
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मक
सत्तास्थानं
मोहस्यबंधोदयसत्तासंवेधयत्रम्
उदय: प्राप्तिस्थानं
| स्थान मिथ्यात्वस्थ
__सत्तास्थानं
२८-२४-२३-२२
प्राप्तिस्थानं क्षयोपदेशवि० मनुष्यानां प्रमत्ताप्रमत्तानां
,, २३-२२-२१
DODCORE
, २४ २१
अपूर्वकरणस्थानां २८-२४-२१-१३-१२-११ अनिवृ० करणगुणस्थानां
सास्वादनस्य औप०सम्यग्दृशां ४र्थस्य क्षायिक, सम्यग्दृशां ४थै मिश्रसम्यग्दृशां | क्षयोप० ., ४थै गुणे | ३ औप० सम्य०तिरश्चा५मेगुणे २१ क्षयोप०,
१ देशवि० मनुष्याणां अबंधे १ ।
Faceaek SOCKEDDRODIOHD
२८-२४-२३-२२-२१
,२७-२४
,, २४-२३-२२ -७८, २८
२१-२४-२८ २८-२४-२३-२२-२१
सूक्ष्मसंपराये ।
६-७
For Private and Personal Use Only
Page #223
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandi
कर्मप्रकृतिः
गतिषुनानोबन्धस्थानानि
॥११५॥
RaOOOD
नामकर्मणो बंधस्थानानि २३-२५-२६-२८-२९-३०-३१-१ इति ८ तानि गतिषु भाव्यन्ते मनुष्यस्य बंध प्रा० सर्वाण्यपि तत्प्रदश्यते ।
नारकस्य बंध प्रा० २९-३० इति २ एकेंद्रियोत्पित्सोः २३-२५-२६
तियगु० २९-३० विकलेंद्रियतिर्यग्पञ्चेन्द्रियोत्पित्सोः २५-२९-३०
मनुष्यो० २९-३० नरकोत्पित्सोः २८
देवस्य बंध प्रा० २५-२६-२९-३० इति ४ देवोरिपत्सोः २८-२९-३०-३१
२५ पृथिव्यम्बुवनस्पतित्पित्सोः नरेषूत्पित्सोः २५-२९
२६ खरबादरपृथ्वीस्पित्सोः क्ष० उ० श्रेण्यां १
२९ तिर्यग्नरेखूत्पित्सो
KARNAGAROCIALISADSODC
३०५
तिरश्चो बंध प्रा० २३-२५-२६-२८-२९-३० इति ६
पकें० २३-२५-२६ विक० ति०५० २०-२९-३० नरको० २८ देवो० २८ नरेषूत्पित्सोः २५-२९
कस्या गतेः प्रायोग्य बनतः
कतिबंधस्थानानि ? तत् प्ररूप्यन्ते नरकगतौ बध्यमाने २८ देवगतौ २८-२९-३०-३१ पकेंद्रिये , २३-२५-२६ द्वीन्द्रियादौ, २५-२९-३० पञ्चे० तिर्यग्नरेषु , , .. .
॥११५॥
For Private and Personal Use Only
Page #224
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
C
गुणस्थानेषु नाम्नो बंधस्थानानि
बंधकजीवा
___ बंधकजीवाः
गतिप्रायोग्यानि
गुणस्था- बंधस्थानानि नानि १ मे
२५-२६
गतिप्रायोग्यानि
गुणस्था- बंधस्था
नानि | नानि एकेन्द्रिय प्रा० ।
तिर्यग्मनुष्याः विनानारकं सर्वे तिर्यग्मनुष्याः
देवनारकाः देवनारकाः तिर्यगनराः नराः
मनुष्य प्रा० मनुष्य प्रा० देव प्रायो
.
२९-३०
२९
चातुर्गतिकाः तिर्यग्नराः देवनारकाः
ARRODDY
तिर्यगृमनुष्य प्रा० देवनरक प्रा० तिर्यग्मनुष्य प्रा० देव प्रा० ति० मनु० प्रा० तिय० प्रा० देव प्रा० मनु० प्रा० देव प्रायो
CONDARIDD
CM
तिर्यग्नराः देवनारकाः तिर्यग्नराः मनुष्याः
For Private and Personal Use Only
Page #225
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shoi Kailassagarsuri Gyanmandir
ANY
कर्मप्रकृतिः ॥११६॥
गतिषुनानोबन्धस्थानानि
JOINDIGERDDEDEX
अथ बन्धस्थानानि नाम्न वित्रियन्ते । तत्राष्टौ बन्धस्थानानि-त्रयोविंशतिः पञ्चविंशतिः षड्विंशतिरष्टाविंशतिरेकोनत्रिंशत् त्रिंशदेक| त्रिंशदेका चेति । एतेषां मध्ये यति यस्यां गतौ वर्तमानो बध्नाति तस्यां गतौ तति बन्धस्थानानि प्ररूप्यन्ते-तत्र मनुजगतौ वर्तमानो जीवः सर्वाण्यपि नाम्नो बन्धस्थानानि यथासंभवं बध्नाति । तथाहि-मनुष्यः सर्वास्वपि गतिवृत्पद्यते, तत्रैकेन्द्रियेषु मध्ये उत्पित्सुख योविंशतिं पश्चविंशतिं षड्विंशतिं वा बध्नाति, विकलेन्द्रिये घृत्पित्सुः पञ्चविंशतिमेकोनत्रिंशतं त्रिशतं वा, नरकेत्पित्सुरष्टाविंशति, देव- | गतात्पित्सुरष्टाविंशतिमेकोनत्रिंशतं त्रिंशतमेकत्रिंशतं च, क्षपकश्रेण्यामुपशमश्रेण्यां च वर्तमान एकामिति । तथा तिर्यग्गतौ वर्तमान आ
धानि षद् बन्धस्थानानि यथायोगं बध्नाति, तिरश्चोऽपि यथायोगं चतसृष्वपि गतिषु गमनसंभवात् , यस्तु देवगतिप्रायोग्य एकत्रिंशद्र बन्धः स तीर्थकराहारकबन्धसहितः एकविधबन्धश्च श्रेणिगतस्येति तौ निषिध्येते तिरश्चः । तथा नरकगतौ वर्तमान एकोनत्रिंशतं त्रिंशतं चा बध्नाति, यतोऽवश्यं नारकः पर्याप्तषु तिर्यक्षु मनुष्येषु वा मध्ये समुत्पद्यते, तत्प्रायोग्यश्चैकोनत्रिंशद्वन्धः, यस्तु नारकः श्रेणिका| दिवद्भावितीर्थकरः स मनुष्यगतिप्रायोग्यं बध्नास्त्रिंशतं बध्नाति । तथा देवगतौ वर्तमानः पञ्चविंशति षड्विंशतिमेकोनत्रिंशतं त्रिंशतं वा बध्नाति, तत्र पञ्चविंशतिं पृथिव्यम्बुवनस्पतिषु मध्ये समुत्पित्सुः, तामेव पञ्चविंशतिमातपप्रक्षेपेण षड्विंशति खरवादरपृथिवीकायिकेषु समुत्पद्यमानः । एकोनत्रिंशत्रिंशद्भावना च नारकवत् । तदेवं नाम्नो बन्धस्थानानां गतिभेदेन बन्धका उक्ताः । अथ कस्या गतेः भायोग्य बध्नतः कति बन्धस्थानानि प्रायोग्यानि भवन्तीत्येतनिरूप्यते-नारकगतिप्रायोग्य बनत एकमेवाष्टाविंशतिरूपं बन्धस्थानं, देवगतिप्रायोग्य बनतोऽष्टाविंशत्येकोनविंशत्रिंशदेकत्रिंशल्लक्षणानि चत्वारि, एकेन्द्रियप्रायोग्य बनतस्त्रयोविंशतिपञ्चविंशतिषड्विंश-३ तिलक्षणानि त्रीणि, द्वीन्द्रियादितिर्यग्गतिमनुष्यगतिगमनप्रायोग्यं बध्नतः पञ्चविंशत्येकोनविंशत्रिंशल्लक्षणं बन्धस्थानत्रयमवाप्यते ।
CBSIRSIOOK
॥११६॥
For Private and Personal Use Only
Page #226
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandie
शकीर्तयःपञ्चन्द्रियजाति_दरप्रत्येकनामनी दुःस्वरपराघातोवासपर्याप्तकनामानि त्रसनामाप्रशस्तविहायोगतिवैक्रियदिकमानुपूर्वी चेति ससविंशतिनरकगत्या सह बन्धमायान्ति । हुण्डाद्या पश्चदश मनुजद्विकतिर्यद्विकयोरन्यतद्विकं अन्यतरा जातिर्बादरसूक्ष्मयोरन्यतरत् प्रत्ये| कसाधारणयोश्चान्यतरत् एवं विंशतिरौदारिकशरीरापर्याप्तकनामसहिता द्वाविंशतिरपर्याप्तकबन्धसंज्ञाः,पर्याप्तकनाम्ना सहैतासां मिलितानां | बन्धे उदये वाऽसंभवात् । एता अपर्याप्तकबन्धसंज्ञाः प्रकृतीर्वघ्नन् यदेकेन्द्रियप्रायोग्या बध्नाति तदाऽन्या अपि स्थावरसूक्ष्मसाधारण
रूपास्तिस्रः प्रकृतयो बन्धे प्रविशन्तीत्यपर्याप्तकैकेन्द्रियप्रायोग्याः पञ्चविंशतिः, त्रसप्रायोग्याश्च ता बध्नवसनामौदारिकाङ्गोपाङ्गसेवाधसिंहननाख्या अन्या अपि तिस्रः प्रकृतीबध्नातीत्यपर्याप्तकत्रसप्रायोग्या अपि पश्चविंशतिरवसेया । पर्याप्तकनाम्नि बध्यमानेऽपर्याप्त
स्थाने पर्याप्ताभिषेकेण स्थिरशुभयश-कीर्युकासोद्योतपराघाताख्यानां षण्णां च प्रकृतीनामधिकानां प्रक्षेपेणैकत्रिंशज्ज्ञातव्या। एषा च पर्याप्तस्थावरैकेन्द्रियप्रायोग्ये पर्याप्तत्रसपायोग्ये च बन्धे प्रत्येकं संभवतो ज्ञातव्या । तथा यदा खरबादरपर्याप्तकेन्द्रियप्रायोग्य बध्नाति | तदा द्वात्रिंशत्तममातपनामापि द्रष्टव्यम् । यदा तु विकलेन्द्रियप्रायोग्य बध्नाति तदाऽप्रशस्तविहायोगतिदुःस्वरनाम्नोरधिकयोर्बन्धात् पर्याप्तविकलेन्द्रियप्रायोग्ये बन्धे त्रयस्त्रिंशत् । पर्याप्ततियपश्चेन्द्रियमनुष्यप्रायोग्यवन्धारम्भे च सुखरसुभगादेयप्रशस्तविहायोगतिसंहननपञ्चकसंस्थानपश्चकलक्षणाचतुर्दश प्रकृतयोऽधिकाः प्रविशन्तीति सप्तचत्वारिंशत् । तदेवं पर्याप्तापर्याप्तस्थावरत्रसप्रायोग्यबन्धेषु यावत्यः प्रकृतयो यथा संभवन्ति तावत्यस्तथा प्ररूपिताः ।
CARROYOTISTOMAA
CREDGEODHD
For Private and Personal Use Only
Page #227
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पत
IRANA
| तिरपर्याप्तकैकेन्द्रियस्य प्रायोग्या द्रष्टव्या । इहापर्याप्तकैकेन्द्रियप्रायोग्याः पञ्चविंशतिप्रकृतयः प्राक् संभवत उपात्तास्ततो बादरप्रत्येकरू-18 कर्मप्रकृतिः । पाभ्यां द्वाभ्यामुद्धरिताभ्यां प्रकृतिभ्यां प्रक्षिप्ताभ्यां सूक्ष्मसाधारणयोः प्रतिपक्षभृतयोः संचारणे त्रयोविंशतौ चत्वारो भङ्गा भवन्ति ।
| गतिप्रायो॥१२॥ तथाहि-बादरनाम्नि वध्यमाने एका त्रयोविंशतिः प्रत्येकनाम्ना सह प्राप्यते, द्वितीया साधारणनाम्ना । एवं सूक्ष्मनाम्नयपि वध्यमाने द्वे
ग्याणिनात्रयोविंशती इति । तदेवमुक्तमपर्याप्तकैकेन्द्रियप्रायोग्यवक्तव्यम् । पर्याप्तकैकेन्द्रियप्रायोग्यवन्धस्थानचिन्तायामपर्याप्तकमपनीय पर्याप्तकं
म्नोबन्ध
स्थानानि प्रक्षेप्यम् । सैव च त्रयोविंशतिः पराघातोच्छ्वाससहिता पञ्चविंशतिर्भवति, सा च पर्याप्तकैकेन्द्रियप्रायोग्य बनतो मिथ्यादृष्टेरवगन्तव्या। | इह पर्याप्त केन्द्रियप्रायोग्याः पागातपेन सह द्वात्रिंशत्प्रकृतयः संभविन्य उक्तास्तत्र पञ्चविंशतिबन्धे आतपमुद्योतं वा न संभवति |
उच्छ्वासपराघाते च प्रक्षिप्ते इति, स्थिरशुभयश कीर्तिरूपास्तिस्रः प्रकृतय उद्धरितास्तिष्ठन्ति, ताश्चास्थिराशुभायशःकीर्तिप्रतिपक्षभूताः, | ततो विकल्पेन तासामेव स्थाने प्रक्षेप्तव्याः । तथा च सत्येवमभिलापः-तिर्यग्गतिस्तिर्यगानुपूर्वी एकेन्द्रियजातिरौदारिकतैजसकाम| णानि हुण्डं वर्णादिचतुष्टयमगुरुलघूपधातोच्छ्वासस्थावरपराघातनामानि पर्याप्तं बादरसूक्ष्मयोरेकतरं प्रत्येकसाधारणयोरेकतरं स्थिरा
स्थिरयोरेकतरं शुभाशुभयोरेकतरं यशःकीय॑यशाकीयोरेकतरा दुर्भगमनादेयं निर्माणं चेति । अत्र विंशतिर्भङ्गाः, तत्र बादरपर्याप्तहा प्रत्येकस्थिरशुभेषु वध्यमानेषु यश-कीर्त्या सहको द्वितीयश्चायशःकीर्त्या, एतौ च द्वौ शुभेन लब्धौ, एवमशुभेनापि द्वौ लब्धौ, ततो
जाताश्चत्वारः, एते चत्वार स्थिरेण लब्धाः, एवमस्थिरेणापि चत्वारो लभ्यन्ते, जाता अष्टौ, ते च बादरपर्याप्तप्रत्येकैः सह लब्धाः। यदा तु प्रत्येकस्थाने साधारणमभिषिच्यते तदा स्थिरास्थिरशुभाशुभायशःकीर्तिभिश्चत्वारः, साधारणेन सह यश-कीत्तिवन्धप्रतिषेधात्तदाश्रित- ॥११७॥ | भङ्गाप्राप्तेः । सूक्ष्मपर्याप्तनाम्नोस्तु बध्यमानयोः प्रत्येकसाधारणस्थिरास्थिरशुभाशुभायशःकीर्तिभिरष्टौ । सूक्ष्मेणापि सह यशाकीबन्धा
For Private and Personal Use Only
Page #228
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| भावादत्रापि तदाश्रिता भङ्गा न प्राप्यन्ते । तदेवं सर्वसङ्ख्यया पञ्चविंशतिबन्धे विंशतिर्भङ्गाः । सैव पञ्चविंशतिरातपसहिता षड्विंशतिर्भवति । नवरमिहातपस्थाने उद्योतमपि विकल्पेन प्रक्षेप्यं, पर्याप्तकेन्द्रियप्रायोग्यबन्धे उद्योतस्यापि बन्धसंभवात् । अत्र भङ्गाः षोडश, ते चातपोद्योतस्थिरास्थिरशुभाशुभयश-कीर्त्ययश कीर्तिपदैरवसेयाः । आतपोद्योताभ्यां च सह सूक्ष्मसाधारणयोर्बन्धो न भवति,ततस्तदाश्रिता विकल्पा नोपजायन्ते । तदेवमेकेन्द्रियप्रायोग्यबन्धस्थानत्रये सर्वसङ्खथया चत्वारिंशद्भङ्गाः। ___ अथ द्वीन्द्रियप्रायोग्यबन्धस्थानवक्तव्यमुच्यते-तत्र प्रागुक्ता त्रयोविंशतिः स्थावरनामापनयनात्ततश्चावश्यं सूक्ष्मसाधारणयोः स्थाने | बादरप्रत्येकनामप्रक्षेपात्सेवात्तसंहननत्रसनामौदारिकाङ्गोपाङ्गनाम्नां चाधिकानां प्रक्षेपावीन्द्रियस्य प्रायोग्या पञ्चविंशतिर्भवति । साचैव
मभिलाप्या तिर्यग्गतिस्तिर्यगानुपूर्वी द्वीन्द्रियजातिरौदारिकतैजसकार्मणानि हुण्डसंस्थान सेवार्तसंहननमौदारिकाङ्गोपाङ्गं वर्णादिचतुष्टय| मगुरुलघूपधातत्रसबादरापर्याप्तप्रत्येकास्थिराशुभदुर्भगानादेयायश-कीर्तिनिर्माणानि चेति । एषा चापर्याप्तद्वीन्द्रियप्रायोग्यं बध्नतो मिथ्या
दृष्टेरवसेया । अत्र प्रतिपक्षभूता परावर्त्तमाना प्रकृतिरेकापि न बन्धमेतीत्येक एव भङ्गः । एषैव पञ्चविंशतिर्दुःस्वरपराघातोच्छ्वासाशुभविहा| योगतियुक्ता एकोनत्रिंशद् भवति । एषा च पर्याप्तद्वीन्द्रियप्रायोग्यं बध्नतो मिथ्यादृष्टेजेंया । अत एवापर्याप्तकस्थाने पर्याप्तकं प्रक्षिप्यते, पर्याप्तकबन्धे च स्थिर शुभयशःकीयोऽपि बन्धमायान्तीति ता अप्यस्थिराशुभायशःकीर्तिस्थाने विकल्पेन प्रक्षेप्तव्याः। अत्र स्थिरास्थिर-१५ शुभाशुभयशाकीर्त्ययश कीर्तिपदैरष्टौ भङ्गाः । सवैकोनत्रिंशदुद्योतसहिता त्रिंशत् । अत्रापि त एवाष्टौ भङ्गाः । सर्वसङ्खथया सप्तदश ।
एवं त्रीन्द्रियप्रायोग्याणि चतुरिन्द्रियमायोग्याणि च त्रीणि त्रीणि बन्धस्थानानि । तेषु च प्रत्येकं सप्तदश सप्तदश भङ्गा वाच्याः। जबरं Kात्रीन्द्रियाणां त्रीन्द्रियजातिश्चतुरिन्द्रियाणां चतुरिन्द्रियजातिरमिलाया।
SHONDSENGES
For Private and Personal Use Only
Page #229
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
पद
तिर्यपश्चन्द्रियप्रायोग्यमपि बध्नतस्त्रीणि बन्धस्थानानि, तद्यथा-पञ्चविंशतिरेकोनविंशत्रिंशत् । तत्र पश्चविंशतिर्दीन्द्रिय-12 कर्मप्रकृतिः
प्रायोग्यं बध्नत इव जेया, नवरं द्वीन्द्रियजातिस्थाने पञ्चेन्द्रियजातिरभिलाप्या । सैव पञ्चविंशतिः पराघातोच्छ्वासदुःस्वराप्रशस्त- गतिप्रायोविहायोगतिभिः सहकोनत्रिंशद्भवति । सा च पर्याप्ततिर्यपञ्चेन्द्रियप्रायोग्य बनतोऽवसेया, तत्प्रायोग्यबन्धारम्भे च सुस्वरसुभ.
ग्याणिना॥११॥ गादेयप्रशस्तविहायोगत्याद्यसंहननपश्चकाद्यसंस्थानपञ्चकलक्षणाचतुर्दश प्रकृतयोऽन्या अपि बन्धमाश्रित्य संभवन्ति, ताश्च दुःस्वरादीनां
म्नोबन्ध
स्थानानि प्रतिपक्षभूताः, ततो विकल्पेन दुःस्वरदुर्भगानादेयानां स्थाने सुखरसुभगादेयानामप्रशस्तदिहायोगतिस्थाने प्रशस्तविहायोगतेढुण्डसंस्थानस्य स्थाने विकल्पेन पञ्चसंस्थानानां सेवार्तसंहननस्थाने पञ्चसंहननानां प्रक्षेपे पद्भिः संस्थानैः षद्भिः संहननैः प्रशस्ताप्रशस्तविहायोगतिभ्यां स्थिरास्थिराभ्यां शुभाशुभाभ्यां सुभगदुर्भगाभ्यां सुस्वरदुःखराभ्यामादेयानादेयाभ्यां यशःकीय॑यशःकीर्तिभ्यां भङ्गा
अष्टाधिकषट्चत्वारिंशत्शतसङ्ख्या भवन्ति । सेवैकोनत्रिंशदुद्योतसहिता त्रिंशद् भवति । अत्रापि भङ्गाः प्राग्वदष्टाधिकानि पट्चत्वारिं|शच्छतानि । सर्वसङ्ख्थया तियपञ्चेन्द्रियप्रायोग्यबन्धस्थानेषु भङ्गा द्विनवतिशतानि सप्तदशाधिकानि ९२१७ । सर्वस्यां तिर्यग्गतौ 5 सर्वसङ्ख्यया भङ्गास्त्रिनवतिशतान्यष्टाधिकानि ९३०८ । तदेवं व्याख्यातानि तिर्यग्गतिप्रायोग्यानि बन्धस्थानानि । ___ अथ मनुष्यगतिप्रायोग्याण्युच्यन्ते-तत्र यान्येव तिर्यपश्चेन्द्रियप्रायोग्याणि बन्धस्थानानि तान्येव मनुष्याणां प्रायोग्याणि द्रष्टव्यानि, नवरं तिर्यग्गतितिर्यगानुपूर्वीस्थाने मनुष्यगतिमनुष्यानुपूच्यौं वक्तव्ये। तथा त्रिंशद्वन्धस्थाने त्रिंशत्तम तीर्थकरनाम
वक्तव्यमिति विशेषः । तत्र पञ्चविंशतिबन्धस्थाने प्राग्वदेको भङ्गः । एकोनत्रिंशद्वन्धस्थानेऽष्टाधि कानि षट्चत्वारिंशच्छतानि, सैवको ॥१८॥ छानत्रिंशत्तीर्थकरनामसहिता त्रिंशद्भवति, परमस्यां संस्थानं समचतुरस्रमेव संहननं वज्रर्षभनाराचमेव विहायोगतिः प्रशस्तैव वाच्या,
EDITOTKOcati
For Private and Personal Use Only
Page #230
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
DSeks
एतानि सर्वाण्यपि बन्धस्थानान्यदर एवाग्रे भावयिष्यन्ते । सम्प्रति गुणस्थानानि चिन्त्यते-तत्र मिथ्यादृष्टौ षड् नामबन्धाः-त्रयोविशतिपञ्चविंशतिषविंशत्यष्टाविंशत्येकोनविंशत्रिंशल्लक्षणाः, ते च चतुर्गतिप्रायोग्यवन्धसंभवेन भावनीयाः। सासादनेऽष्टाविंशत्येकोनत्रिंशत्रिंशल्लक्षणानि त्रीणि बन्धस्थानानि, तत्र तिरश्चो मनुष्यस्य वा सासादनस्य देवगतिप्रायोग्य बनतोऽष्टाविंशतिः, देवस्य नारकस्य वा सासादनस्य तियग्मनुष्यप्रायोग्य बध्नत एकोनत्रिंशत् , तिर्यक्झायोग्यं बध्नतस्त्रिंशत् । सम्यग्मिथ्यादृष्टौ द्वे बन्धस्थाने-अष्टाविंशतिरेकोनत्रिंशच्च, तत्र तिरश्वो मनुष्यस्य वा देवगतिप्रायोग्यं बध्नतोऽष्टाविंशतिः, देवस्य नारकस्य वा नृगतिप्रायोग्य बनत एकोनत्रिंशत् । अविरतसम्यग्दृष्टावष्टाविंशत्येकोनविंशत्रिंशल्लक्षणानि त्रीणि बन्धस्थानानि, तत्र तिर्यमनुष्याणां देवगतिप्रायोग्य वध्नतामष्टाविंशतिः, मनुष्याणां देवगतिप्रायोग्य बध्नतामेकोनत्रिंशत्, देवनारकाणां मनुष्यगतिप्रायोग्यं बध्नतामेकोनत्रिंशत्रिंशच । देशविरते प्रमत्ते च द्वे द्वे बन्धस्थाने अष्टाविंशत्येकोनत्रिंशल्लक्षणे । एते च द्वे अपि देवगतिप्रायोग्यं बध्नतो वेदितव्ये । तत्रापि देशविरतस्य तिरश्चोऽष्टाविंशतिरेव, मनुष्यस्य तु द्विविधस्यापि द्वे अपि। अथ प्रमत्तसंयते आहारकद्विकस्य कथं न बन्धः तद्वन्धस्य संयमप्रत्ययत्वात् ,मैत्रं, तत्वन्धस्य विशि
संयमप्रत्ययत्वात्तादृशस्य च विशिष्टसंयमस्याप्रमत्तादिगुणस्थान एव भावात् । अप्रमत्तेऽष्टाविंशत्येकोनविंशत्रिंशदेकत्रिंशल्लक्षणानि चत्वारिबन्धस्थानानि । अपूर्वकरणेऽष्टाविंशत्यादीनि पञ्च बन्धस्थानानि, तत्र चत्वारि प्रागुक्तान्येव, पञ्चमं तु यशःकीर्तिरूपैकप्रकृत्यात्मकमिति । नवमदशमयोस्तु गुणस्थानयोर्यशाकीर्त्तरेकस्या एव बन्धः । तदेवं गुणस्थानेषु बन्धस्थानान्युक्तानि । अथैकेन्द्रियादिप्रायोग्याणि यानि त्रयोविंशत्यादीनि स्थानानि प्रागुक्तानि तानि भावयितुमुपक्रम्यते-तत्र तिर्यग्गतिस्तिर्यगानुपूर्वी एकेन्द्रियजातिर्दु-स्वरवर्ज स्थावरदशकं तैजसकार्मणवर्णादिचतुष्टयागुरुलघूपघातनिर्माणाख्या नामध्रुवबन्धिन्य औदारिकशरीरं हुण्डसंस्थानं चेत्येषा त्रयोविंश
ka
For Private and Personal Use Only
Page #231
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
D
कर्मप्रकृतिः
॥११९॥
पघातं पराघातमुच्छ्वासं सुखगतिस्त्रसदशकं निर्माणं चेति, एतद्वन्धस्थानं देवगतिपायोग्यं बध्नतोऽप्रमत्तस्यापूर्वकरणस्य चावगन्तव्यम् । अत्र सर्वाण्यपि कर्माणि शुभान्येवेत्येक एव भङ्गः। एषैव त्रिंशजिननामसहिता एकत्रिंशद्भवति, इयमपि त्रिंशदिवेकान्तशुभपदा नानोबन्धद्रष्टव्येत्यत्राप्येक एव भङ्गः। सर्वसंख्यया देवगतिप्रायोग्येषु बन्धस्थानेष्वष्टादश भङ्गाः ।
स्थानभङ्गाः ___एकं तु बन्धस्थानं यशःकीर्तिलक्षणं देवगतिप्रायोग्ये बन्धे व्युच्छिन्नेऽनिवृत्तिवादरसूक्ष्मसम्पराययोरबसेयम् । सर्वसङ्ख्यया बन्ध-12 स्थानेषु भङ्गास्त्रयोदश सहस्राणि नव शतानि पञ्चचत्वारिंशच १३९४५।
अथ नामप्रकृतीनां गुणस्थानेषु बन्धव्यवच्छेद उच्यते-साधारणसूक्ष्मातपस्थावरनरकद्विकैकद्वित्रिचतुरिन्द्रियजातिहुण्डापर्याप्तसेवार्तलक्षणानां त्रयोदशप्रकृतीनां मिथ्यादृष्टिगुणस्थाने बन्धव्यवच्छेदः,मिथ्यादृष्टय एवैतासां बन्धका न सासादनादय इत्यर्थः। एवमेवाग्रेऽपि व्यवच्छेदार्थोऽभ्यूह्यः। अप्रशस्तविहायोगतिदुःस्वरदुर्भगोद्योतानादेयतिर्यद्विकाद्यन्तवर्जसंहननसंस्थानरूपाणां पञ्चदशप्रकृतीनां सासादने बन्धव्यवच्छेदः । औदारिकद्विकमनुष्यद्विकाद्यसंहननलक्षणानां पश्चानां प्रकृतीनामविरतसम्यग्दृष्टिगुणस्थाने बन्धव्यवच्छेदः, मिथ्यादृष्टयादयोऽविरतसम्यग्दृष्टय एवासां बन्धका न देशविरतादय इतियावत् । अस्थिराशुभायशःकीर्तीनां प्रमत्तसंयते बन्धव्यवच्छेदः। सुरद्विकवैक्रियद्विकाहारकद्विकतैजसकार्मणवर्णचतुष्टयागुरुलघूपघातनिर्माणपराघातोच्छ्वासप्रशस्तविहायोगतित्रसनवकसमचतुरस्रपञ्चन्द्रियजातितीर्थकरनामरूपाणां त्रिंशत्प्रकृतीनामपूर्वकरणे बन्धव्यवच्छेदः। तथा प्रमत्तेऽप्रमत्ते चाहारकद्विकस्योदयो भवति, बन्धस्त्वप्रमत्तादारभ्य यावदपूर्वकरणस्तावत् । तीर्थकरनाम्न उदयः सयोगिकेवलिन्ययोगिकेवलिनि च, बन्धस्त्वविरतसम्यग्दृष्टेरारभ्य यावदपूर्वकरण
॥११९॥ मध्यभागस्तावत् । यशःकीर्तेस्तु मिथ्यादृष्टेरारभ्य यावत्सूक्ष्मसंपरायस्तावद्वन्धः । तदेवमुक्तं नाम्नो बन्धवक्तव्यम्।
For Private and Personal Use Only
Page #232
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अधुनोदयेऽपि यद्वक्तव्यं तदुच्यते - एकेन्द्रियानधिकृत्योच्छ्वासात् द्वीन्द्रियादीनधिकृत्योच्छ्वासस्वराभ्यां पूर्वं पश्चाद्वोद्यो तातपयोर्यथा योगमुदयो भवति, तथैव चाग्रे भावयिष्यामः । तथा सूक्ष्मस्यापर्याप्तस्य साधारणस्य चोदयेन सह नातपमुद्योतं चोदयमेति । तथोद्योतेन सहातएं न बध्यते, नापि सूक्ष्मापर्याप्तसाधारणरूपेण त्रिकेण सहातपोद्योतोभयम् । अयं बन्धविषयोऽपवादः, अधोदय विषयेऽयमभिधीयते| साधारणोदयेऽप्युद्योतयशःकीच्र्योरुदयो भवति, दुर्भगानादेयायशः कीर्त्तीनामुदये बाद पवनः पर्याप्तो वैक्रियशरीरमारभ्य तदुदयभाग्भवति, बादरपर्याप्तग्रहणात् पर्याप्तापर्याप्तसूक्ष्मापर्याप्तवाद र व्युदासः, तेषां वैक्रियलब्धेरेवाभावात् । उक्तं च प्रज्ञापनाचूर्णी - "तिन्हं रासीणं वेडव्वियलद्धी चेव णत्थि, बायरपजत्ताणं संखेज्जइमे भागे तस्स त्ति " । तथा दुर्भगानादेययोरुदयेऽपि देवगत्युदयो न विरुध्यते । तथाssहारकद्विकस्योदयो दुर्भगानादेयायशः कीर्च्छदयविरुद्धः अस्थिराशुभोदयेन चाविरुद्वः, तयोर्ध्रुवोदयत्वात् । तथा विकलेन्द्रियेषु सुखरो| दयोऽप्यविरुद्धः । तथा मनुष्याणां देशविरतानां सर्वविरतानां वा यथायोगं वैक्रियाहारककरणाद्धायां वर्त्तमानानामुद्योतोदयो भवति, न शेषाणाम् । तदेवमुदयविषयसंभवचिन्तां विधायोदयस्थानान्यभिधीयन्ते तत्र चतुर्गतिकान् प्राणिनोऽधिकृत्य सर्व संख्यया नाम्नो द्वादशोदयस्थानानि । तथाहि - विंशतिरेकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत्रिंशदेकत्रिंशभवाष्टौ च । एतान्येवोदयस्थानानि गतिषु चिन्त्यन्ते - मनुष्येषु चतुर्विंशतिवर्जानि शेषाण्येकादशाप्युदयस्थानानि संभवन्ति, चतुर्विंशतिस्तु न संभवति, तस्या एकेन्द्रियेष्वेव संभवात् । विंशत्यष्टनवोदय वर्जिताः शेषा नवोदयास्तिर्यक्षु संभवन्ति, नवाष्टोदयावयोगिकेवलिनि प्राप्येते, विंशत्युदयस्तु केवलिसमुद्घातावस्थायामिति तिर्यक्ष्वेतत्रयवर्जनम् । तथा नरकगतौ पञ्चोदयाः, तद्यथा - एकविंशतिः पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशच्च । एत एव च पञ्चोदयाः सुरगतौ त्रिंशत्सहिताः षड् वेदितव्याः ।
For Private and Personal Use Only
22
Page #233
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
वन्धस्थानं भङ्गाः
कर्मप्रकृतिः ॥१२०॥
| नानोबन्धस्थानभंगयन्त्रं
तत् तत् गतिप्रायोग्यबन्धेषु नाम्नः भङ्गाः (१३९४५)
भङ्गोत्पत्तिः
प्रायोग्यबन्धे पकेन्द्रिय प्रा० बन्धे (४०) बा० सु० साधा० प्र०-४
अपर्याप्त एकेन्द्रियप्रा० बन्धे य० अ० शु० अशु० स्थि० अस्थि०,
पर्या० बा० प्रत्येक० , अयशसा स्थि० अस्थि० शु० अशु०-४
" साधारण , स्थि० अस्थि० शु० अशु० - सा० प्र०सूक्ष्म । सूक्ष्मसाधारण सूधप्रा०बन्धे| আনত তী, হিথ অকিয়, অহং, অয়_ पर्या० प्रत्ये० बाद० प्रा०
विकलेन्द्रिय प्रा० बन्धे ५१ (१७-१७-१७ इति) प्रतिपक्षप्रकृत्यभावात्
अपर्या० विकले० प्रा०बन्धे स्थि० अस्थि० शु० अशु० य० अय०,
पर्या
* १७ भनाः द्वीन्द्रियप्रायोग्ये ज्ञेयाः, एवं त्रीन्द्रियचतुरिन्द्रियप्रायोग्यबंधेपि
सर्वमिलने जाताः ५१
GिODSORROSSDCCC
२
॥१२०॥
For Private and Personal Use Only
Page #234
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शेष संस्थान संहनन विहायोगतीनां तीर्थकरनाम्ना सह बन्धायोगात् । एवं चाभिलाप्या- मनुष्यद्विकमौदारिकद्विकं पञ्चेन्द्रियजातिस्तैजसकार्मणे आद्य संहननमाद्य संस्थानं वर्णादिचतुष्टयमगुरुलघु पराघातोपघातोच्छ्वासनामानि प्रशस्तविहायोगतिखस चतुष्कं स्थिरास्थिरयोरेकतरं शुभाशुभयोरेकतरं सुभगं सुखरमादेयं यशः कीर्त्त्ययशः कीच्योरेकतरा तीर्थकरनाम निर्माणमिति । एनां च त्रिंशतं देवा नारका वा सम्यग्दृष्टयो मनुष्यगतिप्रायोग्यं बध्नतो बध्नन्ति । अत्र स्थिरास्थिरशुभाशुभयशः कीर्त्त्ययशः कीर्त्तिभिरष्टौ भङ्गाः । सर्वसंख्यया मनुष्यगतिप्रायोग्यबन्धस्थानेषु भङ्गाः सप्तदशोत्तरपट्चत्वारिंशच्छतानि ४६१७ ।
नरकगतिप्रायोग्यं बनतोऽष्टाविंशतिरेकमेव बन्धस्थानं, सा चेयं-नरकद्विकं पञ्चेन्द्रियजातिवैक्रियद्विकं तैजसकार्मणे हुण्डं वर्णचतुकमगुरुलधूपघातं पराघातमुच्छ्वासं कुखगतिस्रसचतुष्कमस्थिरपट्कं निर्माणं चेति, एतदष्टाविंशतिप्रकृत्यात्मकं बन्धस्थानं मिध्यादृष्टेरवसेयम् । अत्र सर्वासामशुभत्वादेक एव भङ्गः ।
अथ देवगतिप्रायोग्याणि बन्धस्थानान्युच्यन्ते तानि चाष्टाविंशत्ये कोनत्रिंशत्रिंशदेकत्रिंशल्लक्षणानि चत्वारि तत्राष्टाविंशतिरियं - देवगतिर्देवानुपूर्वी पञ्चेन्द्रियजातिर्वैक्रियद्विकं तैजसकार्मणे समचतुरस्रं वर्णचतुष्कं अगुरुलधूपघातपराघातोच्छ्वासनामानि प्रशस्तविहायोगतिस्त्रसचतुष्कं स्थिरास्थिरयो रेकतरं शुभाशुभयेोरेकतरं सुभगत्रिकं यशः कीर्त्ययशः कीत्योरेकतरा निर्माणं चेति । एतच्च बन्धस्थानं मिथ्यादृष्टिसासादनमिश्राविरतसम्यग्दृष्टिदेशसर्वविरतानां देवगतिप्रायोग्यं बध्नतामवसेयम् । अत्र स्थिरास्थिरशुभाशुभयशः कीर्ययशःकीर्त्तिभिरष्टौ भङ्गाः । एषैव जिननामसहितैकोनत्रिंशत्, अत्रापि ते एवाष्टौ भङ्गाः, नवरमेतद्बन्धस्थानं देवगतिप्रायोग्यं बध्नतामविरतसम्यग्दृष्टादीनामवसेयम् । त्रिंशत्पुनरियं देवद्विकं पञ्चेन्द्रियजातिवैक्रियद्विकमाहारकद्विकं तैजसकार्मणे समचतुरस्रं वर्णचतुष्टयमगुरुलधू
For Private and Personal Use Only
Page #235
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवप्रायो० बन्धे भंगाः (१८) स्थि० शु० यशः सेतरः
देवप्रा० बन्धे
कर्मप्रकृतिः ॥१२॥
गुणस्थानेषु नाम्नउदयस्थानानि
सर्वशुभपदत्वात्
PLORICAGE
सूक्ष्मसंपराये भंगः १ ___ यशोमात्रपदेन
यशोमात्रबंधेन अथ गुणस्थानेषूदयस्थानानि चिन्त्यन्ते-मिथ्यादृष्टिगुणस्थाने एकविंशतिचतुर्विंशतिपञ्चविंशतिषड्विंशतिसप्तविंशत्यष्टाविंशत्येको-12 | नविंशत्रिंशदेकत्रिंशल्लक्षणा नवोदया भवन्ति, मिथ्यादृष्टेः सर्वजीवयोनिषु संभवात् , विंशत्यष्टनवोदयास्तु केवल्यवस्थाभाविनो न संभ| वन्ति । एत एव नवोदयाः सप्तविंशत्यष्टाविंशतिहीनाः शेषाः सप्त सासादने संभवन्ति, तत्रैकविंशत्युदयो भवान्तरे, चतुर्विंशत्युदयः पर्यासप्रत्येकबादरैकेन्द्रियस्य जन्माद्यसमये, पड्विंशतिीन्द्रियादिपूत्पद्यमानस्य, पञ्चविंशतिरुत्तरवैक्रियकरणप्रथमकाले, एकोनत्रिंशत्पर्याप्तनारकाणां,त्रिंशत्पर्याप्तमनुष्यदेवानां, एकत्रिंशत्पश्चेन्द्रियतिरश्चामुद्योतवेदकानां, सप्तविंशत्यष्टाविंशत्युदयाभ्यां तु किश्चिदूनपर्याप्तावस्थायां
तिरामुद्योतका वशत्यावशन्यायायामाचदारया || ॥१२१॥ भवितव्यं, तदानी च सासादनत्वं न लभ्यत इति तयोरत्रासंभवः। त एवैकविंशत्यादयो नवोदयाश्चतुर्विंशत्यूनाः शेषा अष्टावविरतस-13 म्यग्दृष्टौ, तस्य चतसृष्वपि गतिघूत्पत्त्यवस्थायां पर्याप्तावस्थायां वा प्राप्यमाणत्वात् , चतुर्विशत्युदयस्तु तस्य न संभवति, एकेन्द्रियेष्वेव ।
For Private and Personal Use Only
Page #236
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्विंशत्युदयप्राप्तेः। एत एवाष्टौ पञ्चविंशत्यूना विंशत्युदयसहिताः सयोगिकेवलिन्यष्टावेव भवन्ति, तत्र विंशत्येकविंशतिषड्विंशतिसप्तविंशत्युदयाः समुद्घातावस्थायां, अष्टाविंशत्येकोनत्रिंशदुदयौ योगनिरोधावस्थायां, त्रिंशदुदयः सामान्यकेवलिनः स्वभावस्थस्य तीर्थकृतो वा कृतवाग्निरोधस्य, एकत्रिंशदुदयस्तीर्थकरस्य । तथा पञ्चविंशत्यादयः सप्तोदयाः षड्विंशत्यूनाः षड् देशविरते भवन्ति, तत्र | पञ्चविंशतिसप्तविंशत्यष्टाविंशतिनवविंशत्युदया उत्तरवैक्रियं कुर्वतो वेदितव्याः, त्रिंशदुदयः तिर्यअनुष्ययोः पर्याप्तयोः, एकत्रिंशदुदय | उद्योतमनुभवतस्तिरश्च इति । तथा प्रमत्तसंयते पञ्चविंशत्यादयः षड्विंशतिहीनाः पञ्चोदया भवन्ति, तत्र पञ्चविंशतिसप्तविंशत्यष्टा| विंशतिनवविंशत्युदया वैक्रियमाहारकं वा कुर्वतः संयतस्य वेदितव्याः, त्रिंशदुदयस्तु सामान्यसंयतस्य, यस्त्वेकत्रिंशदुदयः स तिरश्चामेव
भवतीत्यत्र न संभवति । तथा एकोनत्रिंशदादयत्रय उदयाः सम्यग्मिथ्यादृष्टौ भवन्ति, तत्रैकोनत्रिंशन्नारकाणां, त्रिंशद्देवमनुष्यतिरश्चां, | एकत्रिंशत्तिरचाम् । तथाप्रमत्ते द्वे उदयस्थाने एकोनविंशत्रिंशच्च, तत्रैकोनत्रिंशद्वैक्रिये आहारके वा व्यवस्थिते ज्ञेया,त्रिंशत्सामान्यमनुष्ये।।
अपूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायोपशान्तमोहक्षीणमोहेष्वपि त्रिंशदेवोदयस्थानम् । तथाऽयोगिकेवलिन्यष्टकोदयो नवोदयो वा, तत्राष्टकोदयोऽतीर्थकृतः नवोदयस्तीर्थकृतः। ___ अथेन्द्रियेषूदयस्थानानि चिन्त्यन्ते-तत्रैकेन्द्रियाणामुदयस्थानानि पञ्च-एकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंश| तिश्चेति । तत्र तैजसकार्मणे अगुरुलघु स्थिरास्थिरे शुभाशुभे वर्णचतुष्कं निर्माणं चेत्येता द्वादश प्रकृतय उदयमाश्रित्य ध्रुवाः, तिर्यग्द्विकं स्थावरमेकेन्द्रियजातिर्बादरसूक्ष्मयोरेकतरं पर्याप्तापर्याप्तयोरेकतरं दुर्भगमनादेयं यश-कीर्त्ययशाकीयोरेकतरा चेत्येतनवक| सहिता एकविंशतिः। अत्र भङ्गाः पञ्च-बादरसूक्ष्माभ्यां प्रत्येकं पर्याप्तापर्याप्ताभ्यामयश कीर्त्या सह चत्वारः, बादरपर्याप्तयश-कीर्तिभिः
For Private and Personal Use Only
Page #237
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः
॥१२२॥
Sa
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सह चैक इति । सूक्ष्मापर्याप्ताभ्यां सह यशः कीर्त्तरुदयो न स्यादिति तदाश्रिता विकल्पा न प्राप्यन्ते । एषा चेकविंशतियोंऽग्रे सर्वा अपि स्वपर्याप्तः पूरयिष्यति तस्य योग्यतया लब्धिमाश्रित्य भवान्तरालादावपि पर्याप्तिरस्तीति लब्धिपर्याप्यपेक्षया एकेन्द्रियस्य भवान्तरालगतौ वर्तमानस्यावगन्तव्या, अन्तराले बादरपर्याप्तयशः कीर्त्तीनामप्युदयसंभवात् ततः शरीरस्थस्यौदारिकं हुण्डमुपघातं प्रत्येक| साधारणयोरेकतरमिति चतस्रः प्रकृतयः क्षिप्यन्ते, प्रागुक्तैकविंशतिमध्याच्च तिर्यगानुपूर्व्यपनीयते, ततश्चतुर्विंशतिः स्यात् । इह च भङ्गा दश तद्यथा-वादरपर्याप्तस्य प्रत्येकसाधारणयशः कीर्त्त्ययशः कीर्त्तिपदैर्भङ्गाश्चत्वारः, बादरापर्याप्तस्य प्रत्येकसाधारणाभ्यामयशः कीर्त्तिनिय त्रिताभ्यां सह द्वौ, सूक्ष्मस्य पर्याप्तापर्याप्तप्रत्येक साधारणैरयशः कीर्त्तिनियन्त्रितैः सह चत्वार इति । तथा बादरवायुकायिकस्य वैक्रियं | कुर्वत औदारिकस्थाने वैक्रियं वक्तव्यं, ततश्च तस्यापि चतुर्विंशतिरुदये प्राप्यते, केवलमिह बादरपर्याप्तप्रत्येकायशः कीर्त्तिपदैरेक एव भङ्गः, तेजस्कायिकवायुकायिकयोर्यशः कीर्त्तिसाधारणयोरुदयो न स्यादिति तदाश्रिता भङ्गा न प्राप्यन्ते । सर्वसंख्यया चतुर्विंशतौ भङ्गा एकादश । ततः शरीरपर्याया पर्याप्तस्य पराघाते क्षिप्ते पञ्चविंशतिः, सा च पर्याप्तकस्यैवेत्यपर्याप्त कमपसार्यते, अत्र भङ्गाः पट्, तद्यथा| बादरपर्याप्तस्य प्रत्येकसाधारण यशः कीर्त्त्य यशः कीर्त्तिपदैश्चत्वारः, सूक्ष्मस्य च प्रत्येकसाधारणाभ्यामयशः कीर्त्त्या सह द्वाविति । तथा बादरवायुकायिकस्य वैक्रियं कुर्वतः शरीरपर्याप्त्या पर्याप्तस्य पराघाते क्षिप्ते पञ्चविंशतिः अत्र च प्राग्वदेक एव भङ्गः । सर्वसङ्ख्यया | पञ्चविंशतौ सप्त भङ्गाः । ततः प्राणापानपर्यात्या पर्याप्तस्योङ्वासे क्षिप्ते षड्विंशतिः । अत्रापि भङ्गाः प्रागिव पद् । अथवा शरीरपहिया | पर्याप्तस्योवासेऽनुदिते आतपोद्योतयोरन्यतरस्मिन्नुदिते पविंशतिर्भवति, अत्रापि भङ्गाः पद्, तद्यथा-वादरस्योद्योतेन सहितस्य प्रत्येकसाधारणयशः कीर्त्त्य यशः कीर्त्तिभिश्वत्वारः, आतपसहितस्य प्रत्येकयशः कीर्त्त्ययशः कीर्त्तिपदैश्च द्वाविति । तथा बादरवायुकायिकस्य
For Private and Personal Use Only
नाम्नोबन्धस्थानभङ्गाः
॥१२२॥
Page #238
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिर्यक्पञ्चेन्द्रिप्रा० बन्धे भङ्गाः (९२१७) प्रतिपक्षप्रकृत्यभावात्
अपर्या० ति० पंचेप्रा० बन्धे संघ०, संस्था०, खगतिः स्थि० अस्थि० शुभेतर सुभगेतरं पर्या ,
२६०८
भादे०अना० सुस्व०दुःस्व०, यश० अय०.४६८
मनुष्यगतिप्रायो० बन्धे भंगाः (४६१७) प्रतिपक्षप्रकृत्यभावात् तिर्यक पंचे० यत् स्थि० शु० यशः सेतरैः
४६०८
अपर्या० मनु० प्रा०बन्धे पर्या० , , तीर्थसह,
४६१७
नरकप्रायो० बन्धे भंगः (१) सर्वाशुभपदत्वात्
नरक० प्रा०बन्धे
For Private and Personal Use Only
Page #239
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
craima
कर्मप्रकृतिः ॥१२३॥
a
| यश कीत्तिभ्यां द्वौ भङ्गो, सर्वे त्रिंशति षड्भङ्गाः । ततो भाषापर्याप्त्या पर्याप्तस्य स्वरसहितायां त्रिंशत्युद्योतनाम्नि क्षिप्ते एकत्रिंशत् , तत्र सुस्वरदुःस्वस्यशःकीय॑यश-कीर्तिभिश्चत्वारो भङ्गाः । सर्वसङ्ख्यया द्वीन्द्रियाणां द्वाविंशतिर्भङ्गाः। एवं त्रीन्द्रियाणां चतुरिन्द्रियाणां
15/नाम्न जीवे|च प्रत्येकं षट् षडुदयस्थानानि सभङ्गानि भावनीयानि, नवरं स्वस्वजातिरुच्चारणीया। सर्वसंख्यया विकलेन्द्रियाणां भङ्गाः षट्षष्टिः ।
घृदयस्था
नानि ___ अथ तिर्यपश्चेन्द्रियाणामुदयस्थानान्युच्यन्ते । तत्र प्राकृततिर्यपश्चेन्द्रियाणामुदयस्थानानि पट् , तथाहि-एकविंशतिः पर्विशतिर
भंगाश्च टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशञ्च । तत्र तिर्यग्द्विकं पञ्चन्द्रियजातिवसं बादरं पर्याप्तापर्याप्तयोरेकतरं सुभगदुर्भगयोरेकतरं आदेयानादेययोरेकतरं यशःकीय॑यश-कीर्योरेकतरेत्येता नव प्रकृतयो द्वादशध्रुवोदयप्रकृतिभिः सहिता एकविंशतिः, एषा च भवान्तरालगतौ || वर्त्तमानस्य तिर्यक्पश्चेन्द्रियस्य ज्ञेया, अत्र भङ्गा नव, तत्र पर्याप्तनामोदये वर्तमानस्य सुभगदुर्भगाभ्यामादेयानादेयाभ्यां यशःकीर्त्ययशःकीर्तिभ्यां चाष्टौ भङ्गाः, अपर्याप्तकनामोदये वर्तमानस्य तु दुर्भगानादेयायश कीतिभिरेक इति। अपरे त्वाहुः-सुभगादेये युगपदुदयमागच्छतो दुर्भगानादेये च, न तु पर्यायेण, ततः पर्याप्तस्य सुभगादेययुगलदुर्भगानादेययुगलाभ्यां यश-कीर्त्ययश-कीर्तिभ्यां च चत्वारो भङ्गाः, अपर्याप्तस्य त्वेक इति सर्वसङ्ख्यया पश्च, एवमुत्तरत्रापि मतान्तरेण भङ्गवैषम्यं स्वधियाऽभ्युह्यम् । ततः शरीरस्थस्यानुपूर्वीमपनीयौदारिवाहिकपडन्यतमसंस्थानषडन्यत्मसंहननोपघातप्रत्येकरूपप्रकृतिषद्कप्रक्षेपे कृते षड्विंशतिर्भवति । अत्र भङ्गानां द्वे शते एकोननवत्यधिके । तत्र पर्याप्तस्य पद्भिः संस्थानः पद्भिः संहननैः सुभगदुर्भगाभ्यामादेयानादेयाभ्यां यशःकीय॑यश-कीर्तिभ्यां च द्वे शते भङ्गानामष्टाशीत्यधिके, अपर्याप्तकस्य तु हुण्डसेवा”दुर्भगानादेयायशःकीर्तिभिरेक इति। तस्यामेव षड्विंशतौ शरीर. ॥१२३॥ | पर्याप्त्या पर्याप्तस्य पराघातेऽन्यतरविहायोगतौ च प्रक्षिप्तायामष्टाविंशतिः । तत्र ये प्राक् पर्याप्तानां द्वे शते भङ्गानामष्टाशीत्यधिके
CARDANCED
SODI Gira
For Private and Personal Use Only
Page #240
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ उक्ते ते अत्र विहायोगतिद्विकेन गुणिते अवगन्तव्ये, तथा च सत्यत्र भङ्गानां पञ्च शतानि षट्सप्तत्यधिकानि भवन्ति । ततः प्राणानपानपर्याप्त्या पर्याप्तस्योवासे क्षिप्ते एकोनत्रिंशत् । अत्रापि भङ्गाः प्राग्वत् पञ्च शतानि षट्सप्तत्यधिकानि, अथवा शरीरपर्याप्त्या
पर्याप्तस्योडासेऽनुदिते उद्योतनाम्नि तूदिते एकोनत्रिंशत्, अत्रापि भङ्गाः पञ्च शतानि षट्सप्तत्यधिकानि, सर्वसंख्यया भङ्गानामेकोन| त्रिंशति द्विपञ्च शदधिकान्येकादश शतानि । ततो भाषापर्याप्त्या पर्याप्तस्य सुस्वरदुःस्वरयोरन्यतरस्मिन् प्रक्षिप्ते त्रिंशद्भवति । अत्र ये | उच्छ्वासेन षट्सप्तत्यधिकपश्चशतप्रमाणा भङ्गा उक्तास्ते स्वरद्विकेन गुण्यन्ते, जातान्येकादश शतानि द्विपञ्चाशदधिकानि, अथवा प्राणा | | पानपर्याप्तस्य खरेऽनुदिते उद्योतनाम्नि तूदिते त्रिंशद्भवति । अत्र भङ्गानां पश्च शतानि षट्सप्तत्यधिकानि, सर्वसंख्यया त्रिंशति भङ्गानां सप्तदश शतान्यष्टाविंशत्यधिकानि । ततः स्वरसहितायां त्रिंशत्युद्योतनाम्नि प्रक्षिप्ते एकात्रंशद्भवति, तत्र ये स्वरसहितायां - त्रिंशति द्विपञ्चाशदधिकैकादशशतसंख्या भङ्गा उक्तास्त एवात्रापि द्रष्टव्याः । सर्वसंख्यया प्राकृतपञ्चेन्द्रियतिरश्चां भङ्गाश्चत्वारि सह-13 स्राणि नव शतानि षट् च । अथ वैक्रिय कुर्वतां तिर्यपञ्चेन्द्रियाणामुदयस्थानानि वाच्यानि, तानि च पश्च, तश्राहि-पश्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत्रिंशच्च । तत्र चैक्रियद्विकं समचतुरस्रमुपघातं प्रत्येकमिति पञ्च पकृतयः प्रागुक्तायां तिर्यपश्चेन्द्रियप्रायोग्यामेकविंशती प्रक्षिप्यन्ते, तिर्यगानुपूर्वी चापनीयते, ततः पञ्चविंशतिः स्यात् , इह सुभगदुर्भगाभ्यामादेयानादेयाभ्यां यशःकीर्घायशःकीर्तिभ्यां च भङ्गा अष्टौ। ततः शरीरेण पर्याप्तस्य पराघाते प्रशस्तविहायोगतौ च क्षिप्तायां सप्तविंशतिः, तत्रापि भङ्गाः | प्राग्वदष्टौ । ततः प्राणापानेन पर्याप्तस्योच्छ्वासे क्षिप्तेऽष्टाविंशतिः, अत्रापि भङ्गाः प्राग्वदष्टौ, अथवा शरीरपर्याप्त्या पर्याप्तस्योवासेऽनुदिते उद्योते तूदितेऽष्टाविंशतिः, अत्रापि भङ्गाः प्राग्वदष्टौ, सर्वसंख्ययाऽष्टाविंशतौ भङ्गाः षोडश । ततो भाषया पर्याप्तस्योच्छ्वासस
PRADERS
For Private and Personal Use Only
Page #241
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः ॥१२४॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हितायामष्टाविंशतौ सुखरे क्षिप्ते एकोनत्रिंशत्, अत्रापि प्राग्वद्भङ्गा अष्टौ, अथवा प्राणापानेन पर्याप्तस्य खरेऽनुदिते उद्योते तूदिते एकोनत्रिंशत्, अत्रापि प्राग्वद्भङ्गा अष्टौ सर्वसंख्ययै कोनत्रिंशति भङ्गाः षोडश । ततः सुखरसहितायामे कोनत्रिंशत्युद्योते क्षिप्ते त्रिंशत्, | अत्रापि भङ्गाः प्राग्वदष्टौ । सर्वसंख्यया वैक्रियं कुर्वतां तिरथां भङ्गाः षट्पञ्चाशत् । सर्वेषां तिर्यक् पञ्चेन्द्रियाणां सर्वमीलनेन भङ्गाचत्वारि सहस्राणि नव शतानि द्विषष्टिश्च ।
अथ मनुष्याणामुदयस्थानानि वाच्यानि, तत्र सामान्यमनुष्याणामुदयस्थानानि पञ्च तद्यथा - एकविंशतिः षड्विंशतिरष्टाविंशतिरेकोनत्रिंशत्रिंशच्च । एतानि सर्वाप्यपि यथा प्राक् तिर्यक्पञ्चेन्द्रियाणामुक्तानि तथाऽत्रापि वक्तव्यानि, नवरमेकोनत्रिंशत्रिंशच्चोद्योतर हिता वक्तव्या, वैक्रियाहारक संयतान्मुक्त्वा शेषमनुष्याणामुद्योतोदयाभावात्, तत एकोनत्रिंशति भङ्गाः पञ्च शतानि षट्सप्तत्यधिकानि । त्रिंशति चैकादश शतानि द्विपञ्चाशदधिकान्येवेति, सर्वसंख्यया प्राकृतमनुष्याणां भङ्गाः षट्विंशतिशतानि द्विकाधिकानि । वैक्रियमनुष्याणामुदयस्थानानि पञ्च तद्यथा - पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत्रिंशच्च । तत्र मनुष्यगतिः पञ्चेन्द्रियजातिर्वैक्रियद्विकं समचतुरस्रमुपघातत्रस बादरपर्याप्तप्रत्येकानि सुभगादुर्भगयोरेकतरं आदेयानादेवयोरेकतरं यशः कीर्त्त्ययशः कीर्थोरेकतरेति त्रयोदश द्वादशभिध्रुवोदयिनीभिः सहिता पश्चविंशतिः, अत्र सुभगदुर्भगाभ्यामादेयानादेयाभ्यां यशः कीर्त्त्ययशः कीर्त्तिभ्यां चाष्टौ भङ्गाः । देशविरतानां | सर्वविरतानां वा वैक्रियं कुर्वतां सर्वप्रशस्त एव भङ्गोऽवधारणीयः । ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाते प्रशस्तखगतौ च क्षिप्तायां सप्तविंशतिः, अत्रापि प्राग्वदष्टौ भङ्गाः । ततः प्राणापानेन पर्याप्तस्योच्छ्वासे क्षिप्तेऽष्टाविंशतिः अत्रापि भङ्गाः प्राग्वदष्टौ अथवा संयतानामुत्तरवक्रियं कुर्वनां शरीरेण पर्याप्तानामुच्छ्वासेऽनुदिते उद्योते तूदितेऽष्टाविंशतिः, अनैक एव प्रशस्तपदो भङ्गः, संयतानां दुर्भगा -
For Private and Personal Use Only
A Dasa
नाम्नःजीवे
षृदयस्थानानि
भंगाच
॥ १२४॥
Page #242
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
DVOKALASHGCERGS
४ वैक्रियं कुर्वतः प्राणपानपर्याप्त्या पर्याप्तस्योडासे क्षिप्ते प्रागुक्ता पञ्चविंशतिः षड्विंशतिर्भवति, तत्र च प्राग्वदेक एव भङ्गः, तैजस्का
यिकवायुकायिकयोरातपोद्योतयशःकीर्तीनामुदयाभावात्तदाश्रितविकल्पाभावः । सर्वसंख्यया षड्विंशतौ श्रयोदश भङ्गाः । तथा प्राणा| पानपर्याप्त्या पर्याप्तस्योवाससहितायां षड्विंशतो आतपोद्योतयोरन्यतरस्मिन्नुदिते सप्तविंशतिर्भवति । अत्र ये प्रागातपोद्योतान्यतर
सहितायां पविंशतौ प्रतिपादितास्त एव षभङ्गाः । सर्वसंख्ययैकेन्द्रिजाणां भगा द्विचत्वारिंशत्।। ___ अथ द्वीन्द्रियाणामुदयस्थानान्युच्यन्ते-द्वीन्द्रियाणामुदयस्थानानि षद्, तथाहि-एकविंशतिः षड्विंशतिरष्टाविंशतिरेकोनविंशत्रिंशदे| कत्रिंशच्चेति । तत्र तिर्यग्दिकं द्वीन्द्रिय जातिस्त्रसं बादरं पर्याप्तापर्याप्तयोरेकतरं दुर्भगमनादेयं यशःकीय॑यशःकीयोरेकतरा चेत्येता नव प्रकृतयः प्रागुक्तद्वादशध्रुवोदयप्रकृतिसहिता एकविंशतिः, इयं चान्तरालगतिस्थस्य द्वीन्द्रियस्यावाप्यते, अत्र भङ्गास्त्रयः-अयशःकीर्त्या सहापर्याप्तनामोदये वर्तमानस्यैकः, पर्याप्तकनामोदये वर्तमानस्य च यशःकीय॑यश कीर्तिभ्यां द्वाविति । तस्यैव शरीरस्थस्य औदारि-| कद्विकहुण्डसेवार्कोपघातप्रत्येकलक्षणाः षद् प्रकृतय उपनीयन्ते तिर्यगानुपूर्वी चापनीयत इति पविंशतिर्भवति, अत्रापि भङ्गास्त्रयः | प्राग्वत् । ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाताप्रशस्तविहायोगत्योः क्षिप्तयोरष्टाविंशतिः, अत्र यशाकीय॑यश-कीर्तिभ्यां द्वौ भङ्गो, 12 अपर्याप्तकप्रशस्तविहायोगत्योरत्रोदयाभावात् । ततः प्राणापानपर्याप्त्या पर्याप्तस्योवासे क्षिप्ते एकोनत्रिंशत् , अत्रापि तावेव द्वौ भङ्गो, यद्वा शरीरपर्याप्त्या पर्याप्तस्योवासेऽनुदिते उद्योते तूदिते एकोनविंशत् , इहापि प्राग्वत् द्वौ भङ्गो, सर्वमीलने एकोनविंशति चत्वारो भङ्गाः । ततो भाषापर्याप्त्या पर्याप्तस्योवाससहितायामेकोनत्रिंशति सुखरदुःखरयोरेकतरस्मिन् प्रक्षिप्ते त्रिंशद्भवति, अत्र सुखरदुःखरयशःकीर्घायशःकीर्तिभ्यां चत्वारो भङ्गाः । अथवा प्राणापानपर्याप्त्या पर्याप्तस्य स्वरेऽनुदिते उद्योते तूदिते त्रिंशत् , अत्र यश-कीर्त्य
For Private and Personal Use Only
Page #243
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१२५॥
SDESHDOOSE
५ समुद्घातगतस्य कार्मणकाययोगवर्तिनो द्रष्टव्या। तस्यामेव विंशतौ औदारिकदिकं षण्णामेकतम संस्थानमाद्यसंहननं प्रत्येकमुपघातमिति, | परकं प्रक्षिप्यते, ततः षड्विंशतिर्भवति, एषा चातीर्थकृत्केबलिन औदारिकमिश्रकाययोगे वर्तमानस्यावसेया, अत्र पड्भिः संस्थानैः शनाम्नःजीवे. पभङ्गाः स्युः, परं सामान्यमनुष्योदयस्थानेष्वपि संभवन्तीति पृथग् न गण्यन्ते। एव पविंशतिस्तीर्थकरसहिता सप्तविंशतिः स्यात् ।।
नानि एषा तीर्थकृत औदारिकमिश्रकाययोगस्थस्यावसेया, अत्र संस्थानं समचतुरस्रमेवेत्येक एव भङ्गः। सैव षड्विंशतिः पराघातोच्छ्वासा
भंगाश्व न्यतरगत्यन्यतरस्वरसहिता त्रिंशत् , एषा चातीर्थकरस्य सयोगिकेवलिन औदारिककाययोगवर्तिनोऽवगन्तव्या, अत्र संस्थानषद्कप्रश-) स्ताप्रशस्तखगतिसुस्वरदुःस्वरैर्भङ्गाश्चतुर्विंशतिः, ते च सामान्यमनुष्योदयस्थानेष्वपि लभ्यन्ते इति पृथइन गण्यन्ते । एव त्रिंशत्तीर्थ| करनामसहितकत्रिंशद्भवति, सा च सयोगिकेवलिनस्तीर्थकरस्यौदारिककाययोगवर्तिन एकभङ्गाऽवधारणीया। एपैवैकत्रिंशद्वाग्योगे | निरुद्धे त्रिंशत् , तत उच्छ्रासे निरुद्ध एकोनत्रिंशत् । अतीर्थकरकेवलिनः प्रागुक्ता त्रिंशद्वाग्योगे निरुद्वे एकोनत्रिंशत् । अत्र पद्भिः | | संस्थानः प्रशस्ताप्रशस्तविहायोगतिभ्यां च द्वादश भङ्गाः, परं प्राग्वत् पृथड्न गण्यन्ते । तत उच्छ्वासे निरुद्धेऽष्टाविंशतिः, अत्रापि द्वादश भङ्गाः प्राग्वत् , प्राग्देव च सामान्यमनुष्योदयस्थानग्रहणगृहीतत्वात् पृथङ्न गण्यन्ते । तथा मनुष्यगतिः पश्चेन्द्रियजातिस्वसवादरपप्तिसुभगादेयानि यश-कीर्तिस्तीर्थकरं चेति नव, एतदुदयस्थानं तीर्थकृदयोगिकेवलिनरश्चरमसमयवर्तिनो लभ्यते । तथा स एव | नवोदयो तीर्थकरकेवलिनस्तीर्थकरनामरहितोऽष्टोदयः । सर्वसङ्ख्यया सामान्यतीर्थकरसयोयग्योगिकेवलिभङ्गा द्विषष्टिः, किन्तु ये सामा-15 न्यकेवलिनो भङ्गाः षड्विंशतौ षट् , अष्टाविंशतौ द्वादश, एकोनत्रिंशति द्वादश, त्रिंशति चतुर्विशतिः, सर्वसङ्ख्यया चतुःपञ्चाशत् , ते ॥१२५॥ सामान्यमनुष्योदयस्थानान्तःपातित्वात् पृथड्न गण्यन्ते इति । शेषा अष्टावेवोदयभङ्गाः परमार्थतः केवलिनां द्रष्टव्याः । तत्र विंशत्य.
For Private and Personal Use Only
Page #244
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ष्टकयोर्भङ्गावतीर्थकृतः, एकविंशतिसप्तविंशत्येकोनविंशत्रिंशदेकत्रिंशन्नवगताच षड्भङ्गास्तीर्थकृत इति विवेकः । सर्वसङ्ख्यया मनुष्या णामुदयस्थानभङ्गाः द्वे सहस्रे षट् शतानि द्विपञ्चाशञ्च । तदेवमुक्तानि मनुष्याणामुदयस्थानानि । ___ अथ देवानामुच्यन्ते-देवानामुदयस्थानानि षट् , तद्यथा-एकविंशतिः पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशच्च । तत्र देवद्विकं पञ्चेन्द्रियजातिवसं बादरं पर्याप्तं सुभगदुर्भयोरेकतरं आदेयानादेययोरेकतरं यशःकीय॑यशःकीयोरेकतरेति नव प्रागुक्ता-15 [भिदिशभिध्रुवोदयिनीभिः सहितैकविंशतिः, अत्र सुभगदुर्भगादेयानादेययश-कीर्त्ययश कीर्तिभिरष्टौ भङ्गाः, इह च दुर्भगानादेयायशःकीर्तीनामुदयः पिशाचादीनामवसेयः। ततः शरीरस्थस्य वैक्रियद्विकमुपघातं प्रत्येकं समचतुरस्रमिति पश्च प्रकृतयः क्षिप्यन्ते । | देवानुपूर्वी चापनीयते, ततो जाता पञ्चविंशतिः, अत्रापि भङ्गास्तथैवाष्टौ । ततः शरीरेण पर्याप्तस्य पराघाते प्रशस्तविहायोगतौ च 2 7 क्षिप्तायां सप्तविंशतिः, अत्रापि भङ्गाः प्राग्वदष्टौ । देवानामप्रशस्तविहायोगतेरुदयो न भवतीति तदाश्रिता विकल्पा न लभ्यन्ते । ततः
प्राणापानेन पर्याप्तस्योच्छ्वासे क्षिप्तेष्टाविंशतिः, अत्रापि प्राग्वदष्टौ भङ्गाः, अथवा शरीरेण पयाप्तस्योच्छ्वासेऽनुद्रिते उद्योते तूदितेऽष्टाविंशतिः, इहापि भङ्गाः प्राग्वदष्टौ,, सर्वसङ्ख्ययाऽष्टाविंशतौ भङ्गाः षोडश । ततो भाषापर्याप्तस्य सुस्वरे क्षिप्ते एकोनत्रिंशत् , इहापि भङ्गाः प्राग्वदष्टौ । दुःस्वरोदया देवा न भवन्तीति तदाश्रितविकल्पा न भवन्ति, अथवा प्राणापानेन पर्याप्तस्य सुखरेऽनुदिते | उद्योते तूदिते एकोनत्रिंशत् , उत्तरवैक्रियं हि कुर्वतो देवस्योद्योतोदयो लभ्यते, अत्रापि प्राग्वदष्टौ भङ्गाः, सर्वसंख्ययकोनविंशति
पोडश भङ्गाः । ततो भाषापर्याप्तस्य सुस्वरसहितायामेकोनत्रिंशत्युग्रोते क्षिप्ते त्रिंशत् , अत्रापि भङ्गाः प्राग्वदष्टौ । सर्वसंख्यया देवानां | भङ्गाश्चतुःषष्टिः । तदेवमुक्तानि देवानामुदयस्थानानि ।
HariODARDOIDROID
For Private and Personal Use Only
Page #245
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendr
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanm
कर्मप्रकृतिः ॥१२६॥
reOOK
.. अथ नैरयिकाणामुच्यन्ते-तत्र नैरयिकाणामुदयस्थानानि पञ्च, तद्यथा-एकविंशतिः पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोन. त्रिंशत् । तत्र नरकद्विकं पञ्चेन्द्रियजातिवसबादरपर्याप्तानि दुर्भगमनादेयमयशःकीर्तिश्चेत्येता नव द्वादशसंख्ययाभिध्रुवोदयिनीभिः
नाम्नःजीवेसहिता एकविंशतिः, अत्र सर्वाण्यपि पदान्यप्रशस्तान्येवेत्येक एव भङ्गः, एवमन्यत्रापि ज्ञेयम् । ततः शरीरस्थस्य वैक्रियद्विकं प्रत्येक
प्रदयस्था
नानि हुण्डमुपघातमिति पञ्च प्रकृतयः क्षिप्यन्ते नरकानुपूर्वी चापनीयते, ततो जाता पञ्चविंशतिः । ततः शरीरेण पर्याप्तस्य पराघाते
भंगाश्च ऽप्रशस्तखगतौ च प्रक्षिप्तायां सप्तविंशतिः । ततः प्राणापानेन पर्याप्तस्योङ्यासे क्षिप्तेऽष्टाविंशतिः । ततो भाषापर्याप्तस्य दुःस्वरे क्षिप्ते एकोनत्रिंशत् । सर्वसङ्ख्यया नैरयिकेषु भङ्गाः पञ्च । समग्रोदयस्थानभङ्गाः पुनः सप्तसप्ततिशतान्येकनवत्यधिकानि ।
अथ नामप्रकृतीनामेव गुणस्थानके उदयव्यवच्छेदश्चिन्त्यते-इह मिथ्यादृष्टिगुणस्थाने नानाजीवानपेक्ष्य तीर्थकराहारकद्विकवजि| तानां सर्वासामपि नामप्रकृतीनां चतुःषष्टिसंख्यानामुदयः संभवति । तत्र साधारणसूक्ष्मापर्याप्तातपानां मिथ्यादृष्टावुदयो व्यवछिद्यते । व्यवच्छेदो नाम तत्र भाव उत्तरत्राभावः । तथा सासादने स्थावरैकेन्द्रियविकलेन्द्रियजातीनामुदयव्यवच्छेदः, इह पूर्वोक्तानां साधारणादीनामुदयासंभवात् षष्टिप्रकृतीनामुदयः । सम्यग्मिथ्यादृष्टौ च स्थावरादिपञ्चप्रकृतीनां सासादने व्यवच्छिन्नानामुदयो न भवति, तथा तस्य कालकरणाभावेनानुपूर्वीणामप्युदयो न भवतीत्येकपञ्चाशत्प्रकृतीनामुदयः । अविरतसम्यग्दृष्टिस्त्वपान्तरालगतावपि प्राप्यत इति तत्र चतसृणामप्यानुपूर्वीणामुदयः सम्भवतीति ततस्तत्र पञ्चपञ्चाशत्प्रकृतीनामुदयः। देवद्विकनरकद्विकवैक्रियद्विकदुर्भगानादेया. यशःकीर्तितिर्यअनुष्यानुपूर्वीणां सर्वसंख्ययैकादशप्रकृतीनामत्रोदयव्यवच्छेदः । अत्र च वैक्रियद्विकस्य निषेधः कर्मस्तवस्याभिप्रायेण, का ११२६॥ न तु पञ्चसंग्रहस्य, तन्मते देशविरतप्रमत्ताप्रमत्तेषु तदुदयाभ्युपगमादिति स्मर्त्तव्यम् । ततो देशविरते चतुश्चत्वारिंशत्प्रकृतीनामुदयः।
For Private and Personal Use Only
Page #246
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
A SZER
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नादेयायशः कीर्त्त्यनुदयात् सर्वसंख्याष्टाविंशतौ भङ्गा नव । ततो भाषया पर्याप्तस्योच्छ्वाससहितायामष्टाविंशतौ सुखरे क्षिप्ते एकोनत्रिंशत्, इहापि भङ्गाः प्राग्वदष्टौ अथवा संयतानां खरेऽनुदिते उद्योते तूदिते एकोनत्रिंशत्, इहापि प्राग्वदेक एव भङ्गः, सर्वसंख्ययैकोनत्रिंशति नव भङ्गाः । सुखरसहिताया मे कोनत्रिंशत्युद्योते क्षिप्ते संयतानां त्रिंशदुदयः, अत्रैक एव भङ्गः । सर्वसंख्यया वैक्रियमनुष्याणां पश्चत्रिंशद्भङ्गाः । आहारक संयतानामुदयस्थानानि पञ्च तद्यथा - पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत्रिंशच्च । तत्राहारकद्विकं समचतुरस्रमुपघातं प्रत्येकं चेति पश्च प्रकृतयः प्रागुक्तायां मनुष्यगतिप्रायोग्यायामेकविंशतौ प्रक्षिप्यन्ते ततो मनुष्यानुपूर्वी चापनीयते जाता पञ्चविंशतिः, केवल मियं सर्वप्रशस्तपदा, संयतानां दुर्भगानादेयायशः कीर्च्छदयाभावात्, इत्यत्रैक एव भङ्गः । ततः शरी रेण पर्याप्तस्य पराघाते प्रशस्तखगतौ च क्षिप्तायां सप्तविंशतिः, अत्राप्येक एव भङ्गः । ततः प्राणापानेन पर्याप्तस्योच्छ्वासे क्षिप्तेऽष्टाविं शतिः, इहाप्येको भङ्गः, अथवा शरीरेण पर्याप्तस्योच्छ्वासेऽनुदिते उद्योते तूदितेऽष्टाविंशतिः, इहापि भङ्गः एकः । सर्वसङ्ख्ययाऽष्टाविं शतौ द्वौ भङ्गौ । ततो भाषया पर्याप्तस्योच्छ्वाससहितायामष्टाविंशतौ सुखरे क्षिप्ते एकोनत्रिंशत्, इहाप्येक एव भङ्गः, अथवा प्राणापा| नेन पर्याप्तस्य खरेऽनुदिते उद्योते तूदिते एकोनत्रिंशत्, इहाप्येक एव भङ्गः, सर्वसङ्ख्ययैकोनत्रिंशति द्वौ । ततो भाषापर्याप्तस्य सुखरसहितायामे कोनत्रिंशत्युद्योते क्षिप्ते त्रिंशत्, इहेको भङ्गः । सर्वसङ्ख्ययाऽऽहारकशरीरिणां सप्त भङ्गाः । केवलिनामुदयस्थानानि दश, तद्यथा - विंशतिरेकविंशतिः पविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत्रिंशदेकत्रिंशन्नवाष्टौ च । तत्र मनुष्यगतिः पञ्चेन्द्रिय जातिस्त्रसं बादरं पर्याप्तं सुभगमादेयं यशः कीर्त्तिरित्येता अष्ट ध्रुवोदयिनीभिर्द्वादशभिः सह विंशतिः, इहाप्येक एव भङ्गः, एषा चातीर्थ कृत्केवलिनः समुद्घातगतस्य कार्मणयोगे वर्त्तमानस्यावसेया । सैव विंशतिस्तीर्थकर सहितैकविंशतिः, इहाप्येको भङ्गः, एषा च तीर्थकृत्केवलिनः
For Private and Personal Use Only
S55202
Page #247
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
ASESSIO
अथ जीवस्थानेषु नाम्न उदयस्थानानि भङ्गाश्च (तत्र प्रथममेकेन्द्रियाणां)
कर्मप्रकृतिः
स्थान
उदयस्थानगतप्रकृतयः
भङ्गोत्पत्तिः
कस्य जीवस्य
जीवेषु 1| उदयस्थान
भंगयत्राणि
॥१२७||
पर्याप्तापर्याप्तकेन्द्रियाणां||
॥ एकेन्द्रियेषु उदय स्थानानि ५ भंगाः ४२ ॥ तै०-का०-अगु०-स्थि०-अस्थि-शु०-अशु०-|५| बान्सू०, पयो०अप०. वर्णादि ४-निर्माण इति १२ धुवोदयाः। पुनः तिर्य० । २ २-स्था-एके०-'बा० सू०-पर्या० अप०-दुर्भ
बाद०पर्या० यशसा १ बा० पर्या० एके० अना०-यशः अयशः वा-इति ९ सहिता २१ | औ०-९०-उप-प्रत्ये०-साधा०-सहिता तिर्य- |१० प्र०सा०, यशः०अयशः०..
गानुपूर्वीरहिता पूर्वोक्ता
२४
बा०पर्या० देहस्थानां
प्र०सा- अयशसा
बा० अप० ,
पर्या०प०, प्रसा° = अयशसा सह
N AGACCEPORD
| सूक्ष्माणां
| बैंक्रियस्थ बावायूनां |
॥१२७॥
२४ | वैक्रियद्विकसहिता औदा० द्विकरहिता पूर्वोक्ता | १| बा० पर्या० प्र० अयशःपदेन १
१ अत्र द्वाभ्यां एका ग्राह्या, एवं यत्र यत्र परस्परविरुद्धाः प्रकृतयः तत्र तत्र एका प्राया,
For Private and Personal Use Only
Page #248
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| २५/२५ पराघाते क्षिप्ते २४
प्र०सा य०अय०-४
12.
प्र०सा० अयशसा २
देहपर्याप्तबादराणां देहपर्याप्तसूक्ष्माणां वैक्रियवायूनां उच्छवासपर्याप्तानां देहपर्याप्तबादराणां
बा० पर्या० प्र० अयशसा १
पूर्ववत् प्र० सा० य०अय० -४ उद्योतेन
२६ | उच्छ्वासे क्षिप्ते २५ | उच्छ्वासात् प्राक् उद्योतेन आतपेन वा
अधिका २५
प्र०.यशअय०-२आतपेन
SADORCEDDiSkOTO
| २७ | आतपेन उद्योतेन वा सहिता (सोच्छवासा) २६
उच्छ्वासपर्याप्तानां ,,
GOOGICODDOORSAD
|४२
गत्यन्तराले
द्वीन्द्रियाणां उदयस्थानेषु भगः २२ तिय०२-द्वी-प्रत्येक-बाद-पर्या०अप०-दुर्भ| ३| अयशसा १ अपर्याप्तानां अना०-य०अय०-१२ ध्रुवोदयाः ।
यशोऽयशोभ्यां २ पर्याप्तानां औदा० इत्यादि ६ सहिता तिर्यगानु० वर्जा २१ | ३| पूर्ववत् परा०अशु खगतिअधिका २६
२. यशोऽयशोभ्याम् पर्याप्तानां
देहस्थानां देहपर्याप्तानां
For Private and Personal Use Only
Page #249
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
IV
AN
२ यशोऽयशोभ्याम् प्रर्याप्तानां
कर्मप्रकृतिः ॥१२८॥
|२९| उच्छ्वासाधिका २८
२९ उद्योतसहिता २८ उच्छ्वासात् प्राक् | ३० स्वरसहिता २९
उच्छ्वासपर्याप्तानां देहपर्याप्तानां भाषापर्याप्ताना
जीवेषु उदयस्थान भंगयत्राणि
४ सुस्व० दुःस्व०, य०अय
३० उद्योतसहिता २९ स्वरात् प्राक्
उद्योतसहिता ३०
___२ यशोऽयशोभ्यां
४ य०अय० स्वराभ्यां
उच्छ्वासपर्याप्तानां भाषापर्याप्तानां
पर्व २२ द्वीन्द्रियाणां २२ त्रीन्द्रियाणां २२ चतुरिन्द्रिणांच-६६विकलेन्द्रियाणां भंगाः प्राकृततिर्यक्पञ्चेन्द्रिणामुदयस्थानेषु भङ्गाः (४९०६), " मनुष्याणां
, (२६०२) (मनुष्यस्योद्यतसत्का भङ्गा न भवन्ति) गति०२-पंचे०-५०-बा० पर्याप्अपर्या सुभ० ९ सुभ०दुर्भ० आदे०अना० य०अय० गत्यन्तराले तिनराणां आदे०-यशा-अयशः० १२ धृवोदयाः
दुर्भगानादेयायशोभिः १ अपर्याप्तस्य (मतां वा सुभगादेय-दुर्भगाना० य०अय० पर्याप्तस्य ५) दुर्भगानादेयायशोभिः १=अपर्याप्तस्य
तरेण
॥१२८॥
For Private and Personal Use Only
Page #250
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
| अत्र तिर्यग्गत्युद्योतनाम्नोरुदयव्यवच्छेदः । ततः प्रमत्तसंयतेऽप्रमत्तसंयते च द्विचत्वारिंशत्प्रकृतीनामाहारकद्विकस्य चाधिकस्योदयो
द्रष्टव्यः । इहान्तिमानां त्रयाणां संहननानामुदयव्यवच्छेदः, तथाऽऽहारकद्विकमपि श्रेण्यामुदये न प्राप्यत इत्यपूर्वकरणादिषूपशान्तमो| हपर्यवसानेष्वेकोनचत्वारिंशत्प्रकृतीनामुदयोऽवगन्तव्यः । उपशान्तमोहे द्वितीयतृतीयसंहननयोरुदयव्यवच्छेदः, तेन क्षीणकषाये सयो| गिकेवलिनि च शेषाणां सप्तत्रिंशत्प्रकृतीनामेवोदयो भवति, क्वचित् सयोगिकेवलिनि तीर्थकरनाम्नोऽपि, तत्र च नामध्रुवोदयद्वादश| कस्वरद्विकखगतिद्विकौदारिकद्विकप्रत्येकोपघातपराघातोकाससंस्थानषटकाद्यसंहननलक्षणानामेकोनत्रिंशत्प्रकृतीनामुदयव्यवच्छेदः । त-15 तोऽयोगिकेवलिनि अष्टानां नवानां वोदयः, ताश्चोक्ता एव । तदेवं चिन्तितो गुणस्थानेषु नामोदयव्यवच्छेदः, तच्चिन्तनाच्चाभिहितः सप्रपश्चमुदयः।
HARDOSTS
NCE INDIGERFOODOOD
For Private and Personal Use Only
Page #251
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shu Kailassagarsuri Gyanmandir
वैक्रियतिर्यपंचेन्द्रियाणां
उदयस्थानेषु भंगाः
जीवेषु
कर्मप्रकृतिः ॥१२९॥
उदयस्थान भंगयत्राणि
देहस्थानां
२५ | वै०२-समच-उप-प्रत्येकयुक्ता तिर्यगानुवर्जा ८ सुभ०दुर्भआदे०अनादे० य०अ०-
ति०पं० प्रायोग्या २१
८ पूर्ववत्
FACC IDIOHORGERCE
| परासुखग० युक्ता २५
| उच्छ्वासयुक्ता २७ २८] उद्योतयुक्ता वा २७ | २९ | सुस्वरसहिता २८ (सोच्छ्वासा)
उद्योतयुक्ता वा २८ (,)
देहपर्याप्तानां उच्छ्वासपर्याप्तानां देहपर्याप्तानां भाषापर्याप्तानां उच्छ्वासपर्याप्तानां
,
२९ (सस्वरा)
भाषापर्याप्तानां
॥१२९॥
For Private and Personal Use Only
Page #252
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
WA
२५ | नृग०-पंचे० - चै०२ - समच० - उप० - त्रसादि ४- सुभ० - आदे० - यश०:- १२ ध्रुवोदयाः
२७ परा० - सुखगतिसहिता २५
२८ उच्छ्वाससहिता २७
२८ उद्योतसहिता वा २७
वैकियनराणां उदयस्थानेषु भंगा: (३५)
२९ सुस्वरसहिता २८ ( सोच्छवासा)
२९ उद्योतसहिता वा २८ (, ) स्वरात् प्राक् ३० २९ ( ससुस्वरा )
२५
www.kobatirth.org
आहा०२ - समच० - उप० प्र० युक्ता नरानुपूर्वीवर्जा सामान्यनरप्रायोग्या २१
८ | सुभ० दुर्भ० आदेοअना
X
२
२
८ पूर्ववत्
८
११ सुभगादेययशोभिः १ ( संयतानां )
८ पूर्वोक्त पद्धत्या
१ प्रशस्तत्रिपदे ( संयतानां)
१
३५
आहारकनराणामुदयस्थानेषु भंगा: ( ७ )
१ सर्वप्रशस्तपदैः १
For Private and Personal Use Only
11
य० अय० =८
२
X
वैदेहस्थानां
Acharya Shri Kailassagarsuri Gyanmandir
वैदेहपर्याप्तानां
बै० उच्छवासपर्याप्तानां वैदेहपर्याप्तानां वै०भाषापर्याप्तानां वै० उच्छवासपर्याप्तानां भाषापर्यान
आहारकदेहस्थानां
aa
Page #253
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मप्रकृतिः
जीवेषु उदयस्थान भंगयत्राणि
॥१३०॥
MEDICICIODIODCRACK
परा०-सुखगतिसहिता २५ उच्छवास०सहिता २७ उद्योतसहिता वा २७ सुस्वरयुक्ता २८ (सोच्छ्वासा) उद्योतयुक्तावा २८ ( , )
" २९ (ससुस्वरा)
आहा०देहपर्याप्तानां उच्छवास०पर्याप्तानां आदेहपर्याप्तानां भाषापर्याप्तानां उश्वा०पर्याप्तानां भाषापर्याप्तानां
केवलिनामुदयस्थानेषु भंगाः (६२) २० | नृग-पंचे-त्र-या०-पर्या०-सुभ०-आदे०- १ सर्वप्रशस्तपदैः (समुद्घातेकार्मणयोगिनां) । अजिनानां
| यशः० १२ ध्रुवाः | जिननामसहिता २०
जिनानां २६ | औ०२-संस्था०१-वज्रर्ष-प्र०-उप० युक्ता २० ६६संस्थानः ६ (समुद्घाते औदा०मिश्रयोगिनां) | अजिनानां २७ | जिननामसहिता २६ | १ | समच० संस्थानेन ( )
| जिनानां
११३०॥
For Private and Personal Use Only
Page #254
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
RADIODrakccsakaka
औ०२-संघ-संस्था०-उप-प्र०-सहिता आनु- २८९ सं० सं० सुभ० दुर्भ-आदे०अना०
देहस्थानानां .. पूर्वी घर्जा सा एव २१
यअय०-२८८ पर्याप्तस्य
हुंडसेवार्तदुर्भगानादेयायशोभिः १ अपर्याप्तस्य पराघातखगतियुक्ता २६
५७६ पूर्वोक्त २८८x२ खगति-५७६ पर्याप्तस्य देहपर्याप्तानां ,,, | उच्छवासयुक्ता २८ ५७६ पूर्ववत्
उच्छ्वा०पर्या नां , उद्योतयुक्ता वा २८ ५७६
देहपर्याप्तानां स्वरयुक्ता २९ (सोच्छवासा) ११५२ ५७६४२ स्वराभ्यां ११५२
भाषापर्याप्तानां , उद्योतयुक्ता वा २९ (,) | ५७६ पूर्वोक्तपद्धन्या
उच्छ्वा०प०ति० , ३० ( सस्वरा)
भाषा०पर्याणतिरश्चां एवं सामान्यतिर्य० पंचेषु
४९०६ भंगाः " , मनुष्येषु
२६०२ भंगाः (उद्योतसत्कानां ३१स्थानसत्कानां चाभावात् )
For Private and Personal Use Only
Page #255
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
DE
| पूर्ववत्
जीवेषु
वै०२-उप०-प्र०-समच युक्ता आनुपूर्वी वर्जाच२१८ कर्मप्रकृतिः २७. परा०-सुखगन्युक्ता २५
उच्छ्वासयुक्ता २७ ॥१३१॥
|२८ उद्योतयुक्ता वा २७ D२९ सुस्वर युक्ता २८ (सोच्छवासा) २९ उद्योतयुक्ता ब्रा २८ ( . )
, २९ (ससुस्वरा)
देहस्थानां देहपर्याप्तानां उच्छवासपर्याप्तानां | | देहपर्याप्तानां भाषापर्याप्तानां उच्छ्वासपर्याप्तानां भाषापर्याप्तानां
उदयस्थान भंगयत्राणि
नारकाणामुदयस्थानेषु भंगाः (२) २१ नरक०२-६०-सादिश्-दुर्भ०-अना०-अय०-२२६०१ सर्वाप्रशस्तपदैः २५ वै०२-९०-उप--प्र०-युक्ता आनु० वर्जा २११ २७ । परा०-कुखगतियुक्ता २५ २८ उच्छ्वासयुक्ता २७ २९ दुःस्वरयुक्ता २८
गत्यन्तराले देहस्थानां देहपर्याप्तानां उच्छ्वासपर्याप्तानां भाषापर्याप्तानां
॥१३॥
For Private and Personal Use Only
Page #256
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Achana Shri Kailassagersuri Gyanmandie
अथ नाम्नः सत्तास्थानान्युच्यन्ते, तानि च द्वादश, तत्र सर्वनामप्रकृतिसमुदायः पिण्डः, स त्रिनवतिप्रमाण इहाधिक्रियते, तथाविवक्षणात् , तत्प्रथमं सत्तास्थानम् । तस्मिंस्तीर्थकरोने द्विनवतिप्रकृत्यात्मकं द्वितीयम् । आहारकशरीराहारकोपाङ्गाहारकबन्धनाहारकस-14 वातरूपप्रकृतिचतुष्टयहीने च तस्मिँस्तृतीयमेकोननवतिप्रकृत्यात्मकम् । तीर्थकराहारकचतुष्टयोभयविहीने च तस्मिन्नष्टाशीतिप्रकृत्यात्मकं 12 चतुर्थम् । इदं प्रथमं सत्तास्थानचतुष्कम् । तस्मात्प्रकृतित्रयोदशके क्षीणेऽशीत्येकोनाशीतिषट्सप्ततिपञ्चसप्ततिलक्षणं द्वितीयं सत्तास्थानचतुष्कं भवति । ततोऽष्टाशीतेः सुरद्विके नरकद्विके वोद्वलिते पडशीतिः। अष्टाशीतक्रियचतुष्टयदेवद्विकनरकद्विकंषदलितेष्वशीतिः। ततो मनुष्यद्विके उद्वलितेऽष्टसप्ततिः । एतानि वीण्यपि सत्तास्थानानि अध्रुवसंज्ञानि । तथा नवकं सत्तास्थानमष्टकं च। यद्यप्येवं | गणनया त्रयोदश सत्तास्थानानि प्राप्नुवन्ति तथाप्यशीत्यात्मकं सत्तास्थानं द्विप्रकारमपि तुल्यसंख्यत्वादेकमेव विवक्ष्यत इत्यदोषः ।
तदेवं द्वादशापि सत्तास्थानानि सप्ततिकाभिप्रायेण व्याख्यातानि, प्रकृतग्रन्थाद्यभिप्रायेण तु व्युत्तरशतादीनि व्याख्येयानि । अत्र यात्र| योदश प्रकृतयः क्षीणाः सत्यो द्वितीयचतुष्कनिष्पादिकास्ता इमाः-स्थावरद्विकं तिर्यग्द्विकमातपमेकद्वित्रिचतुरिन्द्रियजातयः साधारणं | नरकद्विकमुद्योतं चेति, एतास्वाद्या दश एकान्ततिर्यग्योग्या इष्यन्ते, तथात्वं चोदयमुदीरणां चाश्रित्य द्रष्टव्यं, बन्धसत्तापेक्षया तासा१५ मन्येषामपि योग्यत्वात् । एतेष्वध्रुवसत्तास्थानस्वामिन उच्यन्ते-पृथिव्यम्बुवनस्पतिषु षडशीत्यशीत्यात्मके द्वे अध्रुवसत्तास्थाने प्राप्येते, १२
तृतीयं त्वष्टसप्तत्यात्मकं तेजोवायुषु प्राप्यते, नान्येषु, तेषामेव मनुष्यद्विकोद्वलकत्वात् , अथवा तेजोवायुभ्य उद्धृत्यैकेन्द्रियादिषु ।
तिर्यपञ्चेन्द्रियपर्यन्तेषु समागतस्य कियत्कालं लभ्यते यावन्नाद्यापि मनुष्यद्विकं बध्नाति, तेजोवायुभ्य उद्धृत्य मनुष्यादिषु गमना-1 थासम्भवात् तिर्यक्षश्चेन्द्रियपर्यवसानानुधावनम् । अथ गतिषु सत्तास्थानानि प्ररूप्यन्ते, तत्र नरकगतौ त्रीणि सत्तास्थानानि-द्विनवतिरेको- |
6GRODKAR TOL
For Private and Personal Use Only
Page #257
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मप्रकृतिः
POSTA
॥१३२॥
ननवतिरष्टाशीतिश्च, विनवतिस्तु न प्राप्यते, तस्यास्तीर्थकराहारकदिकसहितत्वात् , तदुभयसत्कर्मणश्च नरकेधूत्पादप्रतिषेधात् । देवगतौ प्रथमसत्तास्थानचतुष्कं प्राप्यते, न शेषाणि, शेषाणामेकेन्द्रियादिषु क्षपकश्रेण्यां वा सम्भवात् । तिर्यक्षु यानि मिथ्यादृष्टौ वक्ष्यन्ते तान्येव सगुणस्थानेषु गुणस्थानेषु नाम्नः सत्तास्थानानि तीर्थकररहितानि प्राप्यन्ते, एकोननवतिरहितानीतियावत् । मनु
सत्तास्थाध्यगतौ त्वष्टसप्ततिस्थानं वर्जयित्वा शेषाणि सर्वाण्यपि
नानि गुणस्थाने नाम्नः सत्तास्थानानि
द्रष्टव्यानि । ९२-८९-८८-८६-८०-७८
__ अथ गुणस्थानेषु चिन्त्यन्ते-मिथ्यादृष्टिगुणस्थाने प्रथम२ ये ९२-८८
सत्तास्थानहीनप्रथमचतुष्काध्रुवसंज्ञकत्रिकलक्षणानि ९२-८९
८८-८६-८०-७८ षट् सत्तास्थानानि, त्रिनवतिस्तु तीर्थक ९२-८८ अर्थात् ८मान्तयावत् |
राहारकसत्कर्मणो मिथ्यात्वगमनप्रतिषेधान्न भवति । सासादने ९३-९२-८९-८८
मिश्रे च द्विनवत्यष्टाशीतिलक्षणे वे सत्तास्थाने । अविरतस९-१० मयोः ९३-९२-८९-८८, ८०-७९-७६-७५
म्यग्दृष्टौ देशविरतप्रमत्ताप्रमत्तापूर्वकरणेषु प्रथमसत्तास्थानच उपशान्तमोहे ९३-९२-८९-८८
तुष्कं भवति । अनिवृत्तिबादरसम्पराये सूक्ष्मसम्पराये च प्रथम १२-१३ शयोः ८०-७९-७६-७५
सत्तास्थानचतुष्कं द्वितीयसत्तास्थानचतुष्कं चेति प्रत्येकमष्टावष्टौ |
स्विकमष्टावष्टा ॥१३२॥ ८०-७९-७६-७२-९-८
सत्तास्थानानि, तत्राद्यानि चत्वार्युपशमश्रेण्यां, उत्तराणि तु 1X
|| १४ देशे
For Private and Personal Use Only
Page #258
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संस्था०..खग०.स्व० ... ३० परा०-उच्छवास०-खग०१-स्वर-१-युक्ता २६ २४६
°xस्व० - २४ (औ०काययोगिना) अजिनानां
.
२ २ ९७ ३१ जिननामयुक्ता ३०
१ सर्वप्रशस्तपदैः ___( ,) जिनानां ३० स्वरवर्जा ३१ (जिनयुक्ता)
(निरुद्धवाग्योगिनां ) २९ उच्छ्वास० वर्जा ३० (,,)
(निरुद्धोच्छ्वासानां) २९ स्वरवर्जा ३० (जिनवर्जा)
: -१२ (निरुद्धवाग्योगिनां)
अजिनानां २८ स्वरवर्जा २९
१२ पूर्ववत् ( निरु द्वोच्छ्वासानां ) नृग-पंचे-प्रसादि ३-सुभ-आदे०-य०-जिन. १ प्रशस्तपदत्वात् ( अयोगिचरमसमये)
जिनानां जिनबर्जा ९
अजिनानां
सस्था०..वग०
..
.
.
०१२
IccccHD
देवानामुदयस्थानेषु भंगाः (६४)
सुभदुर्भ आदे० अना० यशः अयशः । २१ देवर-पंचे०-प्रसादि३-सुभ०-आदे०-यशः-१२ध्रुवाः ८
* इमे भनाः सामान्यमनुष्यभनान्तर्गत्वेन पृथक् न गण्यन्ते
गत्यन्तराले
For Private and Personal Use Only
Page #259
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
कर्मप्रकृतिः ॥१३३॥
GESED
दलनसंभवः । चतुर्विशत्युदयेऽपि पञ्च सत्तास्थानानि, केवलं वायुकायिकस्य वैक्रिय कुर्वतश्चतुर्विशत्युदये वर्तमानस्याशीत्यष्टसप्ततिवर्जानि | त्रीणि वाच्यानि, यतस्तस्य वैक्रियषट्कं मनुष्यद्विकं च नियमादस्ति, यतोऽसौ वैक्रियद्विकं साक्षादनुभवत्येवेति न तदुद्द्लयति, तद-10
नाम्नः
बन्धोदयभावाद्देवद्विकनरकद्विके अपि नोद्वलयति, तथास्वाभाव्येन वैक्रियषट्कस्य समकालमुद्वलनसंभवात् , वैक्रियषट्के चोदलिते सति पश्चा- II
सत्तास्थान्मनुष्यद्विकमुद्वलयति, न पूर्व, ततोऽष्टसप्तत्यशीतिसत्तास्थानासंभवः । पञ्चविंशत्युदये पश्चापि सत्तास्थानानि, तत्राटसप्ततिरवैक्रियवा
नानांसंवेधः युकायिकतेजस्कायिकानधिकृत्य प्राप्यते, नान्यान् , यतस्तेजस्कायिकवायुकायिकव|ऽन्यः सर्वोऽपि पर्याप्तको नियमान्मनुष्यगतिमनुप्यानुपूच्यों बध्नाति, ततोऽन्यत्राष्टसप्ततिन प्राप्यते । षड्विंशत्युदयेऽपि पश्चापि सत्तास्थानानि, तत्राष्टासप्ततिरवैक्रियवायुकायिकतैजसकायिकानां द्वित्रिचतुःपञ्चेन्द्रियाणां वा तेजोवायुभवादनन्तरमागतानां पर्याप्तापर्याप्तानां, ते हि यावन्मनुष्यगतिमनुष्यानुपूयौँ न बध्नन्ति तावत्तेषामष्टसप्ततिः प्राप्यते, नान्येषाम् । सप्तविंशत्युदयेऽष्टसप्ततिवर्जानि चत्वारि सत्तास्थानानि, सप्तविंशत्युदयो हि तेजोवायुवर्जपर्याप्तबादरैकेन्द्रियवैक्रियतिर्यअनुष्याणां, तेषु चावश्यं मनुष्यद्विकसंभवादष्टसप्तति वाप्यते । अथ कथं तेजोवायूनां सप्तविंशत्युदयो न भवति येन तद्वर्जनं क्रियते ? उच्यते-सप्तविंशत्युदय एकेन्द्रियाणामातपोद्योतान्यतरप्रक्षेपे भवति, न च तेजोवायुष्यातपोद्योतोदय-14 | संभव इति तद्वर्जनम् । अष्टाविंशत्येकोनविंशत्रिंशदेकत्रिंशदुदयेषु नियमादष्टसप्ततिवर्जानि चत्वारि चत्वारि सत्तास्थानानि, अष्टाविंशत्या
द्यदया हि पर्याप्तविकलेन्द्रियतिर्यक्षश्चेन्द्रियमनुष्याणां, एकत्रिंशदुदयश्च पर्याप्तविकलेन्द्रियाणां पञ्चेन्द्रियतिरश्चां च, ते चावश्यं | मनुजद्विकसत्कर्माण इति । तदेवं त्रयोविंशतिबन्धकानां यथायोग नवाप्युदयस्थानान्यधिकृत्य चत्वारिंशत्सत्तास्थानानि भवन्ति । पञ्चविंशतिषविंशतिबन्धकानामप्येवमेव, नवरं पर्याप्त केन्द्रियपञ्चन्द्रियप्रायोग्यपञ्चविंशतिषड्विंशतिबन्धकानां देवानामेकविंशतिपञ्च
For Private and Personal Use Only
Page #260
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
GESikkGE
१ विंशतिसप्तविंशत्यष्टाविंशत्येकोनविंशत्रिंशद्रपेषु षट्सूदयस्थानेषु द्विनवतिरष्टाशीतिश्चेति द्वे द्वे सत्तास्थाने वाच्ये । अपर्याप्तविकलेन्द्रिय-1 तिर्यपञ्चन्द्रियमनुष्यप्रायोग्यां तु पञ्चविंशतिं देवा न बध्नन्ति, अपर्याप्तेषु विकलेन्द्रियेषु च मध्ये देवानामनुत्पादात् । सामान्येन पञ्चविंशतिबन्धे षड्विंशतिबन्धे च प्रत्येकं नवाप्युदयस्थानानि प्रतीत्य चत्वारिंशच्चत्वारिंशत्सत्तास्थानानि । तथाऽष्टाविंशतौ वध्यमानायामष्टावुदयस्थानानि, तद्यथा-एकविंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशच । इहाष्टा-17 विंशतिद्वैधा-देवगतिप्रायोग्या नरकगतिप्रायोग्या च, तत्र देवगतिप्रायोग्याया बन्धेऽष्टावप्युदयस्थानानि नानाजीवापेक्षया प्राप्यन्ते, नरकगतिप्रायोग्यायास्तु बन्धे त्रिंशदेकत्रिंशच्चेति द्वे । तत्र देवगतिपायोग्याष्टाविंशतिबन्धकानामेकविंशत्युदयः क्षायिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा पञ्चन्द्रियतिर्यङ्मनुष्याणामपान्तरालगतौ वर्तमानानामवसेयः, न मिथ्यादृष्टेः, यतो भवादौ सर्वपर्याप्ति-18 | पर्याप्त एव मिथ्यादृष्टीदेवगतिप्रायोग्याऽष्टाविंशतिबन्धकः । एकविंशतिपञ्चविंशतिषविंशतिसप्तविंशत्यष्टाविंशत्येकोनत्रिंशदुदयवर्ती चापर्याप्त एवेति । वैक्रियतिर्यङ्मनुष्याणां च पञ्चविंशत्याधुदये वर्तमानानां मिथ्यादृष्टीनां यद्देवगतिप्रायोग्याष्टाविंशतिबन्धकत्वं वक्ष्यते तद्भवादौ पूरितपर्याप्तिकस्यापि पश्चाद्वैक्रियाङ्गनिष्पत्तिकाले औदारिकादितनुनिवृत्तौ पर्याप्युदयनिवृत्तिमभिप्रेत्येत्यदोष इति स्मर्त्तव्यम् । पञ्चविंशत्युदय आहारकसंयतानां वैक्रियतिर्यङ्मनुष्याणां च सम्यग्दृष्टीनां मिथ्यादृष्टीनां वा । षड्विंश-12 त्युदयः क्षायिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा पञ्चन्द्रियतिर्यङ्मनुष्याणां शरीरस्थानाम् । सप्तविंशत्युदय आहारकसंय तानां वैक्रियतिर्यङ्मनुष्याणां च सम्यग्दृष्टीनां मिथ्यादृष्टीनां वा। अष्टाविंशत्येकोनत्रिंशदुदयावपि यथाक्रमं शरीरपर्याच्या पर्याप्तानां तिर्यङ्मनुष्याणां क्षायिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा, तथाऽऽहारकसंयतानां, वैक्रियतिर्यङ्मनुष्याणां तु सम्यग्दृष्टीनां
PRODGCODEOS
For Private and Personal Use Only
Page #261
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मप्रकृतिः ॥१३४॥
बन्धोदय
NDEEKCONGROAD
| मिथ्यादृष्टीनां चावसेयौ । त्रिंशदुदयस्तियअनुष्याणां सम्यग्दृष्टीनां मिथ्यादृष्टीनां सम्यङिमध्यादृष्टीनां च, तथाऽऽहारकसंयतानां |
वैफ्रियसंयतानां च । एकत्रिंशदुदयः पञ्चेन्द्रियतिरश्चां सम्यग्दृष्टीनां मिथ्यादृष्टीनां वा। नरकगतिप्रायोग्यां त्वष्टाविंशतिं बध्नता नाम्नः त्रिंशदुदयः पञ्चन्द्रियतिर्यअनुष्याणां मिथ्यादृष्टीनां, एकत्रिंशदुदयः पञ्चन्द्रियतिरश्चां मिथ्यादृशाम् । अष्टाविंशतिबन्धकानां सामान्येन चत्वारि सत्तास्थानानि-द्विनवतिरेकोननवतिरष्टाशीतिः षडशीतिश्च । तत्रैकविंशत्युदये वर्तमानानां देवगतिप्रायोग्याष्टाविंशतिबन्ध
| सत्तास्था
1 नानांसंवेधः | कानां द्विनवत्यष्टाशीतिलक्षणे द्वे सत्तास्थाने, एकविंशत्युदयस्थस्य तीर्थकरनामसत्कर्मणस्तद्वन्धोऽप्यवश्यं भावीत्येकोनत्रिंशद्वन्धकता स्यादिति । देवगतिप्रायोग्याष्टाविंशतिबन्धकस्यैकविंशत्युदये न त्रिनवतिसत्ता । पञ्चविंशत्युदयेऽप्यष्टाविंशतिबन्धकानामाहारकसंयत. वैक्रियतिर्यङ्मनुष्याणां सामान्येन ते एव द्वे सत्तास्थाने, तत्राहारकसंयतो नियमादाहारकसत्कर्मेति तस्य द्विनवतिरेव सत्तास्थानं. | शेषाश्च तिर्यञ्चो मनुष्या वाऽऽहारकसत्कर्माणस्तद्रहिताश्च भवन्ति, ततस्तेषां वे अपि सत्तास्थाने । पविंशतिसप्तविंशत्यष्टाविंशत्येकोनत्रिंशदुदयेष्वप्येते एव द्वे सत्तास्थाने । त्रिंशदुदये देवगतिनरकगतिप्रायोग्याष्टाविंशतिबन्धकानां सामान्येन चत्वारि सत्तास्थानानि, तद्यथा-द्विनवतिरेकोननवतिरष्टाशीतिः पडशीतिश्च । तत्र द्विनवतिरष्टाशीतिश्च प्राग्वद्भावनीया । एकोननवतिस्त्वेवं-कश्चिन्मनुष्यस्ती
र्थकरनामसत्कर्मा वेदकसम्यग्दृष्टिः प्राग्बद्धनरकायुष्को नरकगमनाभिमुखः सम्यक्त्वात् प्रच्युत्य मिथ्यात्वं गतः, तस्य तदा तीर्थक| रनामबन्धाभावात् नरकगतिप्रायोग्यामष्टाविंशति बध्नत एकोननवतिः । षडशीतिश्चैवं-इह तीर्थकराहारकचतुष्टयदेवद्विकनरकद्विकवै. क्रियचतुष्टयरहिता विनवतिरशीतिर्भवति, ततस्तावत्सत्कर्मा पञ्चन्द्रियतियङ्मनुष्यो वा जातः सन् सर्वाभिः पर्याप्तिभिः पर्याप्तो यदि विशुद्धस्ततो देवगतिप्रायोग्यामष्टाविंशतिं बध्नाति तद्वन्धे च देवद्विक वैक्रियचतुष्टयं च सत्तायां प्राप्यत इति तस्य पडशीतिः।
DEED
॥१३॥
For Private and Personal Use Only
Page #262
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ORRESPOTSkeet2
चत्वारि क्षपकश्रेण्यां प्रकृतित्रयोदशकक्षये । उपशान्तमोहे तु प्रथमसत्तास्थानचतुष्कमेव । क्षीणमोहे सयोगिकेवलिनि च द्वितीयसत्ता| स्थानचतुष्कमेव । अयोगिकेवलिनि च षट् सत्तास्थानानि द्वितीयसत्तास्थानचतुष्कं नवाष्टौ च, तत्र द्वितीयसत्तास्थनचतुष्कं नानाजीवापेक्षया द्विचरमसमयं यावत् , चरमसमये तु तीर्थकरातीर्थकरावधिकृत्य नवाष्टाविति । तदेवं गुणस्थानेष्वभिहितानि सत्तास्थानानि । ___ अथ बन्धोदयसत्तास्थानानां परस्परं संवेध उच्यते-तत्र त्रयोविंशतिबन्धे पञ्चविंशतिबन्धे षड्विंशतिबन्धे च प्रत्येकं नव नवो | | दयस्थानानि पश्च पश्च सत्तास्थानानि । तत्र त्रयोविंशतिबन्धोऽपर्याप्तैकेन्द्रियप्रायोग्य एव, तद्भन्धकाश्चैकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियतिर्यपञ्चन्द्रिया मनुष्याच। एतेषां त्रयोविंशतिबन्धकानां यथायोगं सामान्येन नवोदयस्थानानि, तद्यथा-एकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः षट्विंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशत् । तत्रैकविंशत्युदयोऽपान्तरालगतौ वर्तमानानामेकेन्द्रियद्वी|न्द्रियत्रीन्द्रियचतुरिन्द्रियतिर्यपञ्चन्द्रियमनुष्याणां ज्ञेयः,तेषामपर्याप्तकैकेन्द्रियप्रायोग्यबन्धसंभवात् । चतुर्विंशत्युदयोऽपर्याप्तपर्याप्त केन्द्रि
याणां,अन्यत्र चतुर्विंशत्युदयस्याप्राप्यमाणत्वात् । पञ्चविंशत्युदयः पर्याप्तैकेन्द्रियाणां चैक्रियतिर्यमनुष्याणां च मिथ्यादृष्टीनाम् । षड्विंश| त्युदयः पर्याप्लकेन्द्रियाणां पर्याप्तापर्याप्तद्वित्रिचतुरिन्द्रियतिर्यपश्चेन्द्रियमनुष्याणां च मिथ्यादृष्टीनाम् । सप्तविंशत्युदयः पर्याप्त केन्द्रियाणां वैक्रियतिर्यग्मनुष्याणां च मिथ्यादृष्टीनाम् । अष्टाविंशत्येकोनविंशत्रिंशदुदयाः पर्याप्तद्वित्रिचतुरिन्द्रियाणां तिर्यपञ्चेन्द्रियमनुष्याणां च मिथ्यादृष्टीनाम् । एकत्रिंशदुदयो विकलेन्द्रियतिर्यपञ्चेन्द्रियाणां मिथ्यादृष्टीनाम् । उक्तशेषास्त्रयोविंशतिबन्धका न भवन्ति । तेषां त्रयोविंशतिवन्धकानां सामान्येन पञ्च सत्तास्थानानि,तद्यथा-द्विनवतिरष्टाशीतिः षडशीतिरशीतिरष्टसप्ततिश्च । तत्रैकविंशत्युदये वर्तमानानां सर्वेषामपि पश्चापि सत्तास्थानानि । नवरं मनुष्याणामष्टसप्ततिवर्जानि चत्वारि, यतोऽष्टसप्ततिर्मनुष्यद्विके उद्वलिते प्राप्यते,न च मनुष्याणां तदु
ORDC6COMEDA
For Private and Personal Use Only
Page #263
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
कर्मप्रकृतिः
॥१३५॥
नाम्नः बन्धोदयसत्तास्थानानांसंवेधः
| वैक्रिय कुर्वतां मनुष्याणां त्रिंशद्वर्जानि चत्वार्युदयस्थानानि । त्रिंशद्वर्जन च संयतान्मुक्त्वाऽन्येषां मनुष्याणां वैक्रियमपि कुर्वतामुद्यो। | तोंदयाभावात् । सामान्येनैकोनत्रिंशद्वन्धे सप्त सत्तास्थानानि-त्रिनवतिनिवतिरेकोननवतिरष्टाशीतिः षडशीतिरशीतिरष्टसप्ततिश्च ।। | तत्र विकलेन्द्रियतिर्यकपश्चेन्द्रियप्रायोग्यामेकोनत्रिंशतं बध्नतां पर्याप्तापर्याप्त केन्द्रियविकलेन्द्रियतिर्यपञ्चेन्द्रियाणामेकविंशत्युदये | वर्तमानानां पञ्च पञ्च सत्तास्थानानि-द्विनवतिरष्टाशीतिः षडशीतिरशीतिरष्टसप्ततिश्च । एवं चतुर्विंशतिपञ्चविंशतिषड्विंशत्युदयेष्वपि वक्तव्यम् । सप्तविंशत्यष्टाविंशत्येकोनविंशत्रिंशदेकत्रिंशदुदयेष्वष्टसप्ततिवर्जानि चत्वारि चत्वारि सत्तास्थानानि, भावना त्रयोविंशतिबन्धकानां प्राग्यथा कृता तथाऽत्रापि कार्या। मनुजगतिप्रायोग्यामेकोनत्रिंशतं. बध्नतामेकेन्द्रियविकलेन्द्रियतिर्यपञ्वेन्द्रियाणां, तिर्यग्गतिमनुष्यगतिप्रायोग्यां पुनर्वध्नतां मनुष्याणां च स्वस्वोदयस्थानेषु यथायोगं वर्तमानानामष्टसप्ततिवर्जानि तान्येव चत्वारि चत्वारि सत्तास्थानानि । देवनैरयिकाणां तिर्यपञ्चेन्द्रियमनुष्यगतिप्रायोग्यामेकोनत्रिंशतं बध्नतां स्वस्वोदयेषु वर्तमानानां द्वे द्वे सत्तास्थाने द्विनवतिरष्टाशीतिश्चेति । केवलं नैरयिकस्य मिथ्यादृष्टस्तीर्थकरसत्कर्मणो ममुष्यगतिप्रायोग्यामेकोनत्रिंशतं बध्नतः स्वोदयेषु पञ्चसु यथायोगं वर्तमानस्यैकोननवतिरेवैका वक्तव्या, तीर्थकरनामसहितस्याहारकचतुष्टयरहितस्यैव मिथ्यात्वगमनसंभवात् त्रिनवते. राहारकचतुष्टयेऽपनीते एकोननवतेरेव संभवात् । देवगतिप्रायोग्यामेकोनत्रिंशतं तीर्थकरनामसहितां बध्नतः पुनरविरतसम्यग्दृष्टर्मनुष्यस्यैकविंशत्युदये वर्तमानस्य द्वे सत्तास्थाने त्रिनवतिरेकोननवतिश्च । एवं पञ्चविंशतिषड्विंशतिसप्तविंशत्यष्टाविंशत्येकोनविंशत्रिंशदुदयेध्वपि एते एव द्वे सत्तास्थाने वाच्ये । आहारकसंयतानां तु स्वस्वोदये वर्तमानानामेकमेव त्रिनवतिरूपं सत्तास्थानं ज्ञेयम् । तदेवं सामान्येनैकोनत्रिंशद्धन्धे एकविंशत्युदये सत्तास्थानानि पञ्च(सप्त),चतुर्विंशत्युदये पञ्च, पञ्चविंशत्युदये सप्त, षड्विंशत्युदये सप्त, सप्तविंश
केवलं नैरयिकस्य पन्द्रियमनुष्यगतिप्रायोग्यायोग वर्तमानानामष्टसमान
॥१३५॥
For Private and Personal Use Only
Page #264
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्युदये षट् , अष्टाविंशत्युदये षट् , एकोनत्रिंशदुदये षद् , त्रिंशदुदये षट् , एकत्रिंशदुदये चत्वारि, सर्वसंख्यया चतुःपञ्चाशत्सत्तास्थानानि । तथा यथा तिर्यग्गतिप्रायोग्यामेकोनत्रिंशतं बध्नतामेकेन्द्रियविकलेन्द्रियतिर्यपञ्चेन्द्रियमनुजदेवनैरयिकाणामुदयसत्तास्थानानि भावितानि तथा त्रिंशतमप्युद्योतसहितां तिर्यग्गतिप्रायोग्यां बध्नतामेकेन्द्रियादीनामुदयसत्तास्थानानि भावनीयानि । मनुष्यगतिप्रा- 10 | योग्यां तीर्थकरसहितां त्रिंशतं वध्नतां देवनैरयिकाणामुदयसत्तास्थानान्युच्यन्ते-तत्र देवस्य यथोक्तां त्रिंशतं बध्नत एकविंशत्युदये || | वर्तमानस्य द्वे सत्तास्थाने त्रिनवतिरेकोननवतिश्च । एकविंशत्युदय एवं वर्त्तमानस्य नैरयिकस्यैकं सत्तास्थानमेकोननवतिलक्षणम् । त्रिनवतिस्तु न भवति, तीर्थकराहारकसत्कर्मणो नरकेघूत्पादाभावात् । उक्तं च सप्ततिकाचूरें-"जस्स तित्थगराहारगाणि जुगवं संति सो नरपसु न उववज्जइ ति"। एवं पञ्चविंशतिसप्तविंशत्यष्टाविंशत्येकोनत्रिंशत्रिंशदुदयेष्वपि भावनीयम् । नवरं नैरयिकस्य त्रिंशदुदयो नास्ति, त्रिंशदुदयस्योद्योतान्वितत्वान्नैरयिकस्य चोद्योतोदयाभावात् । तदेवं सामान्येन त्रिंशद्वन्धकानामेकविंशत्युदये सप्त, चतुर्विंश-12 |त्युदये पश्च, पञ्चविंशत्युदये सप्त, षड्विंशत्युदये पञ्च, सप्तविंशत्युदये षट्, अष्टाविंशत्युदये षट् , एकोनत्रिंशदुद्वये षद् , त्रिंशदुदये ||
षट् , एकत्रिंशदुदये चत्वारि, सर्वसंख्यया द्विपञ्चाशत् । 1 एकत्रिंशति बध्यमानायामेकमुदयस्थानं त्रिंशल्लक्षणं, यत एकत्रिंशद्देवगतिप्रायोग्यं तीर्थकराहारकसहितं बनतोऽप्रमत्तसंयतस्या
| पूर्वकरणस्य वा प्राप्यते, न च ते वैक्रियमाहारकं वा कुर्वन्ति, ततः पञ्चविंशत्यादय उदया न प्राप्यन्ते । एकं सत्तास्थान-त्रिनवतिशस्तीर्थकराहारकचतुष्टययोरपि सत्तासंभवात् ।
एकस्मिन् यशःकीर्तिरूपे कर्मणि वध्यमाने एक त्रिंशदुदयस्थानं, एकबन्धका ह्यपूर्वकरणादयोऽतिशुद्धत्वाद्वैक्रियमाहारकं वा नारभन्त
CHODSION
For Private and Personal Use Only
Page #265
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
HRSS
कर्मप्रकृतिः ॥१३६॥
नाम्न: बन्धोदयसत्तास्थानानांसंवेधः
इति तत्र पञ्चविंशत्याधुदयस्थानाप्राप्तिः । अष्टौ सत्तांशाः-त्रिनवतिर्द्विनवतिरेकोननवतिरष्टाशीतिरशीतिरेकोनाशीतिः षट्सप्ततिः पञ्चसः | सतिश्च । तत्राद्यानि चत्वारि सत्तास्थानानि उपशमश्रेण्यां, क्षपकश्रेण्यामपि तावद्यावदनिवृत्तिबादरगुणस्थानं गत्वा त्रयोदश नामानि न क्षिप्यन्ते, क्षीणेषु च त्रयोदशनामसु नानाजीवापेक्षयोपरितनानि चत्वारि सूक्ष्मसंपरायं यावल्लभ्यन्ते। परतो बन्धाभावे दशोदयस्था| नानि, तद्यथा-विंशतिरेकविंशतिः षड्विंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशन्नवाष्टौ चेति । तत्र विंशत्येकविंशती यथासंख्यं तीर्थकृदतीर्थकृतोः सयोगिकेवलिनोः कार्मणकाययोगे वर्तमानयोः, षड्विंशतिसप्तविंशती तयोरेवौदारिकमिश्रकाययोगे वर्तमानयोः, अतीर्थकृतः खभावस्थस्य त्रिंशत् , तस्यैव खरे निरुद्धे एकोनत्रिंशत् , तस्यैवोच्छासेऽपिं निरुद्धेऽष्टाविंशतिः, तीर्थकृतः खभावस्थस्यैकत्रिंशत, तस्यैव स्वरे निरुद्ध त्रिंशत्, उच्छ्वासेऽपि निरुद्ध एकोनत्रिंशत, अयोगिनस्तीर्थकृतो नवोदयोऽतीर्थकृतोऽष्टोदयः । दश सत्तास्थानानि, तद्यथा-त्रिनवतिर्द्विनवतिरेकोननवतिरष्टाशीतिरशीतिरेकोनाशीतिः पट्सप्ततिः पञ्चसप्ततिर्नवाष्टौ च । विंशत्युदये द्वे | | सत्तास्थाने-एकोनाशीतिः पञ्चसप्ततिश्च । एवं पदविंशत्युदयेऽष्टाविंशत्युदयेऽपि च द्रष्टव्यम् । एकविंशत्युदये अशीतिषट्सप्ततिलक्षणे द्वे | | सत्तास्थाने, एवं सप्तविंशत्युदयेऽपि । एकोनविंशति चत्वारि सत्तास्थानानि, तद्यथा-अशीतिः षट्सप्ततिरेकोनाशीतिः पञ्चसप्ततिश्च । यत एकोनत्रिंशत्तीर्थकरस्यातीर्थकरस्य च स्यात् । तत्राये द्वे तीर्थकरमधिकृत्य, अन्त्ये च द्वे अतीर्थकरमधिकृत्य । त्रिंशदुदयेऽष्टौ सत्तास्थानानि, तद्यथा-त्रिनवतिविनवतिरेकोननवतिरष्टाशीतिरशीतिरेकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिश्च । तत्राद्यानि चत्वायुपशान्तकषायस्य, अशीतिः क्षीणकषायस्य सयोगिकेवलिनो वा तीर्थकृत आहारकसत्कर्मणोऽतीर्थकृतस्तु तादृशस्यैकोनाशीतिः। आहारकचतुष्टयरहितयोस्तीर्थदतीर्थकृतोः क्षीणमोहयोः सयोगिकेवलिनोर्वा षट्सप्ततिपश्चसप्क्ती। एकत्रिंशदुदयेऽशीतिषट्सप्तत्यात्मके द्वे |
त् । तत्राये देतीतास्थानानि, तद्यथा यम । एकविंशत्युदये अवाटो च । विंशत्युदये
॥१३६॥
For Private and Personal Use Only
Page #266
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| अथ सर्वसंक्लिष्टस्ततो नरकगतिप्रायोग्यामष्टाविंशतिं बध्नाति तद्बन्धे च नरकद्विकं वैक्रियचतुष्टयं चावश्यं सत्तायां प्राप्यत | इत्येवमपि तस्य षडशीतिः । एकत्रिंशदुदये द्विनवतिरष्टाशीतिः षडशीतिश्चेति त्रीणि सत्तास्थानानि, एकोननवतिरिह न प्राप्यते, एकत्रिंशदुदयस्य पञ्चेन्द्रियतिर्यक्षु प्राप्तेस्तत्र च तीर्थकरनामसत्ताप्रतिषेधात् । षडशीतिस्थानभावना तु प्राग्वदेव । तदेवमष्टाविंशतिबन्धकानामष्टखप्युदयस्थानेष्वेकोनविंशतिः सत्तास्थानानि ।
एकोनत्रिंशति त्रिंशति च बध्यमानायां प्रत्येकं नव नवोदयस्थानानि सप्त सप्त च सत्तास्थानानि । तत्रोदयस्थानान्यमूनि| एकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत्रिंशदेकत्रिंशच्च । तत्रैकविंशत्युदयस्तिर्यद्मनुष्यप्रायोग्य मे कोनत्रिंशतं बध्नतां पर्याप्तापर्याप्तै केन्द्रिय विकलेन्द्रियपञ्चेन्द्रिय तिर्यग्मनुष्याणां देवनैरयिकाणां च । चतुर्विंशत्युदयः पर्याप्तापर्याप्तै केन्द्रियाणाम् । पञ्चविंशत्युदयः पर्याप्तै केन्द्रियाणां देवनैरयिकाणां वैक्रियतिर्यग्मनुष्याणां च मिथ्यादृष्टीनां । षड्विंशत्युदयः पर्याप्त केन्द्रियाणां पर्याप्तापर्याप्तविकलेन्द्रियतिर्यक्पञ्चेन्द्रियमनुष्याणां च । सप्तविंशत्युदयः पर्याप्तै केन्द्रियाणां देवनैरयिकाणां वैक्रियतिर्यग्मनुष्याणां च मिथ्यादृष्टीनां । अष्टाविंशत्युदय एकोनत्रिंशदुदयश्च विकलेन्द्रियतिर्यक्पञ्चेन्द्रियमनुष्याणां वैक्रिय पञ्चेन्द्रियतिर्यग्मनुष्य देवनैरयिकाणां च । त्रिंशदुदयो विकलेन्द्रिय तिर्यक्पश्ञ्चेन्द्रियमनुष्याणां देवानां चोद्योतवेदकानाम् । एकत्रिंशदुदयः पर्याप्तविकलेन्द्रियतिर्यक्पञ्चेन्द्रियाणामुद्योतवेदकानाम् । तथा देवगतिप्रायोग्यामेकोनत्रिंशतं बघ्नतो मनुष्यस्याविरतसम्यग्दृष्टेरुदयस्थानानि सप्त, तद्यथा - एकविंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत्रिंशच्च । आहारकसंयतानां वैक्रियसंयतानां चेमानि पञ्चोदयस्थानानि तद्यथा - पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत्रिंशत् । असंयतानां संयतासंयतानां च
For Private and Personal Use Only
saskan222
Page #267
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
sas
कर्मप्रकृतिः | 1123011
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चत्वारो भङ्गाः - असातस्य बन्धः सातस्योदयो द्वे सती, यद्वाऽसातस्य बन्धोऽसातस्योदयो द्वे सती, (यद्वा) सातस्य बन्धः सातस्योदयो द्वे सती, यद्वा सातस्य बन्धोऽसातस्योदयो द्वे सती इत्येते मिथ्यादृष्टेरारभ्य यावत्प्रमत्तसंयतस्तावन्नानाजीवापेक्षया कालभेदेनैकजीवापे| क्षया च भावनीयाः । सातस्य बन्धः सातस्योदयो द्वे सती, सातस्य बन्धोऽसातस्योदयो द्वे सती इत्येतौ द्वौ प्रमत्तसंयतादारभ्य याव - त्सयोगिकेवली तावत् । बन्धाभावेऽयोगिकेवलिनि चत्वारो विकल्पाः, तत्रासातस्योदयः सातासाते सती, यद्वा सातस्योदयः साता| साते सती, एतौ द्वौ द्विचरमसमयं यावत् चरमसमये त्वन्यतरस्मिन् सति द्वौ भङ्गौ, तत्रासातस्योदयोऽसातस्य सत्तेत्येष भङ्गो यस्य | द्विचरमसमये सातं क्षीणं तस्य, यस्य तु द्विचरमसमयेऽसातं क्षीणं तस्य सातस्योदयः सातस्य सत्तेत्येष भङ्गः । भाविता गुणस्थानेषु | वेदनीयस्य भङ्गाः । अथायुषो भाव्यन्ते - आयुषो मिध्यादृष्टिगुणस्थानेऽष्टाविंशतिरपि भङ्गा नैरयिकान् देवांश्चाधिकृत्य पश्च पञ्च, तिरथो मनुष्याश्चाधिकृत्य नव नवेति । सासादनस्य षड्विंशतिः, यतस्तिर्यञ्चो मनुष्या वा सासादनभावे वर्त्तमाना नरकायुर्न बध्नन्तीति परभवायुर्वन्धकाले तिरवां नृणां चैकैको भङ्गो न प्राप्यते । सम्यग्मिथ्यादृष्टेः षोडश, तस्य हि नायुर्बन्धारम्भ इति आयुर्वन्धकालीना द्वादश भङ्गा अपयान्तीति षोडश भवन्ति । अविरतसम्यग्दृष्टेविंशतिर्भङ्गाः, कथमिति चेद्, उच्यते - तिर्यमनुष्याणां प्रत्येकमायुर्वन्धकाले ये नरकतिर्यमनुष्य गतिविषयास्त्रयखयो भङ्गाः देवनैरयिकाणां च तिर्यग्गतिविषय एकैकमङ्गः ते सर्वसंख्ययाऽष्टौ अविरतसम्यग्दृष्टेर्न भवन्तीति शेषा विंशतिरेव भवन्तीति । देशविरते द्वादश भङ्गाः, यतो देशविरतिर्देवानां नारकाणां च न संभवतीति तदाश्रिता दश भङ्गा अपयान्ति । तिर्यङ्मनुष्या अपि देशविरता देवायुरेव बध्नन्ति, न नरकतिर्यङ्मनुष्यायूंषि, ततस्तिर्यङ्मनुष्याणामायुर्वन्धकालीनास्त्रयस्त्रयो भङ्गा न प्राप्यन्ते इति षडप्येतेऽपगच्छन्ति इत्यष्टाविंशतेः षोडशखपनीतेष्ववशिष्टा द्वादशैव भवन्ति । प्रमत्ताप्रमत्तयोर्य
For Private and Personal Use Only
गुणस्थानेषु कर्मणो
भङ्गाः
॥१३७॥
Page #268
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
KAROBARA
ADDEGREE DOOligom
स एव मनुष्ये नव भङ्गास्त एव परभवायुर्वन्धकालीननारकर्तियङ्मनुष्यायुर्बन्धघटितभङ्गत्रयहीनाः षड् द्रष्टव्याः, प्रमत्ताप्रमत्ता हि देवायु| रेवैकं बध्नन्ति न शेषं, बन्धोत्तरकालं चरणप्रतिपच्या सत्ता तु चतुर्णामप्यायुषां संभवत्येव । अपूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायोप- | शान्तमोहेधूपशमश्रेण्यां द्वौ भङ्गो, तद्यथा-मनुष्यायुष उदयो मनुष्यायुषः सत्ता, एष भङ्गः परभवायुर्वन्धकालात्पूर्व, यद्वा मनुष्यायुष उदयो देवमनुष्यायुषी सती, एप भङ्गः परभवायुर्बन्धोत्तरं पूर्वबद्धदेवायुष उपशमश्रेणिप्रतिपत्तिसंभवात् , क्षपकश्रेण्यां त्वेतेषां मनुष्यायुष उदयो मनुष्यायुषः सत्तेत्येष एक एव भङ्गः, पूर्वबद्धायुषा क्षपकश्रेण्यप्रतिपत्तेः । क्षीणमोहादिगुणस्थानत्रयेऽप्येष एवैको भङ्गो द्रष्टव्यः । उक्ता गुणस्थानेष्वायुषो भङ्गाः। अथ गोत्रस्योच्यन्ते-मिथ्यादृष्टौ गोत्रस्यादिमाः पञ्च भङ्गाः, तद्यथा-नीचेर्गोत्रस्य बन्धो नीचैर्गोत्र-2 स्योदयो नीचैर्गोत्रं सत , एष तेजोवायुषु तद्भवादुवृत्तेषु वा कियत्कालम् । नीचैर्गोत्रस्य बन्धो नीचैर्गोत्रस्योदयो द्वे सती, यद्वा | नीचैर्गोत्रस्य बन्ध उच्चैर्गोत्रस्योदयो द्वे सती, यद्वोच्चैर्गोत्रस्य बन्धो नीचर्गोत्रस्योदयो द्वे सती, यद्वोच्चैर्गोत्रस्य बन्ध उच्चैर्गोत्र-12 स्योदयो द्वे सती, एते चत्वारोऽपि यथायोगं मिथ्यादृशां संभवन्ति । एत एवादिमहीनाश्चत्वारः सासादने संभवन्ति, आधभङ्गस्थानेषु | तेजोवायुषु सासादनभावो न लभ्यते, नापि तद्भवादुद्वृत्तेषु तदात्वे इति तत्प्रतिषेधः । मिश्रादारभ्य देशविरतिं यावदुच्चैर्गोत्रबन्धोRI पलक्षितौ प्रत्येकं द्वौ भङ्गौ भवतः । प्रमत्तसंयतादारभ्य सूक्ष्मसम्परायं यावन्नीचैर्गोत्रोदयाभावादुच्चैर्गोत्रस्य बन्ध उच्चैर्गोत्रस्योदयो ।
द्वे सती इत्येक एव भङ्गः । अबन्धेऽयोगिद्विचरमसमयं यावदुच्चैर्गोस्योदयो द्वे सती इति षष्ठ एव, चरमसमये तूच्चैर्गोत्रस्योदय 2. उच्चैर्गोत्रमेव च सदिति सप्तम एव भङ्गः। उक्ता गुणस्थानेषु गोत्रभङ्गाः । अथ मोहनीये गुणस्थानेष्वपिबन्धोदयसत्तास्थानान्युक्तान्येवेति | | न भूय उच्यन्ते ।
SADHDHOT
For Private and Personal Use Only
Page #269
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
८७
कर्मप्रकृतिः ॥१३८॥
BAADBACK
सम्प्रत्युद्धरितं पदसमूहविषयं यद्वक्तव्यं तदुच्यते-तत्र पदसमूहो द्विविधः-अव्यक्तोदयसम्बन्धी गुणस्थानकोदयसम्बन्धी च । तत्राव्यक्तोदया गुणस्थानकविनिर्मुक्तसामान्योदयास्तत्सम्बन्धिपदसमूहपरिमाणं तावदुच्यते-तत्र दशकोदये एका चतु-16 मोहस्य | विंशतिः । नवोदये षट्-तिस्रो मिथ्यादृष्टौ, सासादन मिश्राविरतसम्यग्दृष्टिषु चैकैकेति । अष्टोदये एकादश-तिस्रो मिथ्यादृष्टी, गुणस्थानेषु | सासादनमिश्रयोझै द्वे, तिस्रोऽविरतसम्यग्दृष्टी, देशविरते चैकेति । सप्तोदये दश-मिथ्यादृष्टिसासादनमिश्रेष्वेकैका, अविरतसम्यग्दृष्टि
पदवक्त
व्यता देशविरतयोस्तिस्रस्तिस्रः, प्रमत्ताप्रमत्तयोमिलितयोः स्वरूपेण भेदाभावादेका चेति । षडुदये सप्त-एकाऽविरतसम्यग्दृष्टौ, देशविरते प्रमत्ताप्रमत्तयोश्च तिम्रस्तिस्र इति । अपूर्वकरणसत्कानि षट्कादीन्युदयस्थानानि तु प्रमत्ताप्रमत्तसत्केभ्यः स्वरूपभेदाभावात् पृथड्न ८ गण्यन्ते । पञ्चकोदये चतस्त्र:-एका देशविरते, तिस्रश्च प्रमत्ताप्रमत्तयोरिति । एका चतुष्कोदये, सा च प्रमत्ताप्रमत्तयोः। स्थापना१-६-११-१०-७-४-१। एताश्चतुर्विंशतयस्तेन तेनोदयेन दशकादिना गुण्यन्ते । तथाहि-दशकोदये एका चतुर्विंशतिः, सा दश-18 केन गुण्यते, जाता दश । नवकोदये षट् चतुर्विंशतय इति षड् नवकेन गुण्यन्ते, जाताश्चतुःपञ्चाशत् । अष्टोदये एकादश चतुर्विशतय इत्येकादश अष्टभिर्गुण्यन्ते, जाता अष्टाशीतिः । सप्तोदये दश चतुर्विंशतय इति दश सप्तकेन गुण्यन्ते, जाता सप्ततिः । षडुदये सप्त चतुर्विंशतय इति सप्त पद्भिर्गुण्यन्ते, जाता द्विचत्वारिंशत् । पञ्चोदये चतस्रश्चतुर्विशतय इति चतस्रः पञ्चभिर्गुण्यन्ते जाता विंशतिः। चतुरुदये एका चतुर्विंशतिरित्येका चतुर्भिर्गुण्यते, जाताश्चत्वारः। स्थापना-१०-५४-८८-७०-४२-२०-४। इत्थं गुणित्वा 0 | चतुर्विशतय एकत्र मील्यन्ते, जातं शतद्वयमष्टाशीतं २८८ । तत एतच्चतुर्विंशत्या गुण्यते, जातानि द्वादशोत्तराण्येकोनसप्ततिशतानि ||॥१३८॥ ६९१२। तत्र द्विकोदयभङ्गा द्वादश, तेषां द्विकसंज्ञेनोदयेन गुणितानि पदानि चतुर्विंशतिः, एकोदयभङ्गाश्चत्वारः, तेषां चैकोदयगुणितानि
AUic
For Private and Personal Use Only
Page #270
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| सत्तास्थाने तीर्थकरस्यैव ज्ञेये, अतीर्थकरस्यकत्रिंशदुदयाभावात् । नवोदयेऽशीतिषट्सप्ततिनवलक्षणानि त्रीणि सत्तास्थानानि, तत्राद्ये द्वे
अयोगिकेवलिद्विचरमसमयं यावत्, तीर्थकरस्य चरमसमये तु नव । अष्टोदये त्रीणि सत्तास्थानानि-एकोनाशीतिः पञ्चसप्ततिरष्टौ च, | तत्राद्ये द्वे अयोगिकेवलिनोऽतीर्थकृतो द्विचरमसमयं यावत्, चरमसमये त्वष्टाविति । एवमबन्धकस्य दशस्वप्युदयस्थानेषु त्रिंशत्सत्ता-1 स्थानानि भवन्ति । तदेवं सर्वेषामपि कर्मणां प्रत्येकं बन्धोदयसत्तास्थानानि सामान्यतो मिथः संवेधतश्च चिन्तितानि । ___ अथ सर्वेषामपि कर्मणां (गुणस्थाने) बन्धोदयसत्ताः प्रत्येकं संवेधतश्चिन्त्यन्ते-तत्र ज्ञानावरणान्तराययोमिथ्यादृष्टेरारभ्य सूक्ष्मसंपरायं | | यावत् पञ्चैव प्रकृतयो बन्धे उदये सत्तायां च लभ्यन्ते, उपशान्तमोहे (क्षीणमोहे) च द्वयोरपि पञ्च पञ्च प्रकृतय उदयवत्यः सत्यश्च, सयोगिकेवल्यादौ त्वनयोरेकापि नास्ति । दर्शनावरणस्य मिथ्यादृष्टौ सासादने च द्वौ भङ्गो, नवविधो बन्धश्चतुर्विध उदयो नवविधा सत्ता, एष विकल्पो निद्रोदयाभावे, नवविधो बन्धः पञ्चविध उदयो नवविधा सत्ता, एष विकल्पो निद्रोदयकाले । मिश्रादारभ्यापूर्व-10 करणप्रथमभागं यावत् इमौ द्वौ भङ्गो, षड्विधो बन्धश्चतुर्विध उदयो नवविधा सत्ता, यद्वा षड्विधो बन्धः पञ्चविध उदयो नवविधा सत्तेति । अपूर्वकरणे निद्राप्रचलयोर्बन्धव्यवच्छेदार्चमारभ्योपशमश्रेण्या सूक्ष्मसंपरायं यावत् चतुर्विधो बन्धश्चतुर्विध उदयो नवविधा | सत्ता, यद्वा चतुर्विधो बन्धः पञ्चविध उदयो नवविधा सत्तेति द्वौ भङ्गौ । बन्धाभावेऽप्युपशान्तमोहे बन्धाभिलापनिर्मुक्तावेतावेव द्वौ | भङ्गौ । अनिवृत्तिबादरस्य सूक्ष्मसंपरायस्य च क्षपकस्य चतुर्विधे बन्धे षट्कसत्तायामतिविशुद्धत्वेन निद्रोदयाभावाच्चतुर्विध एवोदय | इत्येक एव भङ्गः । क्षीणमोहस्य बन्धाभावे द्वौ भङ्गौ-चतुर्विध उदयः पड्विधा सत्ता इत्येष भङ्गः क्षीणमोहस्य द्विचरमसमयं यावत् , चरमसमये तु चतुर्विध उदयश्चतुर्विधा सचेति । उक्ता गुणस्थानेषु दर्शनावरणीयस्य भङ्गाः । अथ वेदनीयस्योच्यन्ते-वेदनीयस्याद्या-|
TODARSODHD
For Private and Personal Use Only
Page #271
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः
॥१३९॥
wass
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कानि चतुरशीतिशतानि पदानां भवन्ति ८४८३ । यद्वा चतुर्विधबन्धकस्य मतान्तरेण द्वादश द्विकोदयभङ्गाः प्राप्यन्ते, तेषां पदानि च चतुर्विंशतिः, ततस्तेषामप्यधिकानां क्षेपे सप्तोत्तराणि पञ्चाशीतिशतानि पदानां भवन्ति ८५०७ ।
एवं योगोपयोगलेश्यादिभेदतोऽपि बहवो भेदा भवन्ति, तत्र योगानां बहुवक्तव्यत्वात्तान् विहाय प्रथमत उपयोगभेदतो भेदा भाव्यन्ते - इह मिथ्यादृष्टावष्टौ चतुर्विंशतयः, सासादने चतस्रः, मिश्र चतस्रः, अविरत सम्यग्दृष्टेरष्टौ देशविरतस्याष्टौ, प्रमत्त संयतस्याष्टौ, अप्रमत्तसंयतस्याष्टौ, अपूर्वकरणस्य चतस्रः । तथा मिथ्यादृष्टौ सासादने सम्यग्मिथ्यादृष्टौ च प्रत्येकं मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानचक्षुरचक्षुर्दर्शनरूपाः पञ्चोपयोगाः । अविरतसम्यग्दृष्टिदेशविरत योर्मतिश्रुतावधिज्ञानचक्षुरचक्षुरवधिदर्शनरूपाः प्रत्येकं षट् । प्रमत्तादीनां सूक्ष्मसम्परायान्तानां त एव षट् मनः पर्यवज्ञानसहिताः सप्त सप्त । तत्र मिथ्यादृष्ट्यादिषु चतुर्विंशतिगता अष्टादय उदयस्थानभङ्गा यथायोगमुपयोगैर्गुण्यन्ते, तद्यथा- मिथ्यादृष्टेरष्टौ, सासादने चत्वारः, मिश्रे चत्वारः, मिलिताः षोडश, पञ्चभिरुपयोगैर्गुण्यन्ते, अशी|तिर्भवति ८० । अविस्तसम्यग्दृष्टेरष्टौ देशविरतस्याष्टौ, मिलिताः षोडश चतुर्विंशतिभङ्गाः, षद्भिरुपयोगैगुण्यन्ते षण्णवतिः स्यात् ९६ । प्रमत्तस्याष्टावप्रमत्तस्याप्यष्टौ, अपूर्वकरणस्य चत्वारः, मिलिता विंशतिः सप्तभिरुपयोगैर्गुण्यन्ते, चत्वारिंशं शतं स्यात् १४० । सर्वसंख्यया त्रीणि शतानि षोडशोत्तराणि ३१६, एतानि चतुर्विंशत्या गुण्यन्ते, पञ्चसप्ततिशतानि चतुरशीत्यधिकानि स्युः ७५८४ । ततो | द्विकोदयभङ्गा द्वादश, एकोदयभङ्गाः पञ्च, मिलिताः सप्तदश, सप्तभिरुपयोगैर्गुण्यन्ते, जातमेकोनविंशं शतं ११९ । तत् पूर्वराशौ प्रक्षिप्यते, ततः सप्तसप्ततिशतानि त्र्युत्तराण्युदय भङ्गाः स्युः ७७०३ ।
अथ पदसंख्या समानीयते तत्र मिध्यादृष्टावष्टषष्टिः पदध्रुवकाः, सासादने द्वात्रिंशत्, मिश्रे द्वात्रिंशत्, अविरत सम्यग्दृष्टौ
For Private and Personal Use Only
Ka
गुणस्थानेषू
पयोगगुणितोदय
पदानि
॥१३९॥
Page #272
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पष्टिः, देशविरते द्विपश्चाशत् , प्रमत्ते चतुश्चत्वारिंशत् , अप्रमत्तेऽपि चतुश्चत्वारिंशत् , अपूर्वकरणे विंशतिः । एते पदध्रुवका यथायो| गमुपयोगर्गुण्यन्ते, तथाहि-मिथ्यादृष्टेरष्टषष्टिः, सासादने द्वात्रिंशत् , मिश्रे द्वाविंशत् , मिलिता द्वात्रिंशं शतं, तत्पश्चभिरुपयोगैगुण्यते, षट्शती षठ्यधिका स्यात् ६६०। तथाऽविरतसम्यग्दृष्टेः षष्टिदेशविस्तस्य द्विपश्चाशत् , मिलिता द्वादशोत्तरं शतं, तत् षड्भिरुपयो. गैर्गुण्यते, षट्शती द्विसप्तत्यधिका स्थात् ६७२ । तथा प्रमत्तस्य चतुश्चत्वारिंशत् , अप्रमत्तस्य चतुश्चत्वारिंशत , अपूर्वकरणस्य विंशतिः, ॐ सर्वसंख्ययाऽष्टाधिकं शतं १०८, तत्सप्तभिरुपयोगैर्गुण्यते, सप्तशती षट्पश्चाशदधिका स्यात् ७५६ । सर्वसंख्यया विंशतिशतान्यष्टा
शीत्यधिकानि २०८८ । एतानि चतुर्विशत्या गुण्यन्ते, ततः पञ्चाशत्सहस्राणि द्वादशोत्तरशताधिकानि स्युः ५०११२ । ततो द्विकोदभयपदानि चतुर्विंशतिः एकोदयपदानि पञ्च, सर्वमीलने एकोनत्रिंशत् , सा सप्तभिरुपयोगैगुण्यते, जाते व्युत्तरे द्वे शते, ते पूर्वराशौ
प्रक्षिप्येते, ततो जातः पूर्वराशिः पश्चाशत्सहस्राणि शतत्रयं च पञ्चदशोत्तरं ५०३१५ । एतावन्त्युपयोगगुणितान्युदयपदानि भवन्ति । ____ अथ लेश्यागुणिता उदयभङ्गा उदयपदानि च भाव्यन्ते-तत्र मिथ्यादृष्ट्यादिष्वविरतसम्यग्दृष्ट्यन्तेषु प्रत्येकं मद लेश्याः, देशविरतप्रमत्ताप्रमत्तेषु तेजःपद्मशुक्लरूपास्तिस्रस्तिस्रः, कृष्णादिलेश्यासु देशविरत्यादिप्रतिपतेरभावात् , अपूर्वकरणादौ चैका शुक्ललेश्या । मिथ्यादृष्टयादिषु चाष्टचतुरादिकाश्चतुर्विशतयो यथायोगं लेश्याभिर्गुण्यन्ते । तथाहि-मिथ्यादृष्टरष्टौ, सासादनमिश्रयोश्चतस्रश्चतस्रः, अविरतसम्यग्दृष्टेरष्टौ, मिलिताश्चतुर्विंशतिः, सा पभिर्लेश्याभिर्गुण्यते, जातं चतुश्चत्वारिंशं शतं १४४ । तथा देशविरतप्रमत्ताप्रमत्तानां प्रत्येकमष्टौ, मिलिताश्चतुर्विंशतिः, तस्यास्तिसृभिर्लेश्याभिर्गुणने द्विसप्ततिः ७२ । अपूर्वकरणे चतस्रश्चतुर्विंशतयः, ता एकया लेश्यया गुणिताश्चतस्र एव ४ । सर्वे मिलिता द्वे शते विंशत्यधिके २२०, ते चतुर्विशत्या गुण्यन्ते, जातान्यशीत्यधिकानि द्विपश्चाशच्छतानि ।
पाणि शतत्रयं च मध्यादृष्ट्यादिष्वायतरभावात् , अपादन मिश्रयोथत
DROOMEDGE
For Private and Personal Use Only
Page #273
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मप्रकृतिः ॥१४०॥
DIGG TO
ततो द्विकोदया द्वादश, एकोदयाः पञ्च, मिलिताः सप्तदश, ते पूर्वराशौ प्रक्षिप्यन्ते, ततः सप्तनवत्यधिकानि द्विपञ्चाशच्छतानि स्युः | ५२९७, इयन्तो लेश्यागुणिता उदयभङ्गाः । उक्तं च-"तिगहीणा तेवन्ना सया उ उदयाण हुंति लेसाण" । अथैतत्पदसंख्या समानी- योगगुणि
तोदययते-मिथ्यादृष्टौ पदध्रुवका अष्टषष्टिः, सासादने मिश्रे च द्वात्रिंशत् , अविरतसम्यग्दृष्टौ षष्टिः, सर्वसंख्यया द्विनवत्यधिकं शतम् । एते षड्भिर्लेश्याभिर्गुण्यन्ते, ततो द्विपञ्चाशदधिकान्येकादश शतानि स्युः११५२ । तथा देशविरते द्विपञ्चाशत् , प्रमत्तेऽप्रमत्ते च चतुश्च-10
पदानि त्वारिंशत् , सर्वसंख्यया चत्वारिंशं शतं जातं १४०, तच्च तिसृभिर्लेश्याभिर्गुण्यते, ततो जाता विंशत्यधिका चतुःशती ४२० । सर्वसं-15 ख्यया जातानि विनवत्यधिकानि पञ्चदश शतानि, एतानि चतुर्विंशतिगतानीति चतुर्विशत्या गुण्यन्ते, जातान्यष्टात्रिंशत्सहस्राणि द्वे | शते चाष्टाधिके ३८२०८ । ततो द्विकोदयकोदयपदान्येकोनत्रिंशत्प्रक्षिप्यन्ते, ततो जातान्यष्टात्रिंशत्सहस्राणि शतद्वयं च सप्तत्रिंशदधिकं | ३८२३७ । उक्तं च-"अडतीससहस्साई पयाण सय दो य सगतीसा"। । अथ योगैः सह गुणनयोदयभङ्गा उदयपदानि च भाव्यन्ते-इह मिथ्यादृष्टयादिषु सूक्ष्मसम्परायान्तेषु द्विपञ्चाशञ्चतुर्विशतीनां (८-2 |४-४-८-८-८-८-४) द्वादशानां (१२) चानिवृत्तौ द्विकोदयभङ्गानां पञ्चानां (५) चकोदयभङ्गानां मीलने द्वादश शतानि 2 | पञ्चषष्टिश्चोदयभङ्गा भवन्ति १२६५ । तत्र वाग्योगचतुष्टयमनोयोगचतुष्टयौदारिककाययोगाः सर्वेष्वपि मिथ्यादृष्टयादिगुणस्थानेषु EX संभवन्तीति प्रागुक्तभङ्गा नवभिर्गुण्यन्ते, जातान्येकादश सहस्राणि त्रीणि शतानि पञ्चाशीतिश्च ११३८५ । तथा मिथ्यादृष्टेबैंक्रियकाययोगेष्टापि चतुर्विंशतयः प्राप्यन्ते । वैक्रियमिश्रे औदारिकमिश्रे कार्मणकाययोगे च प्रत्येकं चतस्रवतस्रः, यतः सप्तोदय एका, अष्टो-1 |॥१४॥ दये द्वे, नवोदये चैकेति चतस्रः, अनन्तानुबन्ध्युदयरहिता इह न प्राप्यन्ते, पूर्व हि वेदकसम्यग्दृष्टिना सताऽनन्तानुबन्धिनो विसंयोज्य
For Private and Personal Use Only
Page #274
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SDIGORONGENGA
पदान्यपि चत्वार्यवेति सर्वसंख्ययाऽष्टाविंशतिपदान्यधिकानि पक्षिप्यन्ते, ततो जातानि षष्टिहीनानि सप्त सहस्राणि ६९४० । यद्वा | पञ्चकबन्धे चतुर्विंशतिपदानि, चतुष्कन्धे चत्वारि, त्रिकबन्धे त्रीणि, द्विकबन्धे द्वे, एककबन्धे एकं, अबन्धेऽप्येकमिति बन्धकभेदेन - सर्वसंख्यया पश्चत्रिंशत्पदाानि, तानि पूर्वराशौ प्रक्षिप्यन्ते, जातानि त्रिपञ्चाशद्धीनानि सप्त सहस्राणि ६९४७ । यद्वा मतान्तरेण चतुS| विधबन्धे द्वादश द्विकोदयभङ्गा लभ्यन्ते, पदानि च तत्र सर्वसंख्यया चतुर्विंशतिः, तत्प्रक्षेपादेकोनसप्ततिशतान्येकसप्तत्यधिकानि भवन्ति |
६९७१। एतदव्यक्तोदयपदसंख्यायां मतत्रयं द्रष्टव्यम् । ____ अथ गुणस्थानोदयपदसंख्याऽभिधीयते-मिथ्यादृष्टावष्टषष्टिः पदध्रुवका-चतुर्विंशतिगुणनयोग्यानि पदानीत्यर्थः, तथाहि-दशोदये | | एका चतुर्विंशतिः, तत एको दशकेन गुण्यते, जाता दश । नवोदये तिस्रश्चतुर्विंशतय इति त्रयो नवभिर्गुण्यन्ते, जाता सप्तविंशतिः। | अष्टकोदये तिस्रश्चतुर्विंशतयस्ततस्त्रयोष्टभिर्गुण्यन्ते, जाता चतुर्विंशतिः । सप्तोदये एका चतुर्विंशतिस्तत एकः सप्तभिर्गुण्यते, जाताः | सप्त । सर्वसंख्यया मिथ्यादृष्टौ पदध्रुवका अष्टषष्टिः । एवं सासादने द्वात्रिंशत् । मिश्रे द्वात्रिंशत् । अविरतसम्यग्दृष्टौ षष्टिः। देशविरते द्विपञ्चाशत् । प्रमत्ते चतुश्चत्वारिंशत् । अप्रमत्ते चतुश्चत्वारिंशत् । अपूर्वकरणे विंशतिः। सर्वसंख्यया त्रीणि शतानि द्विपश्चाशदधिकानि पदध्रुवकाः। एते चतुर्विशत्या गुण्यन्ते, जातानि चतुरशीतिशतान्यष्टचत्वारिंशदधिकानि । ततोऽनिवृत्तिबादरोदयपदानि प्रागुक्तान्यष्टाविंशतिसंख्यानि प्रक्षिप्यन्ते, सूक्ष्मसम्परायगतं चैकमबन्धकपदं तत्सहिता पूर्णा पदसंख्या भवति। सा च त्रयोविंशत्यूनानि पञ्चाशीतिशतानि ८४७७ । अथवा पञ्चविधबन्धके चतुर्विंशतिः पदानि, चतुष्कवन्धे चत्वारि, त्रिकबन्धे त्रीणि, द्विकबन्धे द्वे, एककबन्धे एकं, अबन्धके च सूक्ष्मसम्पराये एकमित्येवं बन्धभेदेन सर्वसंख्यया पश्चत्रिंशत्पदानि, तानि पूर्वराशौ प्रक्षिप्यन्ते, ततरुयशीत्यधि
For Private and Personal Use Only
Page #275
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
Saša
मकायोगे वर्तमानमधिकृत्योक्तं, तेन मछिविकल्या अटी तेऽपि स्लीववस्वारिंशत् । एतेषु चो,तानि सर्वाणि पूर्वराच
॥१४॥
रूपः स्त्रीवेदोदयलभ्यः प्रत्येकं कार्मणकाययोगे च न संभवति, सर्वसङ्ख्ययाऽष्टाविंशत्यधिकं शतं १२८,तथाऽविरतिसम्यग्दृष्टेरौदारिककर्मप्रकृतिः मिथकाययोगे वर्तमानस्य पुवेद एवको भवति, नस्त्रीवेदनपुंसकवेदौ, तिर्यग्मनुष्येषु स्त्रीवेदनपुंसकवेदिषु मध्येऽविरतसम्यग्दृष्टरुत्पादा- योगगुणिभावात् । एतच्च प्राचुर्यमधिकृत्योक्तं, तेन मल्लिस्वामिन्यादिभिर्न व्यभिचारः। तथा प्रमत्तसंयतस्याहारककाययोगे आहारकमिश्रे चाप्रम
तोदयतस्याहारककाययोगे च ये प्रत्येकमुदयस्थानविकल्पा अष्टौ तेऽपि स्त्रीवेदरहिता द्रष्टव्याः। आहारकं हि चतुर्दशपूर्विणामेव स्यात्, स्त्रीणां
पदानि च पूर्वाधिगमलब्ध्यभाव इति । एते च सर्वेऽप्युदयस्थानविकल्पाश्चतुश्चत्वारिंशत् , एतेषु चोक्तप्रकारेण द्वौ द्वावेव वेदो लब्धौ, ततः
प्रत्येकं षोडश भङ्गाः, ततश्चतुश्चत्वारिंशत् षोडशभिर्गुणिताः सप्त शतानि चतुरुत्तराणि भवन्ति, तानि सर्वाणि पूर्वराशौ प्रक्षिप्यन्ते । तथा| Visविरतसम्यग्दृष्टेरौदारिकमिश्रे येऽष्टोदयस्थानविकल्पास्ते पुंवेदसहिता एव प्राप्यन्ते, तिर्यअनुष्येषु स्त्रीवेदनपुंसकवेदिषु मध्येऽविरतसम्य
ग्दृष्टेरनुत्पादात् । एतेषु चैकेन वेदेन प्रत्येकमष्टावेव लभ्यन्ते, ततोऽष्टावष्टभिर्गुणयित्वा पूर्वराशौ प्रक्षिप्यन्ते, ततो जातानि चतुर्दशसह1 स्राणि शतमेकं चैकोनसप्तत्यधिकं १४१६९, एतावन्तो मिथ्यादृष्टयादिषु सूक्ष्मसम्परायान्तेषु गुणस्थानेषूदयभङ्गा योगगुणिताः प्राप्य
न्ते । प्रतिगुणस्थानं पुनरेवं-मिथ्यादृष्टावुदयस्थानभङ्गा अष्टौ, ते चतुर्विंशत्या गुण्यन्ते, जातं द्विनवत्युत्तरं शतं । तत्र नव योगाः प्राग्वत् , दशमश्च वैक्रियकाययोग इत्येतैर्दशभिर्गुणने जातान्येकोनविंशतिशतानि विंशत्युत्तराणि । तथा वैक्रियमिश्रादियोगत्रये प्रत्येक चतस्रश्चतुर्विशतयश्चतुर्विशत्या गुण्यन्ते, पण्णवतिर्भवति, वैक्रियमिश्रादित्रयेण गुणने जाते द्वे शते अष्टाशीत्युत्तरे, तयोः पूर्वराशौ प्रक्षेपे द्वाविंशतिशतान्यष्टोत्तराणि स्युः । सासादने चत्वारो भङ्गाश्चतुर्विंशतिगुणिताः षण्णवतिः स्युः, ते द्वादशयोगैर्गुण्यन्ते, जातान्येकादश-|| शतानि द्विपञ्चाशदुत्तराणि । सासादनस्य वैक्रियमिश्रस्थस्य चत्वारो भङ्गाः, तत्र नपुंसकवेदो न स्यात् , ततः प्रत्येकं पोडश भङ्गाः,
Docansa
EDIODOODHODes
॥१४॥
For Private and Personal Use Only
Page #276
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैश्चत्वारो गुणिता जाताश्चतुःषष्टिः, ते पूर्वराशौ क्षिप्यन्ते, जातानि द्वादश शतानि षोडशोत्तराणि । एवं मिश्रादिष्वपि पूर्वोक्तानुसारेगावगन्तव्यम् । अथ पदसङ्ख्या योगगुणिता भाव्यते तत्र मिथ्यादृष्टेरष्टषष्टिः पदधुत्रकाः, ते त्रयोदशभियोगैर्गुण्यन्ते, जातान्यष्टौ शतानि चतुरशीत्यधिकानि ८८४ । सासादने द्वात्रिंशत् पदधुत्रकाः, तेऽपि त्रयोदशभियागेर्गुण्यन्ते, जातानि षोडशाधिकानि चत्वारि शतानि ४१६ । मिश्र द्वात्रिंशत् पदध्रुवकाः, ते दशभियोगैर्गुण्यन्ते, जातानि विंशानि त्रीणि शतानि ३२० । अविरतसम्यग्दृष्टौ षष्टिः पदध्रुवकाः, ते त्रयोदशभियोर्गेर्गुण्यन्ते, जातानि सप्त शतान्यशीत्यधिकानि ७८० । देशविरते द्विपश्चाशत्पदध्रुवकाः, ते चैकादशभियोगेर्गुण्यन्ते, जातानि पञ्च शतानि द्विसप्तत्यधिकानि ५७२ । प्रमत्तसंयतेऽपि चतुश्चत्वारिंशत्पदध्रुवकाः, ते त्रयोदशभियोगैर्गुण्यन्ते, जातानि पञ्च शतानि द्विसप्तत्यधिकानि ५७२ । अप्रमत्त संयतेऽपि चतुश्चत्वारिंशत्पदधुत्रकाः, ते चैकादशभियों गेर्गुण्यन्ते जातानि चत्वारि शतानि चतुरशीत्यधिकानि ४८४ । अपूर्वकरणे विंशतिः पदध्रुवकाः, ते नवभियोगैर्गुण्यन्ते, जातमशीत्यधिकं शतं १८० । सर्वसङ्ख्या द्विचत्वारिंशच्छतान्यष्टाधिकानि ४२०८ । एतानि चतुर्विंशत्या गुण्यन्ते, जातं द्विनवत्यधिकनवशतोत्तरं लक्षं १००९९२ । तथा द्विकोदयपदानि चतुर्विंशतिः, एकोदयपदानि च पञ्च, सर्वमीलने एकोनत्रिंशत्, ते नवभियोगेर्गुण्यन्ते, जातमेकषष्ट्यधिकं शतद्वयं तच्च पूर्वराशौ क्षिप्यते, ततो जातमेकं लक्षं द्वादश च शतानि त्रिपश्चाशदधिकानि १०१२५३ । अस्माच्च राशेरसंभवीनि पदानि शोध्यन्ते, तद्यथा-सप्तोदय एकः अष्टोदयौ द्वौ नवोदयश्चैक इत्येतेऽनन्तानुबन्ध्युदयरहिताः । तत्र सर्वसङ्ख्यया द्वात्रिंशत्पदध्रुवकाः, ते वैक्रियमिश्रादियोगत्रये न संभवन्ति, हेतुः प्रागेवोक्तः, ततो द्वात्रिंशत्रिभिर्गुणिता जाता षण्णवतिः, ते चतुि शत्या गुण्यन्ते, जातानि त्रयोविंशतिशतानि चतुरुत्तराणि २३०४ । एतावन्ति पदानि मिथ्यादृष्टेरसंभवीनि । तथा सासादनस्य वैकि
For Private and Personal Use Only
Page #277
--------------------------------------------------------------------------
________________
Shri Mahave Jain Aradhana Kendra
www.kobatirth.org
Achana Shri Kalassagarsuri Gyanmandit
IGU
| यमिश्रकाययोगे वर्तमानस्य नपुंसकवेदोदयो न घटते, हेतुस्तूक्त एव, नपुंसकवेदेन चाष्टौ भङ्गा लभ्यन्ते, ते द्वात्रिंशता पदध्रुवकैगुण्यकर्मप्रकृतिः लन्ते, जाते द्वे शते षट्पञ्चाशदधिके २५६ । इयन्ति पदानि सासादने न संभवन्ति । तथाऽविरतसम्यग्दृष्टेः कार्मणकाययोगिनो वैक्रि-| योगगुणियमिश्रकाययोगिनो वा स्त्रीवेदोदयो नोपपद्यते, अष्टषष्टिश्च तत्र पदध्रुवकाः, स्त्रीवेदेन चाष्टौ भङ्गा लभ्यन्ते, ततः षष्टिरष्टभिर्गुणिता
तोदय॥१४॥ श्चत्वारि शतान्यशीत्यधिकानि भवन्ति ४८० । एतानि च प्रत्येक कार्मणे वैकियमिश्रे च न संभवन्तीति नव शतानि षष्टयधिकानि
पदानि भवन्ति ९६० । तथाऽविरतसम्यग्दृष्टेरौदारिकमिश्रकाययोगे वर्तमानस्य स्त्रीनपुंसकवेदौ न भवतः, ताभ्यां च षोडश भङ्गा लभ्यन्ते, | ततः षष्टिः पोडशभिर्गुणिता जातानि नव शतानि पष्टयधिकानि ९६० । सर्वसङ्ख्ययाऽविरतसम्यग्दृष्टावसंभवीनि पदानि विंशान्येकोनविंशतिशतानि १९२० तथा प्रमत्तसंयतस्याहारके आहारकमिश्रे च स्त्रीवेदो न लभ्यते, प्रमत्तसंयते च पदध्रुवकाश्चतुश्चत्वारिंशत्, स्त्रीवे| देन चाष्टौ भङ्गा लभ्यन्ते, ततश्चतुश्चत्वारिंशदष्टगुणितास्त्रीणि शतानि द्विपश्चाशदधिकानि ३५२ स्युः, तानि चाहारकद्विकेन गुणितानि, | सर्वसंख्यया प्रमत्तसंयतस्यासंभवीनि पदानि सप्त शतानि चतुरुत्तराणि ७०४ । अप्रमत्तसंयतस्याप्युक्तरीत्याऽऽहारककाययोगे त्रीणि
शतानि द्विपञ्चाशदधिकानि ३५२ पदान्यसंभवीनि । सर्वसंख्ययाऽसंभवीनि पदानि पञ्चपञ्चाशच्छतानि षट्त्रिंशदुत्तराणि, एतानि , | पूर्वराशेः शोध्यन्ते, ततो भवन्ति पञ्चनवतिसहस्राणि सप्त शतानि च सप्तदशोत्तराणि । एतावन्ति योगगुणितानि पदानि मोहनीयस्य | सकलगुणस्थानकेषु भवन्ति । तदेवमुक्तो मोहनीयस्य पागनुक्तो विशेषः।
अथ नामकर्मणो विशेष उच्यते-तत्र नाम्नोऽव्यक्तबन्धोदयसत्तास्थानाभिधानप्रस्तावे गुणस्थानेषु गतिषु च बन्धोदयसत्तास्थानानि । | यद्यपि सामान्यतः कथितानि तथापि नाप्रपश्चितज्ञैः सामान्यतःकथितान्यवगन्तुं शक्यन्ते इति तेषामवबोधाय तानिप्रपञ्चतः कथ्यन्ते
. .
॥१४२॥
For Private and Personal Use Only
Page #278
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
a
CGPSIONERNOOOD
परिणामपरावृत्त्या मिथ्यात्वं गतेन भूयस्ते बद्धमारभ्यन्ते, तस्यैव मिथ्यादृष्टेबन्धावलिकामा कालं यावदनन्तानुवन्ध्युदयो न प्राप्यते, अनन्तानुबन्धिनश्च विसंयोज्य भूयोऽपि मिथ्यात्वं प्रतिपद्यते, जघन्यतोऽप्यन्तर्मुहूर्तावशेषायुष्क एवानन्तानुबन्ध्युदयरहितस्य मिथ्यादृष्टे : कालकरणप्रतिषेधात् , ततोऽपान्तरालगतौ वर्तमानस्य भवान्तरे वा प्रथमत एवोत्पन्नस्य मिथ्यादृष्टेः सतोऽनन्तानुबन्ध्युदयरहिता उदयविकल्पा न प्राप्यन्ते । अत्र च कार्मणकाययोगोऽपान्तरालगतौ औदारिकमिश्रवैक्रियमिश्रकाययोगौ च भवान्तरे उत्पद्यमानस्य, एतच्च बाहुल्यमाश्रित्योक्तं, अन्यथा तिर्यमनुष्याणामपि मिथ्यादृशां वैक्रियकारिणां वैक्रियमिश्रमवाप्यत एव, परं चूर्णिकृता तन्नात्र विवक्षितं, ततः कार्मणकाययोगादौ प्रत्येकं चतस्रश्चतुर्विंशतयोऽनन्तानुबन्ध्युदयरहिता न प्राप्यन्ते । तथा सासादनस्य कार्मणकाययोगे वैक्रियकाययोगे औदारिकमिश्रकाययोगे च प्रत्येकं चतस्रश्चतुर्विंशतयः। सम्यनिध्यादृष्टेनियकाययोगे चतस्रः । अविरतसम्यग्दृष्टेबैंक्रिय(काय)योगेऽष्टौ । देशविरतस्य वैक्रिये वैक्रियमिश्रे च प्रत्येकमष्टावष्टौ । प्रमत्तसंयतस्यापि वैक्रिये वैक्रियमिश्रे च प्रत्येक मष्टावष्टौ । अप्रमत्तसंयतस्य वैक्रियकाययोगेऽष्टौ। सर्वसङ्ख्यया चतुरशीतिश्चतुर्विंशतयः। एताश्चतुर्विंशत्या गुणिता द्वे सहस्र पोडशोत्तरे भवन्ति, तानि पूर्वराशौ प्रक्षिप्यन्ते । तथा सासादनस्य वैक्रियमिश्रे वर्तमानस्य ये चत्वारोऽमी उदयस्थानविकल्पा:-सप्तोदय एकविधः, द्विविधोऽटोदये, एकविधश्च नवोदये इति, एषु नपुंसकवेदोन लभ्यते, वैक्रियमिश्रकाययोगिषु नपुंसकवेदिषु नारकेषु मध्ये सासादनस्यो त्पादाभावात् । ये चाविरतसम्यग्दृष्टेबैंक्रियमिश्रे कार्मणकाययोगे च प्रत्येकमष्टावष्टावुदयस्थानविकल्पास्तेषु स्त्रीवेदोन लभ्यते, वैक्रियकाययोगिषु स्त्रीवेदिषु मध्येऽविरतसम्यग्दृष्टेरुत्पादाभावात्। एतच्च प्रायोवृत्योक्तम्, अन्यथा कदाचित् स्त्रीवेदिष्वपि मध्ये तदुत्पादो द्रष्टव्यः, उक्तं च सप्ततिकाचूर्णी-"कयाइ होज्ज इथिवेयगेसु वित्ति”, ततश्चतुर्विंशत्यष्टकस्य द्विनवत्यधिकशतप्रमाणस्य १९२ त्रिभागश्चतुःषष्टि
ccakcENDED
For Private and Personal Use Only
Page #279
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः ॥१४३॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लिनां च सम्बन्धीनि न वाच्यानि तेषाममिध्यादृष्टित्वात्, सर्वसंख्यया मिध्यादृष्टावुदयस्थानभङ्गाः सप्त सहस्राणि सप्त शतानि त्रिसप्तत्यधिकानि ७७७३ ।
तथा मिथ्यादृष्टेः षद् सत्तास्थानानि, तद्यथा - द्विनवतिरेकोननवतिरष्टाशीतिः षडशीतिरशीतिरष्टसप्ततिश्च । तत्र द्विनवतिश्चतुर्गतिकानामपि मिथ्यादृष्टीनां, एकोननवतिः प्राग्बद्धनरकायुष्कस्य वेदकसम्यग्दृष्टस्तीर्थकरनाम बच्चा परिणामपरावृत्या मिथ्यात्वं गतस्य नरकेषु समुत्पद्यमानस्यान्तर्मुहूतं यावदुत्पत्तेरूर्ध्वमन्तर्मुहूर्त्तानन्तरं तु सोऽपि सम्यक्त्वं प्रतिपद्यते, अष्टाशीतिश्चतुर्गतिकानामपि मिथ्यादृष्टीनां, षडशीतिरशीतिश्चै केन्द्रियेषु यथायोगं देवगतिप्रायोग्ये नरकगतिप्रायोग्ये चोद्वलिते सति लभ्यते, एकेन्द्रियभवादुद्धृत्य विकलेन्द्रियेषु तिर्यक्पञ्चेन्द्रियेषु मनुष्येषु वा समुत्पन्नानां सर्वपर्याप्तिभावादूर्ध्वमप्यन्तर्मुहूर्त्त यावल्लभ्यते, अष्टसप्ततिस्तेजोवायूनां मनुष्यद्विके उद्वलितेऽवसेया, तद्भवादुद्धृत्योत्पन्नानामन्तर्मुहूर्त्त यावत्, परतो नियमेन मनुष्यद्विकबन्धसंभवात् । तदेवं सामान्येन मिथ्यादृष्टेर्बन्धोदय सत्तास्थानान्युक्तानि । अथ संवेध उच्यते तत्र मिध्यादृष्टेत्रयोविंशतिं बघ्नतः प्रागुक्तानि नवाप्युदयस्थानानि | ज्ञेयानि । नवरमेकविंशतिपञ्चविंशतिसप्तविंशत्यष्टाविंशत्ये कोनत्रिंशत्रिंशद्रुपेषु षट्सूदयस्थानेषु देवनैरयिकाश्रिता भङ्गा न प्राप्यन्ते तेषां त्रयोविंशत्यबन्धकत्वात् तस्या अपर्याप्त केन्द्रियप्रायोग्यत्वात् । सत्तास्थानानि पञ्च - द्विनवतिरष्टाशीतिः षडशीतिरशीतिरष्टसप्ततिचेति । तत्रैकविंशतिचतुर्विंशतिपञ्चविंशतिषविंशत्युदयेषु पञ्च सत्तास्थानानि । नवरं पञ्चविंशत्युदये तेजोवायुकायिकानधिकृत्याष्टसप्ततिः प्राप्यते । षट्विंशत्युदये तेजोवायुकायिकान् तद्भवादुद्धृत्य विकलेन्द्रिय तिर्यक्पञ्चेन्द्रियेषु वोत्पन्नानाश्रित्य प्राप्यते । सप्तत्रिंशत्यष्टा - विंशत्येकोनत्रिंशत्रिंशदेकत्रिंशद्रूपेषूदयेषु अष्टसप्ततिवर्जानि चत्वारि । सर्वसंख्यया त्रयोविंशतिबन्धके चत्वारिंशत्सत्तास्थानानि । एवं
For Private and Personal Use Only
adh
नामकर्मणि बन्धोदय
सत्तास्थाना
नां विशेषः
॥ १४३॥
Page #280
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
6DGGC
पञ्चविंशतिषड्विंशतिबन्धकानामपि वाच्यम् । केवल मिह देवोऽप्यात्मीयेषु सर्वेष्वप्युदयस्थानेषु वर्तमानः पर्याप्तैकेन्द्रियप्रायोग्यां पञ्चविंशतिं च बध्नन् संग्राह्यः । नवरं पञ्चविंशतिबन्धे बादरपर्याप्तप्रत्येकस्थिरास्थिरशुभाशुभदुर्भगानादेययशःकीय॑यश-कीर्तिपदैरष्टौ भङ्गाः, न शेषाः, सूक्ष्मसाधारणपर्याप्तेषु देवस्यानुत्पादात् । सत्तास्थानभावना पञ्चविंशतिबन्धे षड्विंशतिबन्धे च प्राग्वत् । सर्वसंख्यया चत्वारिंशत् प्रत्येकं सत्तास्थानानि । अष्टाविंशतिबन्धकस्य मिथ्यादृष्टेझै उदयस्थाने त्रिंशदेकत्रिंशच्चेति, तत्र त्रिंशत्तिर्यपञ्चेन्द्रियमनुष्यानधिकृत्य, एकत्रिंशत्तिर्यपश्चन्द्रियानेव । सत्तास्थानानि चत्वारि-द्विनवतिरेकोननवतिरष्टाशीतिः षडशीतिश्च । तत्र त्रिंशदुदये चत्वार्यपि, तत्राप्येकोननवतिबद्धजिननाम्नो वेदकसम्यग्दृष्टेः परिणामपरावृत्या मिथ्यात्वं गतस्य नरकाभिमुखस्य तद्योग्यामष्टाविंशति बध्नतोऽवसेया । शेषाणि तु त्रीण्यविशेषेण तिर्यङ्मनुष्याणाम् । एकत्रिंशदुदये एकोननवतिवर्जानि त्रीणि, एकोननवतिस्तु जिननामसहितेति तिर्यक्षु न संभवति । सर्वसंख्ययाऽष्टाविंशतिबन्धे सत्तास्थानानि सप्त । देवगतिप्रायोग्यवर्जा शेपामेकोनत्रिंशतं विकलेन्द्रिय-18 तिर्यपश्चेन्द्रियप्रायोग्यां मनुष्यगतिप्रायोग्यां च बनतो मिथ्यादृष्टेः सामान्येन नवापि प्राक्तनान्युदयस्थानानि, षट् च सत्तास्था- | नानि-द्विनवतिरेकोननवतिरष्टाशीतिः षडशीतिरशीतिरष्टसप्ततिश्च । तत्रैकविंशत्युदये सर्वाण्यपीमानि प्राप्यन्ते, तत्राप्येकोननवतिबद्धतीर्थकरनामानं मिथ्यात्वगतं नैरयिकमधिकृत्य ज्ञेया, द्विनवतिरष्टाशीतिश्च देवनैरयिकमनुजविकलेन्द्रियतिर्यपश्चन्द्रियैकेन्द्रियानपेक्ष्य, | पडशीतिश्च विकलेन्द्रियतिर्यपञ्चन्द्रियमनुजैकेन्द्रियानधिकृत्य, अष्टसप्ततिरेकेन्द्रियविकलेन्द्रियतिर्यपञ्चेन्द्रियानधिकृत्य । चतुर्विंशत्युदये एकोननवतिवर्जानि शेषाणि पश्च सत्तास्थानानि, तानि चैकेन्द्रियानेवाधिकृत्य ज्ञेयानि, अन्यत्र चतुर्विशत्युदयाभावात् । पश्चविंशत्युदये षडपि सत्तास्थानानि यथैकविंशत्युदये भावितानि तथा भावनीयानि। षविंशत्युदये एकोननवतिवर्जानि पञ्च प्राग्वद्भाव्यानि
KGROCEEDS
For Private and Personal Use Only
Page #281
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मप्रकृतिः ॥१४४॥
नामकर्मणि बन्धोदयसत्तास्थानानां विशेषः
ADDRECOM
एकोननवतिश्च नरकेत्पित्सोः संभविनी, न च नैरयिकस्य पर्विशत्युदय इति तद्वर्जनम् । सप्तविंशत्युदयेऽष्टसप्त तेवर्जानि पञ्च, | तत्रैकोननवतिः प्रागुक्तस्वरूपं नैरयिकमधिकृत्य, विनवतिरष्टाशीतिश्च देवनैरयिकमनुजविकलेन्द्रियतिर्यपञ्चेन्द्रियानधिकृत्य, षडशी. तिरशीतिश्चैकेन्द्रियविकलेन्द्रियतिर्यक्पश्चेन्द्रियमनुष्यानधिकृत्य, अष्टसप्ततिस्तु न संभवति, तेजोवायुवर्जानामातपोद्योतान्यतरसहितानां नारकादीनां वा सप्तविंशत्युदयस्य भावात् , तेषां चाष्टसप्ततेर्मनुष्यद्विकबन्धावश्यकत्वेनासंभवात् । एतान्येव पञ्चाष्टाविंशत्युदयेऽपि द्रष्टव्यानि, तत्रकोननवतिद्विनवत्यष्टाशीतिभावना प्राग्वदेव, पडशीतिरशीतिश्च विकलेन्द्रियतिर्यपश्चेन्द्रियमनुष्यानधिकृत्यावसेया। एवमेकोनत्रिंशदुदयेऽप्येतान्येव सत्तास्थानानि भावनीयानि । त्रिंशदुदये चत्वारि-द्विनवतिरष्टाशीतिः षडशीतिरशीतिश्चेति । एतानि विकलेन्द्रियतिर्यपश्चन्द्रियमनुष्यानधिकृत्य ज्ञेयानि । एकत्रिंशदुदयेऽप्येतान्येव चत्वारि, तानि विकलेन्द्रियतिर्यपश्चेन्द्रियानधिकृत्य द्रष्टव्यानि। सर्वसंख्यया मिथ्यादृष्टेरेकोनत्रिंशतं बध्नतः पञ्चचत्वारिंशत्सत्तास्थानानि । देवगतिप्रायोग्या या त्वेकोनत्रिंशत्सा मिथ्यादृशा न बध्यते, हेतुस्तत्रोक्त एव । तथा मनुष्यगतिदेवगतिप्रायोग्यवर्जा शेषां त्रिंशतं विकलेन्द्रियतिर्यपश्चेन्द्रियप्रायोग्यां बध्नतः सामा|न्येन प्रागुक्तानि नवोदयस्थानानि, पञ्च च सत्तास्थानानि एकोननवतिवर्जानि एकोननवतिस्त्वेकोननवतिसत्कर्मणस्तिर्यग्गतिप्रायोग्यबन्धारम्भासंभवान्न संभवति, तानि च पञ्च सत्तास्थानान्येकविंशतिचतुर्विंशतिपश्चविंशतिषविंशत्युदयेषु प्राग्वद्भावनीयानि । सप्तविंशत्यष्टाविंशत्येकोनविंशत्रिंशदेकत्रिंशद्रूपेषु पञ्चसूदयस्थानेष्वष्टसप्ततिवर्जानि चत्वारि चत्वारि सत्तास्थानानि । अष्टसप्ततिनिषेधहेतुश्च प्रागुक्त एव स्मर्त्तव्यः । सर्वसंख्यया मिथ्यादृष्टेत्रिंशतं बध्नतश्चत्वारिंशत्सत्तास्थानानि । मनुजगतिदेवगतिप्रायोग्या च त्रिंशन्मिथ्यादृष्टेर्न बन्धमायाति, मनुजगतिपायोग्यायास्त्रिंशतो जिननाम्ना देवगतिप्रायोग्यायाश्चाहारकद्विकेन सहितत्वात् , जिननामाहारकद्विकयोश्च मिथ्यादृष्टे
॥१४४॥
For Private and Personal Use Only
Page #282
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
20
HOIGSEDITOMERGENDS
| तत्र मिथ्यादृष्टौ माम्नः षड् बन्धस्थानानि-त्रयोविंशतिः पञ्चविंशतिः षड्विंशतिरष्टाविंशतिरेकोनविंशत्रिंशञ्चेति । तत्रापर्याप्तकेन्द्रियप्रायोग्य बघ्नतस्त्रयोविंशतिः,तस्यां च बध्यमानायां बादरसूक्ष्मप्रत्येकसाधारणैश्चत्वारो भङ्गाः । पर्याप्तकेन्द्रियप्रायोग्यमपर्याप्तद्वित्रिचतुःपश्चेन्द्रियतियङ्मनुष्यप्रायोग्यं च बध्नतः पञ्चविंशतिः। तत्र पर्याप्त केन्द्रियप्रायोग्यायां पञ्चविंशतौ बध्यमानायां भङ्गा विंशतिः। अपर्याप्तद्वीन्द्रियादिप्रायोग्यायां तु बध्यमानायां प्रत्येकमेकैको भङ्ग इति सर्वसंख्यया पञ्चविंशतिः। पर्याप्तैकेन्द्रियप्रायोग्यं बध्नतः पदविंशतिः, तस्यां च बध्यमानायां भङ्गाः षोडश । देवगतिप्रायोग्यं नरकगतिप्रायोग्यं च वध्नतोऽष्टाविंशतिः, तत्र देवगतिप्रायोग्यायामष्टाविंशतावष्टौ भङ्गाः, नरकगतिप्रायोग्यायां चैक इति सर्वसंख्यया नव । पर्याप्तद्वित्रिचतुरिन्द्रियतिर्यपश्चेन्द्रियमनुष्यप्रायोग्य बध्नत एकोनत्रिंशत् । तत्र पर्याप्तद्वित्रिचतुरिन्द्रियप्रायोग्यायामेकोनविंशति बध्यमानायां प्रत्येकमष्टौ भङ्गाः। तिर्यक्पञ्चेन्द्रियप्रायोग्यायां षट्चत्वारिंशच्छतान्यष्टाधिकानि ४६०८ । मनुष्यगतिप्रायोग्यायामप्येतावन्त एव भङ्गाः । सर्वसंख्यया चत्वारिंशदधिकानि द्विनव तिशतानि ९२४० । देवगतिप्रायोग्या त्वेकोनत्रिंशत्तीर्थकरनामसहितेति मिथ्यादृष्टेन बन्धमायाति । पर्याप्तद्वित्रिचतुरिन्द्रियतियपचेन्द्रियप्रायोग्य बनतास्त्रिंशत् , तत्र पर्याप्तद्वित्रिचतुरिन्द्रियप्रायोग्यायां त्रिंशति बध्यमानायां प्रत्येकमष्टौ भङ्गाः । तिर्यपञ्चन्द्रिय-11 प्रायोग्यायां त्वष्टाधिकानि पदचत्वारिंशच्छतानि ४६०८ । सर्वसंख्यया द्वात्रिंशदुत्तराणि षट्चत्वारिंशच्छतानि ४६३२। या च मनुष्यगतिप्रायोग्या जिननामसहिता त्रिंशत, या च देवगतिप्रायोग्याऽऽहारकद्विकसहिता ते उभे अपि मिथ्यादृष्टेन बन्धमायातः ।
तथा मिथ्यादृष्टेनवोदयस्थानानि, तद्यथा-एकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंश देकत्रिंशत् । एतानि सर्वाण्यपि नानाजीवापेक्षया यथा प्रागुक्तानि तथाऽत्रापि वाच्यानि, केवलमाहारकसंयतानां वैक्रियसयतानां केव
&
&&
For Private and Personal Use Only
Page #283
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
K|| देवानामष्टौ, सर्वसंख्ययकविंशत्युदये द्वात्रिंशत् । चतुर्विशत्युदय एकेन्द्रियेषूत्पन्नमात्रस्य, अत्रापि बादरपर्याप्तेन सह यशःकीय॑यशः-12 कर्मप्रकृतिः
कीर्तिभ्यां द्वावेव भङ्गौ संभवतः, न शेषाः, सूक्ष्मेषु साधारणेषु तेजोवायुषु च मध्ये सासादनस्यानुत्पादात् । पञ्चविंशत्युदयो देवेधू- सासादने
त्पन्नमात्रस्य, तत्राष्टौ भङ्गाः, ते च स्थिरास्थिरशुभाशुभयशःकीय॑यश-कीर्तिपदैः प्रत्येयाः। पड्विंशत्युदयो विकलेन्द्रियतिर्यक्॥१४५॥
नाम्नो
बन्धोदयपञ्चेन्द्रियमनुष्येषु मध्ये उत्पन्नमात्रस्य, अत्राप्यपर्याप्तकसहित एकैको भङ्गोऽसंभवी, अपर्याप्तकमध्ये सासादनस्यानुत्पादात् , शेषास्तु
सत्तास्थासर्वेऽपि संभविनः, ते च विकलेन्द्रियाणां प्रत्येकं द्वाविति षद्, तिर्यपश्चेन्द्रियाणां द्वे शते अष्टाशीत्यधिके २८८, मनुष्या-12 नानि संवे| णामपि ते एव २८८, सर्वसंख्यया षड्विंशत्युदये पञ्च शतानि घशीत्यधिकानि । सप्तविंशत्युदयाष्टाविंशत्युदयौ उत्पत्यनन्तरमन्तM-15 घश्च हूर्तानन्तरभाविनावुत्पत्यन्तरमुत्कर्षतः किश्चिनषडावलिकामात्रकालभाविनि सासादने न घटेते । एकोनत्रिंशदुदयो देवनैरयिकाणां स्वस्थानगतानां प्रथमसम्यक्त्वात्प्रच्यवमानानामाप्यते, तत्र देवस्याष्टौ नैरयिकस्य चक इति सर्वसंख्यया नव भङ्गाः । त्रिंशदुदयस्तिर्यग्मनुष्याणां पर्याप्तानां प्रथमसम्यक्त्वात्प्रच्यवमानानां देवानां वोत्तरवैक्रियस्थानां सासादनानां, तत्र तिर्यपश्चेन्द्रियाणां मनुष्याणां |च प्रत्येकं द्विपश्चाशदधिकान्येकादश शतानि ११५२, देवस्याष्टाविति सर्वसंख्यया द्वादशाधिकानि त्रयोविंशतिशतानि भङ्गाः २३१२ । एकत्रिंशदुदयस्तिर्यपञ्चेन्द्रियाणां पर्याप्तानां प्रथमसम्यक्त्वात्प्रच्यवमानानां, अत्र भङ्गा एकादश शतानि द्विपश्चाशदधिकानि ११५२, सर्वसंख्यया सप्तनवत्यधिकानि चत्वारिंशच्छतानि सासादनस्योदयभङ्गाः । सत्तास्थाने द्वे-द्विनवतिरष्टाशीतिश्च, तत्र द्विनवतिराहारकचतुष्टयं बद्धोपशमश्रेणिमारुह्य प्रतिपततः सासादनभावमुपगतस्य, न शेषस्य, अष्टाशीतिश्चतुर्गतिकानामपि सासादनानाम् ।
॥१४५॥ अथ संवेध उच्यते-उत्राष्टाविंशतिं बध्नतः सासादनस्य द्वे उदयस्थाने-त्रिंशदेकत्रिंशच्च । अष्टाविंशतिर्हि सासादनस्य बन्धयोग्या ।
रदद।
For Private and Personal Use Only
Page #284
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवगतिप्रायोग्या, न च करणापर्याप्तः सासादनो देवगतिप्रायोग्यां बध्नाति ततः शेषा उदया नोपपद्यन्ते । तत्र मनुष्यमधिकृत्य त्रिंशदुदये द्वे अपि ९२-८८ सत्तास्थाने । तिर्यक्पश्चेन्द्रियानधिकृत्याष्टाशीतिरेव, द्विनवतेरुपशम श्रेणीतः प्रतिपात एव लाभात्, तिरवां चोपशमश्रेण्यसंभवात् । एकत्रिंशदुदये त्वष्टाशीतिरेव यतोऽसौ तिर्यक्पञ्चन्द्रियाणामेव, न च तेषां द्विनवतिर्घटते । एकोनत्रिंशतं तिर्यपञ्चेन्द्रियमनुष्यप्रायोग्यां बघ्नतः सप्ताप्युदयस्थानानि, तत्रैकेन्द्रिय विकलेन्द्रिय तिर्यक्पञ्चेन्द्रियमनुष्यदेवनैरयिकाणां सासादनानां स्वस्वोदयस्थानेषु वर्त्तमानानामेकमेव सत्तास्थानमष्टाशीतिः । नवरं मनुष्यस्य त्रिंशदुदये वर्त्तमानस्योपशम श्रेणीतः प्रतिपततः सासादनस्य द्विनवतिः । एवं त्रिंशद्वन्धकस्यापि वाच्यम् ।
अथ सम्यग्मिथ्यादृष्टेर्बन्धोदयसत्तास्थानान्यभिधीयन्ते तत्र सम्यग्मिथ्यादृष्टे बन्धस्थाने अष्टाविंशतिरेकोनत्रिंशच्च । तत्र तिर्यग्मनुष्याणां सम्यग्मिथ्यादृष्टीनां देवगतिप्रायोग्यमेव बन्धमायाति, ततस्तेषामष्टाविंशतिः, तत्र भङ्गा अष्टौ । एकोनत्रिंशन्मनुष्यगतिप्रायोग्यं बध्नतां देवनैरयिकाणां तत्राप्यष्टौ भङ्गाः । ते चोभयत्रापि स्थिरास्थिरशुभाशुभयशः कीर्त्त्य यशः कीर्त्तिपदैः, शेषास्तु परावर्त्तमानाः | प्रकृतयः शुभा एव सम्यग्मिथ्यादृष्टीनां वन्धमायान्ति, ततः शेषभङ्गा न प्राप्यन्ते । त्रीण्युदयस्थानानि - एकोनत्रिंशत्रिंशदेकत्रिंशच्च । तत्रैकोनत्रिंशति देवानधिकृत्याष्टौ नैरयिकानधिकृत्य चैक इति सर्वसंख्यया नत्र भङ्गाः । त्रिंशति तिर्यक् पञ्चेन्द्रियानधिकृत्य सर्वपर्याप्तिपर्याप्तयोग्यानि द्विपञ्चाशदधिकान्येकादश शतानि १९५२ | मनुष्यानधिकृत्यापि तावन्त्येव ११५२ भङ्गाः । सर्वसंख्यया त्रयो| विंशतिशतानि चतुरुत्तराणि २३०४ । एकत्रिंशदुदयस्तिर्यक्पञ्चेन्द्रियानधिकृत्य, तत्र भङ्गा द्विपञ्चाशदधिकान्येकादश शतानि ११५२ । सर्वोदयस्थान भङ्गाचतुस्त्रिंशच्छतानि पञ्चषष्ट्यधिकानि ३४६५ । द्वे सत्तास्थाने - द्विनवतिरष्टाशीतिश्चेति । अथ संवेध उच्यते - सम्य
For Private and Personal Use Only
दिल
Page #285
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
।
कर्मप्रकृतिः ॥१४६॥
अविरती नाम्नो बन्धोदयसत्तास्थानानि संवे| ঘস্ব
मिथ्यादृष्टेरष्टाविंशतिबन्धकस्य द्वे उदयस्थाने त्रिंशदेकत्रिंशच्चेति । एककस्मिन्नुयस्वमि भूपिस्थिान-विभवतिष्टातिय एकोनविंशबन्धकस्यकोनत्रिंशदात्मकमेकमुदयस्थान, अत्रापि ते एव द्वे सत्तास्थाने । तदेवमेकैकस्मिन्नुदयस्थाने द्वे द्वे सत्तास्थाने इति सर्वसंख्यया षट् । । सम्प्रत्यविरतसम्यग्दृष्टेबन्धोदयसत्तास्थानानि वाच्यानि । तत्राविरतसम्यग्दृष्टेस्वीणि बन्धस्थानानि-अष्टाविंशतिरेकोनविंशत्रिंशच । तत्र तिर्यग्मनुष्याणामविरतसम्यग्दृष्टीनां देवगतिप्रायोग्यं बध्नतामष्टाविंशतिः, अत्राष्टौ भङ्गाः, ते हि न शेषगतिप्रायोग्यं बध्नन्ति, तेन नरकगतिपायोग्याऽष्टाविंशतिर्न लभ्यते । मनुष्याणां देवगतिपायोग्यं जिननामसहितं बध्नतामेकोनत्रिंशत् , अत्राप्यष्टौ भङ्गाः । | देवनैरयिकाणां मनुष्यगतिप्रायोग्यं बध्नतामेकोनत्रिंशत् , अत्रापि त एवाष्टौ भङ्गाः। तेषामेव मनुष्यगतिप्रायोग्यं जिननामसहित
बघ्नतां त्रिंशत् , अत्रापि त एवाष्टौ भङ्गाः। अष्टावुदयस्थानानि-एकविंशतिः पञ्चविंशत्यादीन्येकत्रिंशदन्तानि च । तत्रैकविंशत्युदयो | नरयिकतिर्यपञ्चेन्द्रियमनुष्यदेवानधिकृत्य क्षायिकसम्यग्दृष्टेः प्राग्बद्धायुष्कस्यैतेषु सर्वेषुत्पादसंभवात् । अविरतसम्यग्दृष्टिरपर्याप्तेषु |
नोत्पद्यते, तेनापर्याप्तोदयवर्जाः शेषाः सर्वेऽपि भङ्गा ज्ञेयाः, ते च पञ्चविंशतिः, तत्र तिर्यपश्चेन्द्रियान्मनुष्यान् देवाश्चाधिकृत्य | प्रत्येकमष्टौ नैरयिकानधिकृत्य चैक इति। पञ्चविंशतिसप्तविंशत्युदयौ देवनैरयिकान् वैक्रियतियअनुष्याँचाधिकृत्यावसेयौ। तत्र | नैरयिकः क्षायिकसम्यग्दृष्टिवैदकसम्यग्दृष्टिा, देवत्रिविधसम्यग्दृष्टिरपि । उक्तं च सप्ततिकाचूर्णी-"पणवीससत्तावीसोदया देवनेरइए
वेउब्वियतिरिमणुए य पदुच्च, णेरइगा खइगवेयगसम्महिहो देवो तिविहसम्महिट्ठी वि त्ति"। भङ्गा अत्र सर्वेऽप्यात्मीया द्रष्टव्याः । 5 शतकबृहच्चूर्ण्यनुसारेण तु देवोऽपि द्विविधसम्यग्दृष्टिरेव ग्राह्यो भवति, तस्यापर्याप्तस्यौपशभिकसम्यक्त्वनिषेधात् । तथा च |
७
॥१४६॥
For Private and Personal Use Only
Page #286
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Achana Shri Kailassagarsuri Gyanmandir
DISCENEGA
बन्धायोगात् । तदेवमुक्तो मिथ्यादृष्टेबन्धोदयसत्तासंवेधः। सम्पति सासादनस्य बन्धोदयसत्तास्थानान्युच्यन्ते-सासादनस्य त्रीणि बन्धस्थानानि-अष्टाविंशतिरेकोनविंशत्रिंशश्चेति । तत्राष्टाविंशतिर्दिधा-देवगतियोग्या नरकगतियोग्या (च)। तत्र द्वितीया सासादनस्य बन्धाऽनहीं, आद्यायाश्च बन्धकास्तिर्यपञ्चेन्द्रिया मनुष्याश्च । तस्यां च वध्यमानायामष्टौ भङ्गाः । एकोनत्रिंशतं तिर्यक्षञ्चेन्द्रियप्रायोग्यां मनुध्यप्रायोग्यां वा सासादना एकेन्द्रिया विकलेन्द्रिया तिर्यक्पश्चेन्द्रिया मनुष्या देवा नैरयिकाश्च बध्नन्ति, न शेषाम् , अत्र भङ्गाश्चतुःषष्टि शतानि, तथाहि-द्विविधामप्येकोनत्रिंशतं बघ्नतः सासादना हुण्डं सेवात्तं च न बघ्नन्ति, मिथ्यात्वोदयाभावात् । ततस्तिर्यक्षश्चेन्द्रियपायोग्यामेकोनत्रिंशतं बध्नतः पञ्चभिः संस्थानैः पञ्चभिः संहननैः शुभाशुभखगतिभ्यां स्थिरास्थिराभ्यां शुभाशुभाभ्यां सुभगदुर्भगाभ्यां सुखरदुःखराभ्यामादेयानादेयाभ्यां यशःकीय॑यश-कीर्तिभ्यां च भङ्गा द्वात्रिंशच्छतानि ३२०० । इयन्त एवेत्थं मनुष्यगतिप्रायोग्यामपि | बध्नतः ३२०० । सर्वसंख्यया चतुःषष्टिशतानि। त्रिंशतं च तिर्यपञ्चेन्द्रियप्रायोग्यामेव सोद्योतां सासादना एकेन्द्रिया विकलेन्द्रिया| स्तिर्यपञ्चेन्द्रिया मनुष्या देवा नैरयिका वा बध्नन्ति, न शेषां, तां च बध्नता भङ्गाः प्राग्वत् द्वात्रिंशच्छतानि । सर्वबन्धस्थानभङ्गा
अष्टोत्तराणि पण्णवतिशतानि ९६०८ । सासादनस्योदयस्थानानि सप्त, तथाहि-एकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः पविंशतिरेकोन| विंशत्रिंशदेकत्रिंशच । तत्रैकविंशत्युदय एकेन्द्रियविकलेन्द्रियतिर्यपञ्चेन्द्रियमनुष्यदेवानधिकृत्य, नरकेषु सासादनानुत्पत्तेस्तद्विषयक| विंशत्युदयालाभः । तत्रैकेन्द्रियाणामेकविंशत्युदये बादरपर्याप्तेन सह यशकीय॑यशःकीर्तिभ्यां द्वावेव भङ्गो, न शेषाः, सूक्ष्मेष्वपर्याप्तेिषु | मध्ये सासादनस्यानुत्पादात् । अत एव विकलेन्द्रियाणां तियपञ्चेन्द्रियाणां मनुष्याणां च प्रत्येकमपर्याप्तेन सह य एकैको भङ्गः घास इह न भवति, किंतु शेषा एव । ते च विकलेन्द्रियाणां प्रतिमेदं द्वौ द्वाविति षद्, तिर्यपश्चेन्द्रियाणामष्टौ, मनुष्याणामष्टौ, |
OISION
For Private and Personal Use Only
Page #287
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।
॥१४७॥
पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशच,देवानां पञ्च तावदेतान्येव, षष्ठं तु त्रिंशत् , सा चोद्योतवेदकानामवसेया। एकैकस्मिन द्वे | द्वे सत्तास्थाने द्विनवतिरष्टाशीतिश्च । मनुष्यगतिप्रायोग्यां त्रिंशतमविरतसम्यग्दृष्टयो देवा नैरयिकाश्च बध्नन्ति । तत्र देवानामुदयस्था- देशविरतौ नानि षट् , तानि चानन्तरोक्तान्येव, तेषु प्रत्येकं द्वे द्वे सत्तास्थाने त्रिनवतिरेकोननरतिश्च । नैरयिकाणामुदयस्थानानि पञ्च, तेषु
नानो हा प्रत्येकं सत्तास्थानमे कोननवतिरेक, तीर्थकराहारकसत्कर्मणो नरकेष्वनुत्पादात् । तदेवं सामान्येनैकविंशत्यादिषु त्रिंशदन्तेषूदयस्थानेषु |)
बन्धोदय
सत्तास्थासत्तास्थानानि प्रत्येकं चत्वारि-९३-९२-८९-८८ । एकत्रिंशदुदये द्वे-९२-८८ इति, सर्वसङ्ख्यया त्रिंशत् ।
नानि संवेअथ देशविरतस्य बन्धादिस्थानान्युच्यन्ते-देशविरतस्य द्वे बन्धस्थाने अष्टाविंशतिरेकोनविंशच । तत्राष्टाविंशतिर्मनुष्यस्य तिर्यक्- धश्च पञ्चेन्द्रियस्य वा देशविरतस्य देवगतिप्रायोग्यं बध्नतो वेदितव्या । तत्राष्टौ भङ्गाः । सैव तीर्थकरसहितकोनत्रिंशत् , सा च मनुष्यस्यव, तिरश्चस्तीर्थकरनामकर्मबन्धाभावात् , अत्राप्यष्टौ भङ्गाः । षडुदयस्थानानि, तद्यथा-पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रि-12 शत्रिशदेकत्रिंशञ्च । तत्राद्यानि चत्वारि वैक्रियतिर्यग्मनुष्याणां, अत्रैकैक एव भङ्गः, सर्वपदानां प्रशस्तत्वात् । त्रिंशत्स्वभावस्थानामपि || | तिर्यग्मनुष्याणां, अत्र भङ्गानां चतुश्चत्वारिंशं शतं १४४ । तच्च षभिः संस्थानः षड्भिः संहननैः सुस्वरदुःस्वराभ्यां प्रशस्ताप्रशस्त| विहायोगतिभ्यां च जायते । दुर्भगानादेयायशःकीर्तीनामुदयो गुणप्रत्ययादेव न भवतीति तदाश्रिता विकल्पा न प्राप्यन्ते । एकत्रिशत्तिरश्चां, तत्रापि त एव भङ्गाः। चत्वारि सत्तास्थानानि-त्रिनवतिविनवतिरेकोननवतिरष्टाशीतिश्च । तत्र योऽप्रमत्तोऽपूर्वकरणो वा तीर्थकराहारकनाम्नी बद्धा परिणामहासेन देशविरतो जातस्तस्य त्रिनवतिः, शेषाणां भावनाविरतसम्यग्दृष्टेरिव कर्त्तव्या। सम्प्रति संवेध
॥१४७॥ | उच्यते-तत्र मनुष्यस्य देशविरतस्याष्टाविंशतिबन्धकस्य पञ्चोदयस्थानानि, तद्यथा-पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रि
For Private and Personal Use Only
Page #288
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शत् । एतेषु प्रत्येकं द्वे द्वे सत्तास्थाने-द्विनवतिरष्टाशीतिश्च । एवं तिरश्चोऽपि, नवरं तस्यैकत्रिंशदुदयोऽपि वाच्यः, तत्रापि चैते एव द्वे सत्तास्थाने । एकोनत्रिंशद्वन्धो मनुष्यस्य देशविरतस्य, तस्योदयस्थानान्यननरोक्तान्येव पञ्च, तेषु प्रत्येक द्वे द्वे सत्तास्थाने-त्रिनवतिरेकोननवतिश्च । तदेवं देशविरतस्य पञ्चविंशत्यादिषु त्रिंशदन्तेषूदयेषु चत्वारि चत्वारि सत्तास्थानानि, एकत्रिंशदुदये च द्वे इति सर्वसङ्खथया द्वाविंशतिः।
अथ प्रमत्तसंयतस्य बन्धादिस्थानान्यभिधेयानि-तत्र प्रमत्तसंयतस्य द्वे बन्धस्थाने-अष्टाविंशतिरेकोनत्रिंशच, ते च देशविरतस्येव भावनीये । पञ्चोदयस्थानानि, तद्यथा-पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत्रिंशद । एतानि सर्वाण्यप्याहारकसंयतस्य | | वैक्रियसंयतस्य वा ज्ञातव्यानि । त्रिंशत्स्वभावस्थसंयतस्यापि । तत्र वैक्रियसयतानामाहारकसंयतानां च पञ्चविंशतिसप्तविंशत्युदययोः प्रत्येकमेकैको भङ्गः, अष्टाविंशतावेकोनविंशति च द्वौ द्वौ, त्रिंशति चैकः, सर्वसङ्ख्यया चतुर्दश । त्रिंशदुदयः खभावस्थस्यापीति, तत्र
चतुश्चत्वारिंशं शतं भङ्गानां १४४ । तच देशविरतस्येव भावनीयम् । सर्वसङ्कथयाऽष्टपञ्चाशं शतं १५८। चत्वारि सत्तास्थानानि-विन| वतिविनवतिरेकोननवतिरष्टाशीतिश्च । सम्प्रति संवेध उच्यते-अष्टाविंशतिबन्धकस्य पञ्चस्वप्युदयस्थानेषु प्रत्येकं द्विनवत्यष्टाशीत्यात्मके दे द्वे सत्तास्थाने । तत्राहारकसंयतस्य द्विनवतिरेव, आहारकसत्कर्मा ह्याहारकशरीरमुत्पादयतीति, वैक्रियसंयतस्य तु द्वे अपि । तीर्थकरनामसत्कर्मा चाष्टाविंशतिं न बध्नातीति त्रिनवतिरेकोननवतिश्च न प्राप्यते । एकोनाशद्वन्धकस्य पश्चस्वप्युदयस्थानेषु प्रत्येक
द्वे द्वे सत्तास्थाने-त्रिनवतिरेकोननवतिश्च। तत्राहारकसंयतस्य त्रिनवतिरेव, तस्यैकोनत्रिंशद्वन्धकस्य नियमतस्तीर्थकराहारकसदK भावात् , वैक्रियसंयतस्य तु द्वे अपि । तदेवं प्रमत्तसंयतस्य सर्वेष्वप्युदयस्थानेषु प्रत्येकं चत्वारि चत्वारि सत्तास्थानानि प्राप्यन्ते इति
For Private and Personal Use Only
Page #289
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
* सर्वसङ्ख्यया विंशतिः। कर्मप्रकृतिः। अधुनाऽप्रमत्तसंयतस्य बन्धादी-युच्यन्ते । अस्य चत्वारि बन्धस्थानानि-अष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशच्च। तत्राद्ये द्वे प्रमत्त- 1. प्रमत्ते नाम्नो ॥१४८॥
स्येव भाव्ये । सैवाष्टाविंशतिराहारकद्विकसहिता त्रिंशत्, तीर्थकराहारकद्विकसहिता त्वेकत्रिंशत् । एतेषु चतुर्ध्वपि बन्धस्थानेषु भङ्ग एकैक बन्धोदयएव वेदितव्यः, अस्थिराशुभायशःकीर्तीनामप्रमत्ते बन्धाभावात् । द्वे उदयस्थाने-एकोनविंशत्रिंशच्च । तत्रकोनत्रिंशत्तस्य प्राप्यते यो नाम | पूर्व संयतः सन्नाहारकं वैक्रिय वा निर्वय॑ पश्चादप्रमत्तभावं याति । अत्र द्वौ भङ्गौ-एको वैक्रियम्यापर आहारकस्य । विशदुदयेऽपि
नानि संवे.
धश्च प्राग्वद् द्वौ भङ्गौ । तथास्वभावस्थस्याप्यप्रमत्तसंयतस्य त्रिंशदुदयो भवति । अत्र भङ्गाश्चतुश्चत्वारिंशं शतं १४४ । सर्वसंख्ययाऽष्टचत्वारिंशं । शतं १४८ । सत्तास्थानानि चत्वारि-त्रिनवतिर्द्विनवतिरेकोननवतिरष्टाशीतिश्च । अथ संवेध उच्यते-अष्टाविंशतिबन्धकस्य द्वयोरप्युदय-15 | स्थानयोरेकैकं सत्कर्म-अष्टाशीतिः । एकोनत्रिंशद्वन्धकस्यापि द्वयोरप्युदयस्थानयोरेकैकं सत्तास्थानं-त्रिनवतिः । यस्य हि तीर्थकरमाहारकं |
वा सत् स नियमात्तद् बनातीत्येकैकस्मिन् बन्धे एकैकमेव सत्तास्थानम् । सर्वसंख्ययाऽष्टौ । | अथापूर्वकरणस्य बन्धादीन्युच्यन्ते-अस्य पञ्च बन्धस्थानानानि अष्टाविंशत्यादीन्यकत्रिंशदन्तान्येका च । तत्राद्यानि चत्वार्यप्रमत्तसं-12
यतवद् ज्ञेयानि, एका तु यश-कीतिः, सा च देवगतिप्रायोग्यबन्धव्यच्छेदे । एकमुदयस्थानं त्रिंशत् । अत्राद्यसंहननसंस्थानषट्कखरद्विकखगतिद्विकर्भङ्गाश्चतुर्विंशतिः । अन्ये त्वाचार्या ब्रुवते-आद्यसंहननत्रयान्यतमसंहननयुक्ता अप्युपशमश्रेणिं प्रतिपद्यन्ते । तन्मतेन | भगा द्विसप्ततिः ७२ । एवमनिवृत्तिवादरसूक्ष्मसम्परायोपशान्तमोहेष्वपि द्रष्टव्यम् । चत्वारि सत्तास्थानानि-त्रिनवतिनिवतिरेकोनन·||॥१४८॥ वतिरष्टाशीतिश्च । अथ संवेध उच्यते-अष्टाविंशत्येकोनविंशत्रिंशदेकत्रिंशद्बन्धकानां त्रिंशदुदये सत्तास्थानानि यथाक्रममष्टाशीतिरेको )
For Private and Personal Use Only
Page #290
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द
तत्रोक्तं-"जो उवसम्महिट्ठी उवसमसेढीए कालं करेइ सो पढमसमए चेव सम्मत्तपुंजं उदयावलिआए छोटूर्ण सम्मत्तपोग्गले वेएइ, तेण न उवसमसम्मट्टिी अपज्जत्तगो लम्भइ ति" । तत्त्वमत्रत्यं केवलिगम्यम् । षड्विंशत्युदयस्तियअनुष्याणां क्षायिकवेदकसम्यग्दृष्टीनां, औपशमिकसम्यग्दृष्टिश्च तिर्यङ्मनुष्येषु नोत्पद्यते इति त्रिविधदृष्टीनामिति नोक्तं, वेदकसम्यग्दृष्टिता च तिरश्चो द्वाविंशतिसत्कर्मणो ज्ञेया । अष्टाविंशत्येकोनत्रिंशदुदयौ नैरयिकतिर्यङमनुष्यदेवानाम् । त्रिंशदुदयस्तिर्यपञ्चेन्द्रियमनुष्यदेवानाम्, एक-130 | त्रिंशदुदयस्तिर्यपञ्चेन्द्रियाणाम् । भङ्गाः स्वीयस्वीयाः सर्वेऽपि द्रष्टव्याः । चत्वारि सत्तास्थानानि त्रिनवतिर्द्विनवतिरेकोननवतिरष्टाशीतिश्च । तत्र योऽप्रमत्तसंयतोऽपूर्वकरणो वा तीर्थकराहारकसहितामेकत्रिंशतं बद्धा पश्चादविरतसम्यग्दृष्टिदेवो वा जातः तमधिकृत्य त्रिनवतिः । यस्त्वाहारकं बढ़ा परिणामपरावृत्त्या मिथ्यात्वं गत्वा चतसृगामन्यतमस्यां गतावुत्पन्नस्तस्य तत्र गतौ भूयोऽपि सम्यक्त्वं प्रतिपन्नस्य द्विनवतिः । देवमनुष्येषु मध्ये मिथ्यात्वमप्रतिपन्नस्यापि द्विनवतिः प्राप्यते । एकोननवतिर्देवनैरयिकमनुष्याणामविरतसम्य-13 ग्दृष्टीनाम् । ते हि त्रयोऽपि तीर्थकरनामार्जयन्ति,तिर्यक्षु तीर्थकरनामसत्कर्मा नोत्पद्यत इति तदग्रहणम् । अष्टाशीतिश्चतुर्गतिकानामविरत| सम्यग्दृष्टीनाम् । अथ संवेध उच्यते-तत्राविरतसम्यग्दृष्टेरष्टाविंशतिबन्धकस्याष्टावप्युदयस्थानानि, तानि तिर्यङ्मनुष्यानधिकृत्य । तत्रापि
पञ्चविंशतिसप्तविंशत्युदयौ वैक्रियतिर्यङ्मनुष्यानधिकृत्य,एकैकस्मिन्नुदयस्थाने विनवत्यष्टाशीत्यात्मके द्वे द्वे सत्तास्थाने। एकोनत्रिंशद्विधा | | देवगतियोग्या नरकगतियोग्या च । तत्र देवगतियोग्या जिननामसहिता, तां च मनुष्या एव बध्नन्ति । तेषामुदयस्थानानि सप्त, तद्यथा-एकविंशतिः पञ्चविंशत्यादीनि त्रिंशदन्तानि च, मनुष्याणामेकत्रिंशन्न संभवति । एकैकस्मिन्नुदयस्थाने त्रिनवत्येकोननवत्यात्मके द्वे द्वे सत्तास्थाने । मनुष्यगतिप्रायोग्यां चैकोनत्रिंशतं बध्नन्ति देवनैरयिकाः । तत्र नैरयिकाणामुदयस्थानानि पञ्च, तद्यथा-एकविंशतिः
For Private and Personal Use Only
Page #291
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मप्रकृतिः ॥१४९॥
तिरश्वां बन्धादिस्थानानि संवेधश्च
| एकोनाशीतिः पञ्चसप्ततिरष्टौ च । तत्राद्ये द्वे द्विचरमसमयं यावल्लभ्येते, चरमसमयेऽष्टौ । नवोदये त्रीणि सत्तास्थानानि-अशीतिः षट्सप्ततिनव च । तत्राये द्वे द्विचरमसमयं यावत् , चरमसमये नव । तदेवं गुणस्थानेषु नाम्नो बन्धोदयसत्तास्थानानि अपश्चितानि । ____ अथ गतिषु प्रपञ्च्यते-तत्र नैरयिकाणां द्वे बन्धस्थाने-एकोनत्रिंशत्रिंशच । तत्रैकोनत्रिंशन्मनुष्यगतिप्रायोग्या तिर्यपश्चेन्द्रियप्रायोग्या वा, त्रिंशत्तिर्यपञ्चेन्द्रियप्रायोग्या सोद्योता, मनुष्यगतिप्रायोग्या तु जिननामसहिता । भङ्गाश्च प्रागुक्ताः सर्वेऽपि द्रष्टव्याः। उदयस्थानानि पञ्च-एकविंशतिः पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत् । एतानि सप्रभेदानि प्राग्वद्वाच्यानि । त्रीणि सत्ता| स्थानानि-द्विनवतिरेकोननवतिरष्टाशीतिश्च । एकोननवतिबद्धजिननाम्नो मिथ्यात्वगतस्य नरकाभिमुखस्यावसेया। त्रिनबतिस्तु
न संभवति, जिनाहारकसत्कर्मणो नरकेष्वनुत्पादात् । अथ संवेध उच्यते-नैरयिकस्य तिर्यग्गतिप्रायोग्यामे कोनत्रिंशतं बध्नतः पञ्चो | दयस्थानानि, तानि चानन्तरमेवोक्तानि । तेषु प्रत्येकं वे सत्तास्थाने-द्विनवतिरष्टाशीतिश्च । तीर्थकरसत्कर्मणस्तिर्यग्गतिप्रायोग्यबन्धा| संभवादेकोननवतिर्न लभ्यते । मनुष्यगतिप्रायोग्यामेकोनत्रिंशतं वध्नतः पञ्चस्वप्युदयस्थानेषु त्रीण्यपि ९२-८९-८८ सत्तास्थानानि भवन्ति । जिननामसत्कर्मा नरकेषूत्पन्नो यावन्मिथ्यादृष्टिस्तावदेकोनत्रिंशतं, सम्यक्त्वं तु प्रतिपन्नस्त्रिंशतं बध्नाति, जिननाम्नोऽपि बन्धात् । तिर्यग्गतिप्रायोग्यां सोद्योतां त्रिंशतं बघ्नतः पञ्चस्वप्युदयस्थानेषु प्रत्येकं द्वे सत्तास्थाने-द्विनवतिरष्टाशीतिश्च । एकोननवत्यभावभावना प्राग्वत् । मनुष्यगतिप्रायोग्यां जिननामसहितां बघ्नतः पञ्चस्वप्युदयस्थानेषु प्रत्येकमेकं सत्तास्थानं-एकोननवतिः। सर्वबन्धोदयस्थानापेक्षया सत्तास्थानानि त्रिंशत् ।
अथ तिरश्चां बन्धादिस्थानान्युच्यन्ते तत्र । तिरथा षट् बन्धस्थानानि-त्रयोविंशतिः पञ्चविंशतिः षड्विंशतिरष्टाविंशतिरेकोनत्रिंश
५१४९॥
For Private and Personal Use Only
Page #292
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandie
www.kobatirth.org त्रिंशच । एतानि प्राग्वत्स भेदानि वाच्यानि । केवलमेकोनत्रिंशत्रिंशच्च तीर्थकराहारकद्विकसहिता न वाच्या, तिरश्चां तद्वन्धासंभवात्। नवोदयस्थानानि-एकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशच्च । एतान्येकेन्द्रियविकलेन्द्रियसवैक्रियतिर्यपश्चन्द्रियानधिकृत्य सभेदानि प्रारद्वाच्यानि । पञ्च सत्तास्थानानि, तद्यथा-द्विनवतिरष्टाशीतिः षडशीतिरशीतिरष्टसप्ततिश्च । तीर्थकरसम्बन्धीनि क्षपकसम्बन्धीनि च सत्तास्थानानि न संभवन्ति, तीर्थकरनाम्नः क्षपकश्रेण्याश्च तिर्यक्ष्वभावात् । सम्प्रति संवेध उच्यते-त्रयोविंशतिबन्धकस्य तिरश्च एकविंशत्यादीनि नवोदयस्थानानि, तानि चानन्तरमेवोक्तानि । तत्रायेषु चतुर्यु | | २१-२४-२५-२६ प्रत्येकं पञ्च सत्तास्थानानि-नवतिरष्टाशीतिः षडशीतिरशीतिरष्टसप्ततिश्चेति । इहाष्टसप्ततिस्तेजोवायूँस्तद्भवादुद्वृत्तान् |
वाऽधिकृत्य ज्ञेया। शेषेषु तु सप्तविंशत्यादिषु पञ्चदयस्थानेष्वष्टसप्ततिवर्जानि चत्वारि चत्वारि सत्तास्थानानि, सप्तविंशत्याद्युदयेषु हि १५ नियमेन मनुष्यद्विकसंभवात् अष्टसप्तति वाप्यते । एवं पञ्चविंशतिषड्विंशत्येकोनविंशत्रिंशद्वन्धकानामपि वाच्यं, नवरमेकोनत्रिंशतं
मनुष्यगतिप्रायोग्यां बध्नतः सर्वेष्वप्युदयस्थानेष्वष्टसप्ततिवर्जानि चत्वारि चत्वारि सत्तास्थानानि । अष्टाविंशतिबन्धकस्याष्टावुदयस्था| नानि, तद्यथा-एकविंशतिः पञ्चविंशतिः षट्विंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशच । तत्रैकविंशतिपड्विंशत्यष्टाविंशकत्येकोनविंशत्रिंशद्रूपाः पञ्चोदयाः क्षायिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा द्वाविंशतिसत्कर्मणां पूर्वबद्धायुषामवगन्तव्याः। एकैकस्मि |
श्व द्वे द्वे सत्तास्थाने-द्विनवतिरष्टाशीतिश्चेति । पञ्चविंशतिसप्तविंशत्युदयौ वैक्रियतिरश्वां ज्ञेयौ, तत्रापि ते एव द्वे द्वे सत्तास्थाने। त्रिंशदेकत्रिंशदुदयौ सर्वपर्याप्तिपर्याप्तानां सम्यग्दृष्टीनां मिथ्यादृष्टीनां वाऽवसेयौ । एकैकस्मैिश्च त्रीणि त्रीणि सत्तास्थानानि-द्विनवतिरष्टाशीतिः पडशीतिश्च । षडशीतिमिथ्यादृष्टीनां ज्ञेया, सम्यग्दृष्टीनामसंभवात, तेषामवश्यं देवद्विकादिबन्धभावात् । तदेवं सर्वबन्धोदयस्था
2ODOOR&CONS
For Private and Personal Use Only
Page #293
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः ॥ १५०॥
SHIVA
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नापेक्षया सत्तास्थानानां द्वे शते अष्टादशाधिके २१८ । तथाहि त्रयोविंशतिपञ्चविंशतिषड्विंशत्ये कोन त्रिंशत्रिंशद्बन्धेषु चत्वारिंशत्सतास्थानानि, अष्टाविंशतिबन्धे चाष्टादश ।
अथ मनुष्यगतौ बन्धादिस्थानान्युच्यन्ते । मनुष्याणामष्टौ बन्धस्थानानि त्रयोविंशतिः पञ्चविंशतिः षड्विंशतिरष्टाविंशतिरेकोनत्रिंशत्रिंशदेकत्रिंशदेका च । सर्वाण्यप्येतानि प्राग्वत्सभेदानि वाच्यानि, मनुष्याणां चतुर्गतिकप्रायोग्यबन्धसंभवात् । एकादशोदयस्था नानि - विंशतिरेकविंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत्रिंशदेकत्रिंशन्नवाष्टौ च । एतानि च स्वभावस्थमनुष्य वैक्रियमनुष्याहारकसंयततीर्थकरातीर्थकरस योगिकेवलिनोऽधिकृत्य प्राग्वद्भावनीयानि । एकादश सत्तास्थानानि - त्रिनवतिद्विनवति| रेकोननवतिरष्टाशीतिः षडशीतिरशीतिरेकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिर्नवाष्टौ च । अष्टसप्ततिस्तु न संभवति, मनुष्याणामवश्यं मनुष्य द्विसंभवात् ।
अथ संवेध उच्यते । तत्र मनुष्यस्य त्रयोविंशतिबन्धकस्य सप्तोदयस्थानानि - एकविंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत्रिंशत् (च), शेषाः केवल्युदया इति न घटन्ते । पञ्चविंशतिसप्तविंशत्युदयौ वैक्रियकारिणो वेदितव्यौ । एकैकस्मिँचत्वारि सत्तास्थानानि - द्विनवतिरष्टाशीतिः पडशीतिरशीतिथ, नवरं पञ्चविंशत्युदये सप्तविंशत्युदये च द्वे द्वे सत्तास्थाने - द्विनवतिरष्टाशीतिश्च । शेषाणि तु सत्तास्थानानि तीर्थकरक्षपकश्रेणि केवलिशेषगतिप्रायोग्यानीति न संभवन्ति, सर्व संख्यया चतुर्विंशतिः । एवं पञ्चविंशतिपद् विंशतिबन्धकानामपि वाच्यम् । मनुजगतिप्रायोग्यां तिर्यग्गतिप्रायोग्यां चैकोनत्रिंशतं त्रिंशतं च बध्नतामप्येवमेव । अष्टाविंशतिबन्धकानां सप्तोदयाः - एकविंशतिः पञ्चविंशतिः पविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत् त्रिंशत् (च) । तत्रैकविंशतिषद्
For Private and Personal Use Only
मनुष्यगतौ बन्धादिस्थानानि संवेधव
॥ १५०॥
Page #294
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
22:2
www.kobatirth.org
ननवतिद्विनवतिस्त्रिनवतिश्च । एकविधबन्धकस्यापि त्रिंशदुदये चत्वार्यपि सत्तास्थानानि, अष्टाविंशत्यादि २८-२९-३०-३१ बन्धकानां प्रत्येकं देवगतिप्रायोग्यबन्धव्यवच्छेदे सत्येकविधबन्धकभावात्, अष्टाविंशत्यादिबन्धकानां च यथाक्रममष्टाशीत्यादिस्थान सद्भावात्, एकविधबन्धे चतुर्णामपि प्राप्तेः ।
Acharya Shri Kailassagarsuri Gyanmandir
अथानिवृत्तिवादरस्य बन्धादिस्थानान्युच्यन्ते - अस्यैकं यशः कीर्त्त्याख्यं बन्धस्थानम्, एकत्रिंशदात्मकमुदयस्थानम्, अष्टौ सत्तास्थानानि - त्रिनयतिर्द्विनवतिरे कोननवतिरष्टाशीतिरशीतिरेकोनाशीतिः पद्मप्ततिः पञ्चसप्ततिश्च । तत्राद्यानि चत्वार्युपशमश्रेण्यां क्षपकण्यामपि नामत्रयोदशकाक्षयपर्यन्तं, क्षीणे च तस्मिन्नुपरितनानि चत्वार्येव भवन्ति । अत्र बन्धोदयस्थान भेदाभावात्संवेधाभावः । सूक्ष्मसम्परायस्य बन्धादिस्थानान्यनिवृत्तिबाद वज्ज्ञेयानि, अत ऊर्ध्वं बन्धाभावः । तत्रोपशान्तमोहे उदयस्थानं त्रिंशदात्मकमेकं, सत्तास्थानानि च त्रिनवत्यादीनि ९३-९२-८९-८८ चत्वारि । क्षीणकषायस्यैकमुदयस्थानं त्रिंशत् । अत्र भङ्गाश्चतुर्विंशतिरेव, | आद्यसंहनिन एव क्षपक श्रेण्यारंभसंभवात् । तत्रापि तीर्थकरनामसत्कर्मणः क्षीणमोहस्य सर्व संस्थानादि प्रशस्तमेव । सत्तास्थानान्यशीत्यादीनि ८०-७९-७६-७५ चत्वारि । तत्रकोनाशीतिः पञ्चसप्ततिश्वातीर्थकरसत्कर्मणो, अशीतिः षट्सप्ततिश्व तीर्थकरसत्कर्मणः ।
सयोगिकेवलिनोऽष्टावुदयस्थानानि - विंशतिरेकविंशतिः पविंशतिः सप्तविंशतिरष्टाविंशतिरेको नत्रिंशत्रिंशदेकत्रिंशच्च । एतानि सामान्य चिन्तायां सप्रपञ्चं विवृतानीति न भूयो वित्रियन्ते । चत्वारि सत्तास्थानानि - अशीतिः षट्सप्ततिरेकोनाशीतिः पञ्चसप्ततिः । अथ संवेधो वाच्यः, स च प्राग्वज्ज्ञेयः । अयोगिकेवलिनो द्वे उदयस्थाने नवाष्टौ च । तत्राष्टोदयोऽतीर्थकुद योगिनः, नवोदयश्च तीर्थहृदयोगिनः । षट् सत्तास्थानानि - अशीतिरेकोनाशीतिः पद्मप्ततिः पञ्चसप्ततिर्नवाष्टौ च । तत्राष्टोदये त्रीणि सत्तास्थानानि -
For Private and Personal Use Only
SachNac
Page #295
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
दिES
| सभेदाऽवसेया। त्रिंशत्पुनस्तिर्यपश्चेन्द्रियपायोग्या सोद्योताऽष्टोतरषट्चत्वारिंशच्छत(४६०८)संख्यभेदोपेता प्राग्वद्वाच्या। या तु कर्मप्रकृतिः | मनुष्यगतिप्रायोग्या तीर्थकरनामसहिता तत्र स्थिरास्थिरशुभाशुभयशाकीय॑यशःकीर्तिभिरष्टौ भङ्गाः । षडुदयस्थानानि-एकविंशतिः ।
इन्द्रियेषु
बन्धादि. ॥१५१॥ | पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशत् । एतानि प्रागेव सप्रपञ्चमुक्तानीति न भूय उच्यन्ते । चत्वारि सत्तास्थानानि
स्थानानि त्रिनवतिर्द्विनवतिरेकोननवतिरष्टाशीतिः । शेषाणि तु कानिचिदेकेन्द्रियसम्बन्धीनि कानिचित्क्षपकसम्बन्धीनीति देवानां न सम्भवन्ति ।। ___ अथ संवेध उच्यते-देवानां पञ्चविंशतिबन्धकानां षट्स्वप्युदयस्थानेषु प्रत्येकं द्वे सत्तास्थाने-द्विनवतिरष्टाशीतिश्च । एवं षड्विंशत्ये-16) कोनत्रिंशद्वन्धकांनामपि ज्ञेयम् । सोद्योता तिर्यपञ्चन्द्रियप्रायोग्यां त्रिंशतमपि बध्नतामेवमेव, तीर्थकरसहितां पुनखिंशतं मनुष्यगति| प्रायोग्यां बध्नतः षट्स्वप्युदयस्थानेषु प्रत्येकं द्वे सत्तास्थाने-त्रिनवतिरेकोननवतिश्च । सर्वसंख्यया सत्तास्थानानि षष्टिरिति ।
अथेन्द्रियेषु विचार्यते-एकेन्द्रियविकलेन्द्रियेषु प्रत्येकं त्रयोविंशत्यादीन्यष्टाविंशतिहीनानि पश्च पश्च बन्धस्थानानि २३-२५-२६-| |२९-३० । तत्र देवगतिपायोग्यामेकोनत्रिंशतं त्रिंशतं च बर्जयित्वा शेषाणि सर्वाण्यपि सर्वगतिप्रायोग्यानि सप्रभेदानि वाच्यानि । | पञ्चेन्द्रिये त्रयोविंशत्यादीन्यष्टावुदयस्थानानि २३-२५-२६-२८-२९-३०-३१-१ । एतानि सर्वाण्यपि सर्वगतिप्रायोग्यानि सप्रभेदानि वाच्यानि । उदयस्थानान्येकेन्द्रियाणामेकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिश्चेति पञ्च । एतानि च सप्रभेदानि प्राग्वद्वाच्यानि । विकलेन्द्रियाणां षट् , तद्यथा-एकविंशतिः षड्विंशतिरष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशच्चेति । एतान्यपि यथाऽधस्तादुक्तानि तथैव वाच्यानि । पञ्चेन्द्रियाणामेकादश, तद्यथा-विंशतिरेकविंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिरष्टाविंश- ॥१५१॥ तिरेकोनविंशत्रिंशदेकत्रिंशभवाष्टौ च । एकेन्द्रियविकलेन्द्रियसंबन्धीन्युदयस्थानानि मुक्त्वा शेषाणि सर्वाण्यपि पश्चेन्द्रियाणां सप्रभेदानि
For Private and Personal Use Only
Page #296
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
NA
ADIOHD
वाच्यानि । सत्तास्थानान्येकेन्द्रियविकलेन्द्रियाणां पञ्च, तद्यथा-द्विनवतिरष्टाशीतिः षडशीतिरशीतिरष्टसप्ततिश्च । पञ्चेन्द्रियाणां च द्वादशापि सत्तास्थानानि । ___ अथ जीवस्थानेषु बन्धोदयसत्तास्थानानि प्रतिपाद्यन्ते-तत्र ज्ञानावरणान्तरायदर्शनावरणानां बन्धोदयसत्तास्थानेषु ये भगा मिथ्या1 दृष्टौ भवन्ति त एव पर्याप्तसंक्षिपञ्चेन्द्रियवर्जेषु शेषेषु त्रयोदशसु जीवस्थानेषु ज्ञेयाः । तत्र ज्ञानावरणस्यान्तरायस्य च प्रत्येकं पञ्चविधो |बन्धः, पञ्चविध उदयः, पञ्चविधा सत्ता। दर्शनावरणस्य नवविधो बन्धश्चतुर्विध उदयो नवविधा सत्ता, यद्वा नवविधो बन्धः पश्च विध उदयो नवविधा सत्ता । संज्ञिपर्याप्ते तु ये गुणस्थानोक्ता भङ्गास्त एवान्यूनानतिरिक्ता वेदितव्याः। वेदनीयस्यायेषु त्रयोदशसु. जीवस्थानेष्वादिमाश्चत्वारो भङ्गाः, तद्यथा-असातस्य बन्धोऽसातस्योदयो द्वे सती, यद्वाऽसातस्य बन्धः सातस्योदयो द्वे सती, यद्वा | सातस्य बन्धोऽसातस्योदयो द्वे सती, यद्वा सातस्य बन्धः सातस्योदयो द्वे सती इति । गोत्रस्य त्रयो भङ्गाः, तद्यथा-नीचैर्गोत्रस्य | बन्धो नीचैर्गोत्रस्योदयो नीचैर्गोत्रं सत् , एष विकल्पस्तेजोवायुकायिकेषु लभ्यते । तद्भवादुद्वृत्तेष्वपि कियत्कालं नीचैर्गोत्रस्य बन्धः | नीचैर्गोत्रस्योदयो द्वे सती, यद्वोच्चैर्गोत्रस्य बन्धो नीचर्गोत्रस्योदयो द्वे सती । शेषास्तु भङ्गा न भवन्ति, तेचैर्गोत्रस्योदयाभावात् । | आयुर्विचारे तिर्यगायुरुदये ये नव भङ्गास्ते सर्वेऽप्यसंज्ञिपर्याप्त द्रष्टव्याः, तेषां मर्वेषामपि तस्मिन् संभवात् । एकेन्द्रियाणां विकले। |न्द्रियाणां च पर्याप्तापर्याप्तानां त एव सुरनारकाश्रितभङ्गचतुष्टयरहिताः पञ्च भङ्गा द्रष्टव्याः, तेषां देवनारकायुबन्धाभावात् । असज्ञिन्यपर्याप्ते तिरश्चि मनुष्ये चैत एव पञ्च पञ्च भङ्गा अन्यूनानतिरिक्ता द्रष्टव्याः । तथा मनसा पर्याप्तेऽष्टाविंशतिरप्यायुषो भङ्गा ज्ञेयाः। मनसाऽपर्याप्त संज्ञिनि पञ्च मनुष्ये पञ्च तिरश्चीति सर्वसंख्यया दश भङ्गाः, एते लब्ध्यपर्याप्तके । तथा देवनारकाणां करणापर्याप्ता-16)
GOOccasODODIODY
C
ONCE
For Private and Personal Use Only
Page #297
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नामेकैको भङ्गः। सर्वसंख्ययाऽपर्याप्त संज्ञिनि द्वादश। मोहनीयस्य बन्धोदयसत्तास्थानानि संज्ञिनः पर्याप्तस्य सर्वाण्यपि सप्रमेकर्मप्रकृतिः दानि यथाऽधस्तादुक्तानि तथा वाच्यानि । बादरैकेन्द्रियविकलेन्द्रियासंज्ञिपश्चेन्द्रियेष्वादिमी द्वौ बन्धौ-द्वाविंशतिरेकविंशतिश्च । जीवस्थानेषु इमौ च यथाऽधस्तादुक्तौ तथा शेयौ । नवरमेकविंशतिः करणापर्याप्तावस्थायां द्रष्टव्या । पर्याप्तापर्याप्तसूक्ष्मापर्याप्तवादरद्वीन्द्रियत्रीन्द्रि
बन्धादि. ॥१५२॥ यचतुरिन्द्रियासंज्ञिसंज्ञिरूपेष्वष्टसु जीवस्थानेषु द्वाविंशतिरेवैको बन्धः । स च सप्रभेदः प्राग्वद्वाच्यः । एतेष्वेवाष्टसु त्रीण्युदयस्थानानि
स्थानानि भवन्ति, तद्यथा-अष्ट नव दश चेति । यस्तु सप्तकमुदयस्थानमनन्तानुवन्ध्युदयरहितं तन प्राप्यते, तेषामवश्यमनन्तानुबन्ध्युदयसहितत्वात् । वेदश्च तेषामुदयागतो नपुंसकवेद एव, न स्त्रीनृवेदौ । ततोऽष्टोदयेऽष्टौ भङ्गाः, नवोदये षोडश, दशोदयेऽष्टौ, सर्वसंख्यया प्रत्येकं द्वात्रिंशद्भङ्गाः। एतान्येव त्रीणि सप्तकयुतानि पर्याप्तपादरैकेन्द्रियविकलेन्द्रियासंज्ञिरूपेषु पञ्चसु चत्वायुदयस्थानानि ७-८-९ -१० । तत्र सासादने सप्ताष्टौ नव चेति त्रीणि । मिथ्यादृष्टावष्टादीनि त्रीणि । वेदश्चैतेषामुदयप्राप्तो नपुंसकवेद एव । ततश्चतुर्विंश
तिस्थाने भङ्गानामष्टकं द्रष्टव्यं, तेन सासादने मिथ्यादृष्टौ च प्रत्येकं द्वात्रिंशद्भङ्गाः । एतेषु पञ्चकाष्टकरूपेषु त्रयोदशसु जीवस्थानेषु | २४ त्रीणि त्रीणि सत्तास्थानानि-अष्टाविंशतिः सप्तविंशतिः षड्विंशतिश्च । तत्रापि बादरैकेन्द्रियादिषु पञ्चसु सासादनभावापन्नेषु अष्टा-1 विंशतिरेवैकं सत्तास्थानम् । संज्ञिनि तु करणापर्याप्ते कस्मिंश्चित्सप्तदशवन्धोऽपि षडादीनि च चत्वार्युदयस्थानानि चतुर्विंशत्येकविंशतिरूपाण्यपि च सत्तास्थानानि ज्ञेयानि । नामकर्मणः संज्ञिनि पर्याप्तेऽष्टावपि बन्धस्थानानि, तानि च प्रारद्वाच्यानि । असंज्ञिनि पर्याप्ते
आदिमानि षट् बन्धस्थानानि २३-२५-२६-२८-२९-३० । असंज्ञिपञ्चन्द्रियाणां पर्याप्तानां हि नरकगतिदेवगतिप्रायोग्यवन्धोऽपि ||१५२॥ II भवतीत्यष्टाविंशतिरपि बन्धस्थानं लभ्यते । तान्येवाष्टाविंशतिहीनानि २३-२५-२६-२९-३० पश्च पर्याप्तापर्याप्तविकलेन्द्रियबादर-11
For Private and Personal Use Only
Page #298
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org विंशत्युदयावविरतसम्यग्दृष्टेः करणापर्याप्तस्य । पञ्चविंशतिसप्तविंशत्युदयौ वैक्रियसंयतस्याहारकसंयतस्य वा। अष्टाविंशत्येकोनत्रिंशता
वविरतसम्यग्दृष्टीनां वैक्रियकारिणामाहारकसंयतानां च । त्रिंशत्सम्यग्दृष्टीनां मिथ्यादृष्टीनां वा । एकैकस्मिन् द्वे द्वे सत्तास्थाने-दिनघा वतिरष्टाशीतिश्च, आहारकसंयतस्य द्विनवतिरेख । त्रिंशदुदये चत्वारि सत्तास्थानानि-द्विनवतिरेकोननवतिरष्टाशीतिः षडशीतिश्च । तत्र
कोननवतिर्नरकगतिपायोग्यामष्टाविंशतिं बनतो मिथ्यादृष्टेरवसेया । सर्वसंख्ययाऽष्टाविंशतिबन्धे षोडश सत्तास्थानानि । देवगतिप्रा. में योग्यामेकोनत्रिंशतं तीर्थकरसहितां बध्नतः सप्तोदयस्थानानि, तानि चाष्टाविंशतिबन्धकानामिव ज्ञेयानि । नवरमिह त्रिंशदुदयः सम्यग्दृ- |
टीनामेव वाच्यः । सर्वेष्वपि चोदयस्थानेषु द्वे द्वे सत्तास्थाने-त्रिनवतिरेकोननवतिश्च, तत्राहारकसंयतस्य विनवतिरेव । सर्वसंख्यया चतुर्दश । आहारकसहितां त्रिंशतं बध्नतो वे उदयस्थाने-एकोनविंशत्रिंशच्च । तत्र यो नामाहारकसंयतोऽन्तिमकाले प्रमत्तस्त प्रतीत्यकोनत्रिंशत् , (अन्यत्रैकोनविंशति) आहारकबन्धहेतोविशिष्टसंयमस्याभावात् । द्वयोरप्युदयस्थानयोः प्रत्येकमेकं सत्तास्थानं द्विनवतिः। एकत्रिंशद्वन्धकस्यैकमुदयस्थानं त्रिंशत् , एकं सत्तास्थानं त्रिनवतिः। एकविधबन्धकस्यैकमुदयस्थानं त्रिंशत् । अष्टौ सत्तास्थानानित्रिनवतिविनवतिरेकोननवतिरष्टाशीतिरशीतिरेकोनाशीतिः षट्सप्ततिः पश्चसप्ततिश्च । सर्वबन्धोदयस्थानापेक्षया सत्तास्थानानि शतमेकोन | | (एक)पष्टयधिकम् । अबन्धे उदयसत्तास्थानयोमिथः संवेधः सामान्यसंवेधचिन्तायामिव ज्ञेयः।
अथ देवानां बन्धादिस्थानानि वाच्यानि । तत्र तेषां चत्वारि बन्धस्थानानि-पञ्चविंशतिः षड्विंशतिरेकोनविंशत्रिंशत् । तत्र पञ्चनविंशतिः पड्विंशतिश्च पर्याप्तबादरमत्येकसहितामेकेन्द्रियप्रायोग्यां बध्नतो ज्ञेया । अत्र स्थिरास्थिरशुभाशुभयशाकीय॑यश कीर्तिभिरष्टी
भङ्गाः । षड्विंशतिरातपोद्योतान्यतरसहिता भवति, ततोत्र भङ्गाः षोडश । एकोनत्रिंशन्मनुष्यगतिप्रायोग्या तिर्यग्गतिपायोग्या च
DOORDCGGGerara
For Private and Personal Use Only
Page #299
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मप्रकृतिः ॥१५॥
SSODSODass
स्यापान्तरालस्थस्य, अत्रको भङ्गः, प्रतिपक्षपद विकल्पाभावात् । अस्यां हुण्डोपघातौदारिकशरीरप्रत्येकसाधारणकतरलक्षणप्रकृतिचतुष्टयक्षेपे तिर्यगानुपूर्व्यपनयने चतुर्विंशतिः, सा च शरीरस्थस्य, अत्र प्रत्येकसाधारणाभ्यां द्वौ भनौ । ततः शरीरपर्याच्या पर्याप्तस्य
गत्यादिषु पराघाते क्षिप्ते पञ्चविंशतिः, अत्रापि तावेव द्वौ भङ्गो । ततः प्राणापानपर्याच्या पर्याप्तस्योच्छ्वासे क्षिप्ते षड्विंशतिः, अत्रापि तावेव
बन्धादिवि
षयसत्पद| द्वौ भङ्गो । सर्वसंख्यया सूक्ष्मपर्याप्तस्य सप्त भङ्गाः । पर्याप्तबादरैकेन्द्रियाणामुदयस्थानान्येकविंशत्यादीनि पञ्च २१-२४-२५-२६ |
प्ररूपणा |-२७ । तत्रैकविंशतिरियं-तैजसं कार्मणमगुरुलघु स्थिरास्थिरे शुभाशुभे वर्णादिचतुष्टयं निर्माणं तिर्यरिद्वकमेकेन्द्रियजातिः स्थावरबादरपर्याप्तदुर्भगानादेयानि यशाकीय॑यशाकीयोरेकतरेति । एषा चैकविंशतिरपान्तरालस्थस्य, अत्र यशाकीय॑यश कीर्तिभ्यां द्वौ भङ्गो। ततः शरीरस्थस्यौदारिकहुण्डोपघातप्रत्येकसाधारणैकतरलक्षणप्रकृतिचतुष्टयक्षेपे तिर्यगानुपूर्व्यपनयने चतुर्विंशतिः। अत्र प्रत्येकसाधारणयशःकीय॑यश-कीर्तिभिश्चत्वारो भङ्गाः । वैफ्रियं कुर्वतस्तु बादरखायुकायिकस्यैकः, यतस्तस्य साधारणयश-कीर्ती उदये नागच्छतः । अन्यच्च वैक्रियवायुकायिकचतुर्विशतावौदारिकशरीरस्थाने वैक्रियशरीरं वाच्यं, शेषं तथैव । सर्वसंख्यया चतुर्विशतौ पञ्च भङ्गाः । ततः शरीरपर्याप्या पर्याप्तस्य पराघाते क्षिप्ते पञ्चविंशतिः, अत्रापि तथैव पञ्च भङ्गाः । ततः प्राणपानपर्याच्या पर्याप्तस्योच्छ्वासे क्षिप्ते पविंशतिः, अत्रापि तथैव पञ्च भङ्गाः । अथवा शरीरपर्याच्या पर्याप्तस्योच्छासेऽनुदिते आतपोद्योतान्यतरस्मिँस्तूदिते पड्विंशतिः, अत्रातपेन प्रत्येकयशःकीय॑यश-कीर्तिपदैद्वौं भङ्गो । साधारणस्यातपोदयाभावात्तदाश्रितविकल्पाभावः । उद्योतेन प्रत्येकसाधारण यशाकीय॑यश कीर्तिपदैश्चत्वारः । सर्वसंख्यया षड्विंशतावेकादश भङ्गाः । ततः प्राणापानपर्याच्या पर्याप्तस्योच्छ्वाससहितायां षड्वि- ५॥१५३॥ शतावातपोद्योतयोरन्यतरस्मिन् क्षिप्ते सप्तविंशतिः । अत्राप्यातपेन द्वौ उद्योतेन सह चत्वार इति सर्वसंख्यया सप्तविंशतौ षट् ।
C
For Private and Personal Use Only
Page #300
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। तत्राटसप्ततिः पन्त्यमानत्वात् । सत्तास्थामप्येकविंशती पहावंशसातादः
चादरपर्याप्तस्य सर्वे भङ्गा एकोनत्रिंशत् । संज्ञिपर्याप्तस्य चतुर्विशतिवर्जानि सर्वाण्यप्युदयस्थानानि । चतुर्विशत्युदय एकेन्द्रियाणामेवेति तत्प्रतिषेधः । उदयस्थानभङ्गाश्च देवनारकर्तियमनुष्यानधिकृत्य यथाऽधस्तादुक्तास्तथैवात्रापि भाव्याः। पर्याप्तद्वित्रिचतुरिन्द्रियासंज्ञिना| मेकविंशतिषविंशत्यष्टाविंशत्येकोनविंशत्रिंशदेकत्रिंशद्रूपाः षडदया भवन्ति । तत्र द्वित्रिचतुरिन्द्रियाणां यथाऽधस्ताद्भङ्गास्तथात्रापि भाव्याः । यथा च सामान्यतियपश्चन्द्रियाणामधस्तादुक्तास्तथाऽसंज्ञिनामपि । नवरं सर्वेषामप्येकविंशतौ षड्विंशतौ च प्रत्येकमपर्या
पदाश्रितो य एकैको भङ्गः स इह न वाच्यः, पर्याप्तानामेवेह चिन्त्यमानत्वात् । सत्तास्थानान्यायेषु त्रयोदशसु जीवस्थानेषु पश्च पञ्च, तत्र त्रीण्यध्रुवसंज्ञानि द्विनवतिरष्टाशीतिश्च। तत्राष्टसप्ततिः सूक्ष्मवादरैकेन्द्रियेषु तेजोवायुवाद्येषु चतुर्वृदयेषु, तेजोवायुभवादुवृत्तेषु । चैकविंशतिचतुर्विंशत्युदययोः, द्वीन्द्रियादिषु तु तेजोवायुभवादुद्वृत्तेषु एकविंशतिचतुर्विंशत्युदययोः प्राप्यते, न शेषेषूदयेपु । संज्ञिनस्तु | गुणस्थानक्रमेण द्वादशापि सत्तास्थानानि नाम्नः प्रागुक्तदिशा भावनीयानि । ___ अथ गत्यादिषु बन्धादिस्थानविषयसत्पदप्ररूपणा क्रियते । तत्र नारकतिर्यसुरगतिषु कर्माणि बध्यन्ते सप्ताष्टौ. वा, तत्रायुबन्धकालेऽष्टौ, शेषकालं सप्त । उदये च अष्टावेव । उदीयन्ते सप्ताष्टौ वा, तत्र स्वस्वायुःपर्यन्तावलिकायां नोदीर्यत इति सप्त, शेषकालं त्वष्ट उदीरणानि । सन्ति चैता तिसृषु गतिष्वष्टैव प्राप्यन्ते, न तु कदापि सप्त चत्वारि वा, तत्र श्रेण्यादिप्रतिपत्यभावात् , मनुष्यगतावि|न्द्रियद्वारे पञ्चेन्द्रियाणां कायद्वारे त्रसानां गुणस्थानाभिहितं द्रष्टव्यं, तच्चेदं-मिश्रं वर्जयित्वा सप्तमगुणस्थानं यावत्सप्तानामष्टानां वा
बन्धः। तत्रायुर्वन्धकाले सप्तानां, शेषकालं त्वष्टानाम् । मिश्रापूर्वकरणानिवृत्तिवादरेषु सप्तानामेव, तेषामतिविशुद्धत्वेनायुबन्धासंभवात् । - 1क्ष्मसम्पराये षण्णां बन्धः, तत्र मोहम्याप्यबन्धात् । ततः परं त्रिषु गुणस्थानेष्वेकस्यैव वेदनीयस्य बन्धः । तथा सूक्ष्मसम्परायं यावदष्टाना
GGGES
HeacOOGGERSHDHD
For Private and Personal Use Only
Page #301
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
कर्मप्रकृतिः ॥१५॥
जीवस्थानेषु बन्धादिस्थानानि
FROHDOOGe
| मुदयसत्ते, उपशान्तमोहे सप्तानामुदयोऽष्टानां सत्ता। क्षीगमोहे सप्तानामेवोदयः सत्ता च । सयोगिकेवलिनोश्चतुर्णामुदयसत्ते । तथा षष्ठं गुणस्थानं यावत्सप्तानामष्टानां वोदीरणा । तत्र यदायुः पर्यन्तावलिकाप्राप्तं भवति तदा तस्योदीरणाऽभावात्सप्तानामुदीरणा, | शेषकालं त्वष्टानाम् । मिश्रगुणस्थाने तु सदैवाष्टानामेव, आयुःपर्यन्तावलिकायां वर्तमानस्य मिश्रगुणस्थानासंभवात् । अप्रमत्तापूर्वकरणा| निवृत्तिबादरेषु वेदनीयायुर्वर्जानां षण्णामुदीरणा, तेषु वेदनीयायुषोरुदीरणाभावात् तद्योग्याध्यवसायस्थानासंभवात् । सूक्ष्मसम्पराये पण्णां पञ्चानां वोदीरणा, तत्र प्रथमतः षण्णां, सा च तावद्यावदावलिका गुणस्थानस्य शेषा न भवति, आवलिकायां तु शेषीभूतायां मोहनीयमप्यावलिकोप्रविष्टमिति तस्योदीरणाया अभावात्पश्चानामुदीरणा । एतेषामेव पञ्चानामुपशान्तमोहेऽपि । क्षीणमोहे पश्चानां तावदुदीरणा यावत्स्वावलिका शेषा न भवति । आवलिकायां तु शेषीभूतायां ज्ञानावरणदर्शनावरणान्तरायाणामप्यावलिकाप्रविष्टत्वेनोदीरणाया अभावात् द्वयोर्नामगोत्रयोरुदीरणा । सयोगिकेवलिन्यपि तयोरेव द्वयोरुदीरणा । अयोगी तु योगाभावादेव न किंचिदु| दीरयति । एकद्वित्रिचतुरिन्द्रियाणां कायद्वारे स्थावरकायानां सप्तानामष्टानां वा बन्धोदीरणे, अष्टानामुदयसत्ते । तथा योगद्वारे मनो
योगिनो वीतरागच्छद्मस्थपर्यवसाना इव वेदितव्याः, मनोयोगिनां क्षीणमोहगुणस्थानकं यावत्संभवात् । काययोगिनो वाग्योगिनश्च | | सयोगिकेवलिपर्यन्ता इव द्रष्टव्याः, काययोगवाग्योगयोः सयोगिकेवलिगुणस्थानं यावत्संभवात् । वेदद्वारे त्रिवेदाः, कषायद्वारे त्रिक-E पाया नवगुणस्थानतुल्याः, वेदत्रयस्य कषायत्रयस्य चानिवृत्तिवादरसम्परायं यावत्संभवात् । लोभे सूक्ष्मसम्परायान्ता इव वाच्याः, | लोभस्य सूक्ष्मसम्परायं यावत्संभवात् । ज्ञानद्वारे मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानेषु मिथ्यादृष्ट्यादिषु सम्यनिथ्यादृष्टिपर्यन्तेष्विव ।। | मतिश्रुतावधिज्ञानेष्वविरतसम्यग्दृष्टयादिषु क्षीणमोहपर्यन्तेष्विव । मनापर्यवज्ञाने प्रमत्तसंयतादिषु क्षीणमोहपर्यन्तेष्विव । केवलज्ञाने
3ckKOROL
॥१५४॥
For Private and Personal Use Only
Page #302
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagersuri Gyanmandir
DISCORPOS2
www.kobatirt.org सूक्ष्मैकेन्द्रियेषु भवन्ति । असंज्ञिसंज्ञिनोरपि लब्ध्यपर्याप्तयोरेतान्येव पञ्च बन्धस्थानानि, अपर्याप्तानां सर्वेषां तियअनुष्यप्रायोग्यस्यैव बन्धात् । तानि च पञ्च बन्धस्थानानि तिर्यमनुष्यप्रायोग्याणि यथाऽधस्तादुक्तानि तथा भाव्यानि । सूक्ष्मबादरैकेन्द्रिययोरपर्याप्तयो-13 रेकविंशतिश्चतुर्विंशतिश्चेति द्वावुदयो। तत्र सूक्ष्मापर्याप्तस्यैकविंशतिरिय-तिर्यग्द्विकं तैजसकार्मणे अगुरुलघु वर्णचतुष्टयमेकेन्द्रियजातिः स्थावरसूक्ष्मापर्याप्तानि स्थिरास्थिरे शुभाशुभे दुर्भगमनादेयमयशःकीर्तिनिर्माणमिति । एषा चापान्तरालगतिस्थस्याप्यते । अत्र चैक एव भङ्गः, अपर्याप्तस्य परावर्तमानशुभप्रकृतीनामनुदयात् । बादरापर्याप्तस्याप्पेषेवैकविंशतिः, नवरं सूक्ष्मस्थाने बादरं वाच्यं, तत्राप्येक एव भङ्गः । उभयोरपि तस्यामेकविंशतौ औदारिकशरीरहुण्डोपघातप्रत्येकसाधारणैकतररूपप्रकृतिचतुष्टयप्रक्षेपे तिर्यगानुपूर्व्याश्चापनयने चतुर्विंशतिः । अत्र प्रत्येकसाधारणाभ्यां सूक्ष्मापर्याप्तस्य बादरापर्याप्तस्य च प्रत्येकं द्वौ भङ्गौ । विकलेन्द्रियसंझ्यसंज्ञिनां चापर्याप्तानामिमे द्वे उदयस्थाने-एकविंशतिः षड्विंशतिश्च । तत्रैकविंशतिरपर्याप्तद्वीन्द्रियाणामियं-तैजसं कार्मगमगुरुलघु स्थिरास्थिरे शुभाशुभे वर्णादिचतुष्टयं निर्माणं तियरिद्वकं द्वीन्द्रियजातिस्त्रसबादरापर्याप्तानि दुर्भगानादेयायशःकीर्तय इति । एषा चैकविंशतिरन्तरालगतिः | स्थानां ज्ञेया । इयं च सर्वाऽप्रशस्तपदेत्येक एव भङ्गः। ततः शरीरस्थस्यौदारिकद्विकहुण्डसेवाभ्रेपघातप्रत्येकलक्षणप्रकृतिषट्कप्रक्षेपे तिर्यगानुपूर्व्याश्चापनयने पर्विंशतिः । अत्राप्येक एव भङ्गः। एवं त्रीन्द्रियादीनामपि वाच्यम् । तदेवमपर्याप्तद्वीन्द्रियादीनामुदयस्थानाश्रितौ द्वौ द्वौ भङ्गो, केवलमपर्याप्तसंज्ञिनश्चत्वारः, यतो द्वावपर्याप्तसंज्ञिनस्तिरश्चो द्वौ च मनुष्यस्येति । तथा पर्याप्तसूक्ष्मैकेन्द्रियागां
चत्वार्युदयस्थानानि-एकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिश्च । तत्रैकविंशतिरियं-तैजसं कार्मणमगुरुलघु स्थिरास्थिरे शुभाशुभे NI वर्णादिचतुष्टयं निर्माणं तियरिद्वकं एकेन्द्रियजातिः स्थावरसूक्ष्मपर्याप्तदुर्भगानादेयायश-कीय इति । एषा चैकविंशतिः सूक्ष्मपर्याप्त
For Private and Personal Use Only
Page #303
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
कर्मप्रकृतिः
॥१५५॥
DESDEOMADIRECER0
(चू०)-'करणोदयसत्तविदुत्ति-अट्ठण्हं करणाणं उदयसंताण य (विऊ-नाणवंता) जा (जो) करणउदयसंलाणं, णिज्जरकरणं करेति संजमो तंमि उज्जोगवंता, 'कंमढगुदयणिट्ठाजणियत्ति-अढण्हं कमाणं 'उदय- प्रकरणपरि. निट्ठा' अत्रोदयग्गहणं बंधसत्तोवलक्षणं, तओ बंधुदयसत्ताखयेण जणियं उप्पातिय(ज) मणिटुं सुहमुवेंति'
ज्ञानफलं त्ति-मणइटुं मोक्खसुहं पावेंति ॥
(मलय०)-संप्रति प्रकरणपरिज्ञाननिबन्धनां विशिष्टफलसंप्राप्तिमाह-'करणोदय'त्ति । करणानामुक्तखरूपाणामुदयसत्तयोश्च सम्यक परिज्ञानयुक्ताः, 'तन्निञ्जरकरणमंजमुजोग' त्ति-तासां करणोदयसत्तानां या निर्जरा तस्याः करणं निर्वर्तनं तदर्थ संयम प्रति उद्योगउद्यमो येषां ते तन्निर्जराकरणसंयमोद्योगाः। ते इत्थंभूताः सन्तः किमित्याह-'कर्माष्टकोदयनिष्ठाजनित', कर्माष्टकस्याष्टानां कर्मणामुदयनिष्ठया, उदयग्रहणं बन्धसत्तायुपलक्षणं, ततोऽयमर्थः-बन्धोदयसत्ताक्षयेण जनितमुत्पादितं यत् 'मणिटुं' ति-मनस इष्टम् । अथवा 'अणि8' ति-न विद्यते निष्ठा पर्यवसानं यस्य तदनिष्ठ अपर्यवसानं सुखं, उभयत्रापि मोक्षसुखं, तत् उपयन्ति-प्राप्नुवन्ति । तस्मादवश्यमिह प्रकरणे प्रेक्षावद्भिनिरन्तरमभ्यासः करणीयः, कृत्वा च यथाशक्ति संयमाधनि प्रवर्तितव्यं, प्रवृत्तेन च सता संक्लिष्टाध्यवसायरूपकुपथपरिहारे यत्न आस्थेय इति ॥५५॥
(उ०)-सम्प्रति प्रकरणपरिज्ञानस्य विशिष्टफलमाह-करणोदयसत्ताविदः, करणानामुक्तस्वरूपाणां बन्धादीनामुदयसत्तयोश्च समय-15 परिज्ञानयुक्ताः, तन्निर्जराकरणसंयमोद्योगा इति-तासां करणोदयसत्तानां या निर्जरा तस्याः करणं निर्वर्तनं तदर्थ संयमोद्योगश्चारित्रा- ॥१५५। भ्यासो येषां ते तथा । करणाष्टकस्योदयनिष्ठया, उदयग्रहर्ण बन्धसत्तोपलक्षणं, ततो बन्धोदयसत्ताक्षयेणेत्यर्थः, तेन जनितमुत्पादितं |
RDCDDISH
For Private and Personal Use Only
Page #304
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
| यत् 'मणिटुं' ति-मनस इष्टं, यद्वा 'अणि'-ति निष्ठा पर्यवसानं तद्रहितं सुखं परमपदप्राप्तिभाव्यव्यावाधलक्षणमुपयन्ति प्राप्नुवन्ति ।। तथाहि-करणाष्टकादिपरिज्ञानवन्तस्तथातथापरिणामयुक्तं कर्मजालमेव दुरन्तदुःखज्वलनज्वालावलीढसंसारकारणं निश्चिन्वन्तस्तत्क्षयाय पारमेश्वरीमाज्ञामास्थाय सम्यग्यतमाना इच्छायोगशास्त्रयोगपरिपाकोपनतशुद्धात्मस्वभावलाभास्तदनन्तरप्रसृमरसामर्थ्ययोगातिशयदहनदग्धनिःशेषान्तरायाः परमधर्मसन्न्यासपवित्रा महात्मानःक्षपकश्रेणिमपि प्रारभन्ते । तत्र चायं क्रमः___ इह यः क्षपकश्रेणिप्रस्थापकः सोऽवश्यं मनुष्यो वर्षाष्टकस्योपरि वर्तमानः उत्तमसंहननी शुभध्यानोऽविरतसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तसंयतानामन्यतमः, केवलं यद्यप्रमत्तसंयतः पूर्ववित्तदा शुक्लध्यानोपगतः, शेषस्तु सर्वोऽपि धर्मध्यानोपगतः। तत्र क्षपकश्रेणि| मारोहन प्रथमतोऽनन्तानुबन्धिनः क्षपयति, तद्विधिश्च निःशेषः प्रागुक्त एवेति न भूय उच्यते । क्षीणसप्तकश्चाबद्धायुश्चारित्रमोहनीयक्ष| याय यतमानो यथाप्रवृत्तादिकरणत्रयं करोति । तत्र यथाप्रवृत्तकरणमप्रमत्तगुणस्थाने, अपूर्वकरणमपूर्वकरणगुगस्थाने, अनिवृत्तिकरणम| निवृत्तिवादरसम्परायगुणस्थाने। तत्रापूर्वकरणे स्थितिघातादिभिर्मध्यमकषायष्टक तथा क्षपयति यथाऽनिवृत्तिकरणाद्धाप्रथमसमये तत्प|ल्योपमासङ्घथेयभागमात्रस्थितिकं भवति, अनिवृत्तिकरणाद्धायाश्च सङ्ख्येयेषु भागेषु गतेषु सत्सु स्त्यानदित्रिकनरकदिकतिर्यग्दिकाद्यजातिचतुष्टयस्थावरातपोद्योतसूक्ष्मसाधारणानां पोडशप्रकृतीनामुद्वलनासंक्रमेणोद्वल्यमानानां पल्योपमासङ्खयेयभागमात्रा स्थितिर्भवति । ततो बध्यमानासु प्रकृतिषु तानि षोडशापि कर्माणि गुणसंक्रमेण प्रतिसमयं प्रक्षिप्यमाणानि निःशेषतोऽपि क्षीणानि भवन्ति । इह मध्यमकपायाष्टकं प्रागेव क्षपयितुमारब्धं परं तन्नाद्यापि क्षीणं, केवलमपान्तराल एवं पूर्वोक्तं प्रकृतिषोडशकं क्षपितं, ततः पश्चात्तदमि कषायाष्टकं मुहूर्तमात्रेण क्षपयति, एष मूत्रादेशः । अन्ये त्याहुः-षोडशकर्माण्येव पूर्व क्षपयितुमारभते, केवलमपान्तरालेऽष्टौ कषायान् |
For Private and Personal Use Only
Page #305
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Achana Shri Kailassarsuri Garmandie
कर्मप्रकृतिः ॥१५६।।
क्षपयति, पश्चात् षोडश कर्माणीति । ततोऽन्तर्मुहर्तमात्रेण नवानां नोकषायाणां चतुणां च संज्वलनानामन्तरकरणं करोति । अन्तरकरणे च कृत्वा नपुंसकवेददलिकमुपरितनस्थितिगतमुद्वलनविधिना क्षपयितुमारभते, तच्चान्तर्मुहूर्त्तमात्रेण पल्योपमासंख्येयभागमात्रं क्षपकश्रेणि भवति । ततः प्रभृति वध्यमानासु प्रकृतिषु गुणसंक्रमेण तद्दलिक प्रक्षिपति । तच्चैवं प्रक्षिप्यमाणं प्रक्षिप्यमाणमन्तर्मुहत्तमात्रेण निःशेष | क्षीयते, अधस्तनस्थितिदलिकं च यदि नपुंसकवेदेन क्षपकश्रेणिमारूढस्ततोऽनुभवतः क्षपयति, अन्यथा त्वावलिकामानं तत्, तच्च वेद्यमानासु प्रकृतिषु स्तियुकसंक्रमेण संक्रमयति । तदेवं क्षपितो नपुंसकवेदः। ततोऽन्तर्मुहूतेन कालेन स्त्रीवेदोऽप्यनेनैव क्रमेण क्षप्यते, ततः पद नोंकषायान् युगपत्क्षपयितुमारभते । ततः प्रभृति तेषामुपरितनस्थितिगतं दलिकं पुंवेदे न संक्रमयति, अपि तु | संज्वलनक्रोधे । एवं चान्तर्मुहूर्त्तन नोकषायषट्कोपरितनदलिकं निःशेषतः क्षीणं, तत्समय एव च पुंवेदस्य बन्धोदयोदीरणोच्छेदः | समयोनावलिकाद्वयबद्धं मुक्त्वा शेषदलिकक्षयश्च, इदं च पुंवेदिनः प्रारम्भकस्य ज्ञेयम् । यदा तु नपुंसकवेदी प्रारम्भकस्तदा प्रथमं स्त्रीवेदनपुंसकवेदौ युगपत्क्षपयति, तत्क्षयसमय एव च पुवेदबन्धव्यवच्छेदः। ततः पुंवेदहास्यषट्के युगपत्क्षपयति । यदा तु स्त्रीवेदी) क्षपकश्रेणिप्रारम्भकस्तदा प्रथमं नपुंसकवेदं ततः स्त्रीवेदं क्षपयति, तत्क्षयसमकालमेव च पुंवेदवन्धव्युच्छेदः, ततः पुंवेदहास्यषद्कयोयुगपत्क्षयः । अथ धूवेदिनः प्रस्तुतमभिधीयते-क्रोधं वेदयमानस्य पुवेदिनः क्रोधाद्धाया भागत्रयं भवेत्-अश्वकर्णकरणाद्धा किट्टिकरणाद्धा किट्टिवेदनाद्धा च । तत्राश्वकर्णकरणाद्धायां वर्तमानः प्रतिसमयमनन्तान्यपूर्वस्पर्घकानि संज्वलनचतुष्कस्याप्यन्तरकरणेनोपरितनस्थितौ करोति । अस्यां चाद्धायां वर्तमानः पुंवेदमपि समयोनद्वथावलिकारूपेण कालेन क्रोधे गुणसंक्रमेण संक्रमयन् ॥१५६।। | चरमसमये सर्वसंक्रमेण संक्रमयति । एवं क्षीणपुरुषवेदः अश्वकर्णकरणाद्धासमाप्त्यनन्तरं किट्टिकरणाद्धायां प्रविष्टः सन् संज्वलनचतु-14
DOORDERATION
For Private and Personal Use Only
Page #306
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SODCODEDICADDIT
| सयोग्ययोगिकेवलिनोरिव । संयमद्वारे सामायिकच्छेदोपस्थापनयोः प्रमत्तसंयतादिष्वनिवृत्तिवादरपर्यन्तेष्विव । परिहारविशुद्धिके | प्रमत्ताप्रमत्तयोरिव । सूक्ष्मसम्पराये सूक्ष्मसम्परायगुणस्थान इव । यथाख्यातसंयमे उपशान्तमोहक्षीणमोहसयोग्ययोगिकेवलिनामिव । देशसंयमे देशविरतगुणस्थान इव । असंयमे प्रथमगुणस्थानचतुष्टयस्थानामिव । दर्शनद्वारे चक्षुरचक्षुर्दर्शनयोमिथ्यादृष्टयादीनां क्षीण-17 | मोहान्तानामिव । अवधिदर्शनेऽविरतसम्यग्दृष्टयादीनां क्षीणमोहान्तानामिव । केवलदर्शने सयोग्ययोगिकेवलिनोरिव । लेश्याद्वारे आद्यासु | | पञ्चसु लेश्यासु मिथ्यादृष्टयादीनामप्रमत्तसंयतान्तानामिव । शुक्ललेश्यायां मिथ्यादृष्टयादीनां सयोगिकेवलिपर्यन्तानामिव वाच्यम् । | भव्यद्वारे भव्येषु सर्वगुणस्थानतुल्यम् । अभब्येषु मिथ्यादृष्टेरिख । सम्यक्त्वद्वारे क्षायोपशमिकसम्यक्त्वेऽविरतसम्यग्दृष्टयादीनामप्रमत्तसंयतान्तानामिव । औपशमिकसम्यक्त्वेऽविरतसम्यग्दृष्टयादीनामुपशान्तमोहान्तानामिव । क्षायिकसम्यक्त्वेऽविरतसम्यग्दृष्टयादीनामयोगिकेवलिपर्यन्तानामिव । मिथ्यात्वे मिथ्यादृष्टेरिख । सासादने सासादनस्येव । मिश्रे मिश्रस्येव । संज्ञिद्वारे संज्ञिषु मनुष्यगताविव । असंज्ञिषु मिथ्यादृष्टिसासादनयोरिव । आहारकद्वारेऽनाहारके मिथ्यादृष्टिसासादनाविरतसम्यग्दृष्टययोगिकेवलिनामिव । आहारके मिथ्यादृष्टयादीनां सयोगिकेवलिपर्यन्तानामिव सत्पदप्ररूपणा कर्तव्या । तदेवं सप्ततिकार्थोऽपि सम्बन्धाधिकारे प्रसक्तानुप्रसक्तः प्ररूपितः । तदेवं ग्रन्थक; यत् पूर्व प्रतिज्ञातं कर्माष्टकस्य करणाष्टकमुदयसत्ते च वक्ष्यामीति तत्समर्थितम् ॥५४॥ करणोदयसंतविऊ तन्निज्जरकरणसंजमुज्जोगा। कम्मट्ठगुदयनिट्ठाजणियमणिटुं सुहमुवेति ॥५५॥
१ कर्मग्रन्थे आद्यासु तिसृषु लेश्यासु चत्वारि षड् वा गुणस्थानान्युक्तानि, अत्र आधासु पञ्चसु लेश्यासु अप्रमत्तपर्यन्तानि सप्त गुणस्थानानि प्रतिपादितानि तनु मतान्तरेणावसेयम् ।
ECENENELOYS
R
For Private and Personal Use Only
Page #307
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मप्रकृतिः
॥१५७॥
ट्टिदलिकं द्वितीय सम्बन्धि दलिक सय प्रथमस्थिति
HIRODIODES
ततोऽनन्तरसमये तृतीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलिकामानं | शेषः । तस्मिन्नेव च समये मानस्य बन्धोदयोदीरणानां युगपद्वयवच्छेदः, सत्कर्मापि च तस्य समयोनावलिकाद्विकबद्धमेव, शेपस्य क्षपकश्रेणिः | मायायां प्रक्षिप्तत्वात् । ततो मायायाः प्रथमकिट्टिद लिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावदन्तर्मु| हूर्त्तमात्रम् । संज्वलनमानस्य च बन्धादौ व्यवच्छिन्ने तस्य सम्बन्धि दलिक समयोनावलिकाद्विकमात्रेण कालेन गुणसंक्रमेण मायायां | सर्व प्रक्षिपति । मायाया अपि च प्रथमकिट्टिदलिकं द्वितीयस्थितिगतं प्रथमस्थितिकृतं वेद्यमानं समयाधिकावलिकाशेषं जातम् । ततो| ऽनन्तरसमये मायाया द्वितीयकिट्टिदलिक द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलिकामात्रं || शेषः । ततोऽनन्तरसमये तृतीयकिट्टिदलिक द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलिका. मात्रं शेषः । तस्मिन्नेव च समये मायाया बन्धोदयोदीरणानां युगपद्वथवच्छेदः, सत्कर्मापि च तस्याः समयोनावलिकाद्विकबद्धमात्रमेव, 3 | शेषस्य गुणसंक्रमेण लोभे प्रक्षिप्तत्वात् । ततोऽनन्तरसमये लोभस्य प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति ) वेदयते च तावद्यावदन्तर्मुहूर्तम् । सज्वलनमायायाश्च बन्धादौ व्यवच्छिन्ने तत्सम्बन्धि दलिकं समयोनावलिकाद्विकमात्रेण कालेन गुणसंक्रमेण सर्व लोभे संक्रमयति । सज्वलनलोभस्य च प्रथमकिट्टिदलिकं प्रथमस्थितिकृतं वेद्यमानं समयाधिकावलिकामावशेष जातम् । ततोऽनन्तरसमये लोभस्य द्वितीयकिट्टिदलिक द्वितीयस्थितिगतमाकृष्य प्रथमस्थितीं करोति वेदयते च, तां च वेदयमानस्तृतीयकिट्टिदलिकं गृहीत्वा सूक्ष्मकिट्टीः करोति तावद्यावत् द्वितीयकिद्विदलिकस्य प्रथमस्थितीकृत्य वेद्यमानस्य समयाधिकावलि-15/॥१५७॥ | कामानं शेषः । तस्मिन्नेव च समये संज्वलनलोभस्य बन्धबादरकषायोदीरणानवमगुणस्थानकालानां युगपद्व्यवच्छेदो जायते । ततो
For Private and Personal Use Only
Page #308
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ऽनन्तरसमये सूक्ष्मकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तदानीमसौ सूक्ष्मसम्पराय उच्यते । प्रागुक्ताश्चावलिकास्तृतीयकिट्टिगताः शेषीभूताः सर्वा अपि वेद्यमानासु परप्रकृतिषु स्तिबुकसंक्रमेण संक्रमयति, प्रथमद्वितीयकिट्टिगताथ यथास्वं द्वितीयतृतीय किट्टयन्तर्गता वेद्यन्ते । सूक्ष्मसम्परायश्च लोभस्य सूक्ष्मकिट्टीर्वेदयमानः सूक्ष्मकिट्टिदलिकं समयोनावलिकाद्विकबद्धं च प्रतिसमयं स्थितिघातादिभिस्तावत् क्षपयति यावत्सूक्ष्मसम्परायाद्धायाः संख्येया भागा गता भवन्ति, एकोऽवशिष्यते, ततस्तस्मिन् | संख्येयभागे संज्वलनलोभं सर्वापवर्त्तनयाऽपवर्च्य सूक्ष्मसम्परायाद्धासमं करोति, सा चाद्याप्यन्तर्मुहूर्त्तमाना, ततः प्रभृति च मोहस्य | स्थितिघातादयो निवृत्ताः, शेषकर्मणां तु प्रवर्त्तन्त एव, तां च लोभस्यापवर्त्तितां स्थितिमुदयोदीरणाभ्यां वेदयमानस्तावद्गतो यावत्समयाधिकावलिकामात्रं शेषः । ततोऽनन्तरसमये उदीरणा स्थिता । तत उदयेनैव केवलेन तां वेदयते यावच्चरमसमयः । तस्मिँश्च चरमसमये ज्ञानावरणपञ्चकदर्शनावरण चतुष्कयशः कीर्युच्चैर्गोत्रान्तरायपञ्चकरूपाणां पोडशकर्मणां बन्धव्यवच्छेदो मोहनी यस्योदयसत्ताव्यवच्छेदश्च भवति । ततोऽसावनन्तरसमये क्षीणकषायो जायते । तस्य च शेषकर्मणां स्थितिघातादयः प्राग्वत् प्रवर्त्तन्ते यावत् क्षीणकषायाद्धायाः संख्येया भागा गता भवन्ति, एकः संख्येयो भागोऽवतिष्ठते । तस्मिँश्च ज्ञानावरणपञ्चकान्तरायपञ्चकदर्शनावरणचतुष्कनिद्राद्विकरूपाणां षोडशकर्मणां स्थितिसत्कर्म सर्वापवर्त्तनयाऽपवर्च्य क्षीणकपायाद्धासमं करोति, केवलं निद्राद्विकस्य स्वरूपापेक्षया समयन्यूनं सामान्यतः कर्मरूपतया तु तुल्यम् । ततो द्विचरमसमये निद्राद्विकस्य स्वरूपसत्तापेक्षया क्षयश्चतुर्दशानां प्रकृतीनां चरमसमये क्षयः । ततोऽनन्तरसमये केवली जायते, स च भगवान् जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतश्च देशोनपूर्वकोटिं यावद्विहृत्य सर्वोऽपि समुदूधातादवगायोजिकाकरणमारभते । तत्करणानन्तरं च कश्चित् कर्मणां समीकरणार्थं समुद्धातं गच्छति, यस्य वेदनीयादि कर्म
For Private and Personal Use Only
Baa
Page #309
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षपकश्रेणिः
कर्मप्रकृतिः ॥१५८॥
आयुषः सकाशादधिकतरं भवति, अन्यस्तु न करोत्येव । अथ कुतोऽयं नियमो यद्वेदनीयायेवायुषः सकाशादधिकस्थितिकं भवति, न | तु कदाचिदपि वेदनीयादेरायुरिति ? उच्यते-तथारूपजीवपरिणामखाभाव्यात् । इत्थंभूत एव ह्यात्मनः परिणामो येनास्यायुर्वेदनीयादेः | समं भवति न्यून वा, न तु कदाचनाप्यधिक, यथा तस्यैवायुषोध्रुवबन्धस्वभावः, शेषकर्माणि हि सर्वदैव बध्यते, आयुस्तु प्रतिनियत | एव काले स्वभवत्रिभागादिरूपे, न चेदृग्बन्धवैचित्र्ये स्वभावादृतेऽपरः कश्चिदस्ति हेतुः। एवमायुषो वेदनीयादेराधिक्याभावेऽपि स्वभावविशेष एव नियामको द्रष्टव्यः। __अथ समुद्घात इति कः शब्दार्थः १ उच्यते-सम्यक् अपुनर्भावेन उत्प्राबल्येन घातो वेदनीयादिकर्मणां विनाशो यस्मिन् क्रियाविशेषे स समुद्घातः, तं च कुर्वन् केवली प्रथमसमये बाहल्यतः स्वशरीरप्रमाणमूर्ध्वमधश्च लोकान्तपर्यन्तमात्मप्रदेशानां दण्डमारचयति, द्वितीये समये पूर्वापरं दक्षिणोत्तरं वा कपाटं, तृतीये मन्थानं, चतुर्थेऽवकाशान्तरपूरणं, पञ्चमेऽवकाशान्तराणां संहारं, षष्ठे मथः, | सप्तमे कपाटस्य, अष्टमे खशरीरस्थो भवति । तत्र दण्डसमयात्प्राग् या पल्योपमासंख्येयभागमात्रा वेदनीयनामगोत्राणां स्थितिरासीत्तस्या बुद्ध्याऽसंख्येया भागाः क्रियन्ते । ततो दण्डसमये दण्डं कुर्वन्नसंख्येयान् भागान् हन्ति, एकोऽसंख्येयो भागोऽवतिष्ठते । यश्च प्राक कर्मत्रयस्यापि रस आसीत्तस्याप्यनन्ता भागाः क्रियन्ते, ततस्तस्मिन् दण्डसमयेऽसातवेदनीयाद्यवर्जसंस्थानपञ्चकाद्यवर्जसंहननपञ्चकाप्रशस्तवर्णादिचतुष्कोपघाताप्रशस्तविहायोगत्यपर्याप्तकास्थिराशुभदुर्भगदुःस्वरानादेयायशःकीर्तिनीचैर्गोत्राणां पञ्चविंशतिप्रकृतीनामनन्तान् भागान् हन्ति, एकोऽनन्तभागोऽवशिष्यते । तस्मिन्नेव च समये सातवेदनीयदेवद्विकमनुजद्विकपञ्चेन्द्रियजातिशरीरपञ्चकाङ्गोपाङ्गत्रयप्रथमसंस्थानप्रथमसंहननप्रशस्तवर्णादिचतुष्टयागुरुलघुपराघातोकासप्रशस्तविहायोगतित्रसवादरपर्याप्तप्रत्येकातपोद्योतस्थिरशुभसु
॥१५८॥
For Private and Personal Use Only
Page #310
--------------------------------------------------------------------------
________________
Acharya,
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
Kalassagarsuri Gyanmandir
DOTODOGGARANG
कस्योपरितनस्थितिगतदलिकस्य किट्टीः करोति, ताश्च परमार्थतोऽनन्ता अपि स्थूरजातिभेदापेक्षया द्वादश कल्प्यन्ते, एकैकस्य कषायस्य तिस्रस्तिस्रः प्रथमा द्वितीया सृतीया चेति । इदं च क्रोधेन क्षपकश्रेणिं प्रतिपन्नस्य दृश्यम् । मानेन तु तां प्रतिपद्यमानस्य प्रागुक्तोदलनविधिना क्रोधे क्षपिते सति शेषत्रयस्य प्राग्वत् नव किट्टीः करोति । मायया तु प्रतिपन्नस्य पूर्व क्रोधमानयोरुद्वलनविधिना क्षयं कृत्वा शेषद्विकस्य प्राग्वत् षद् किट्टीः करोति । लोमेन तु प्रतिपन्नस्योद्वलनविधिना क्रोधादित्रिकक्षयं कृत्वा लोभस्य किट्टित्रिकं करोति । एष किट्टीकरणविधिः । किट्टिकरणाद्धायां निष्ठितायां क्रोधेन प्रतिपन्नः क्रोधस्य प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलिकामानं शेषः । ततोऽनन्तरसमये द्वितीयकिट्टिदलिक द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलिकामानं शेषः। ततोऽनन्तरसमये तृतीयकिट्टिदलिक द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलिकामानं शेषः। तिसृष्वपि चामूषु किट्टिवेदनाद्धा२) सूपरितनस्थितिगतं दलिकं गुणसंक्रमेणापि प्रतिसमयमसंख्येयगुणवृद्धिलक्षणेन संज्वलनमाने प्रक्षिपति । तृतीयकिट्टिवेदनाद्धायाश्चरम| समये संज्वलनक्रोधस्य बन्धोदयोदीरणानां युगपद्वथवच्छेदः, सत्कर्मापि च तस्य समयोनावलिकाद्विकबद्धं मुक्त्वाऽन्यन्नास्ति, सर्वस्य माने प्रक्षिप्तत्वात् । ततोऽनन्तरसमये मानस्य प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावदन्तर्मुहूर्त, क्रोधस्यापि च बन्धादौ व्यवच्छिन्ने सति तस्य सम्बन्धिदलिकं समयोनावलिकाद्विकमात्रेण कालेन गुणसंक्रमेण संक्रमयन् । | चरमसमये सर्व संक्रमयति । मानस्यापि च प्रथमकिट्टिदलिकं प्रथमस्थितीकृतं वेद्यमानं समयाधिकावलिकाशेषं जातम् । ततोऽनन्तरसमये मानस्य द्वितीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलिकामानं शेषः।
वकिड़िवेद
कट्टिदलिकपदालिक मतमाकृष्य प्रकादिक
For Private and Personal Use Only
Page #311
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Shri Kailassagarsuri Gyanmandir
कर्मप्रकृतिः
योगनिरोधः
॥१५९॥
HORSEEGHD
तावदुत्किरति यावदन्तर्मुहर्तचरमसमये सकलमपि तत्कण्डकमुत्कीर्ण भवति । एवमान्तमौहर्तिकानि स्थितिकण्डकान्यनुभागकण्डकानि च तावद्घातयति यावत्सयोग्यवस्थाचरमसमयः। सर्वाण्यपि चामुनि स्थित्यनुभागकण्डकान्यसंख्येयान्यवगन्तव्यानि । अयं च समु. | घातविधिरावश्यकचूर्ण्यनुसारेणाभिहितः । यस्य तु केवलिनो वेदनीयादिकर्मत्रयमायुषा सह समस्थितिकं स समुद्घातं न गच्छति ।।
गत्वाऽगत्वा वा समुद्घातं लेश्यानिरोधार्थ योगनिमित्तबन्धनिरोधार्थ च योगनिरोधमवश्यं कुरुते । उक्तं च-"स ततो योगनिरोधं | करोति लेश्यानिरोधमभिकाङ्कन् । समयस्थितिकं च बन्धं योगनिमित्त विनिरुरुत्सन् ॥१॥ समये समये कर्मादाने सति संततेर्न मोक्षः स्यात् । यद्यपि हि विमुच्यन्ते स्थितिक्षयात् पूर्वकर्माणि ॥२॥ नोकर्मणा हि वीर्य योगद्व्येण भवति जीवस्य । तस्यावस्थानेन तु सिद्धः समयस्थितिबन्धः ॥३॥' अत्र बन्धस्य समयमात्रस्थितिकता बन्धसमयबहिर्भावेन द्रष्टव्या । योगनिरोधं कुर्वन् प्रथमतो बादरकाययोगबलादन्तर्मुहर्तमात्रेण वाग्योग निरुणद्धि । तनिरोधानन्तरं चान्तर्मुहर्त स्थित्वा चादरकाययोगोपष्टम्भादेव बादरमनोयोग मन्तर्मुहुर्तमात्रेण निरुणद्धि । उक्तं च-"बादरतन्वा पूर्व वाङ्मनसे निरुणद्धि । आलम्बनाय करणं तदिष्यते तत्र वीर्यवतः ॥१॥" बादरमनोयोगनिरोधानन्तरं च पुनरप्यन्तर्मुहूर्त स्थित्वोच्छ्वासनिःश्वासावन्तर्मुहूर्तमात्रेण निरुणद्धि । ततः पुनरप्यन्तर्मुहत्तं स्थित्वा | सूक्ष्मकाययोगवलाद्वादरकाययोग निरुणद्धि, सति चादरयोगे सूक्ष्मयोगस्य निरोधुमशक्यत्वात् । आह च-"बादरतनुमपि निरुणद्धि | ततः सूक्ष्मेण काययोगेन । न निरुध्यते हि सूक्ष्मो योगः सति बादरे योगे ॥१॥" केचिदाहुः-"बादरकाययोगबलाद्वादरकाययोगं
निरुणद्धि, यथा कारपत्रिकः स्तम्मे स्थितस्तमेव स्तम्भ छिनत्ति" । तदत्र तच्चमतिशायिनो विदन्ति । बादरं च काययोग निरुन्धानः छा पूर्वस्पर्धकानामधस्तादपूर्वस्पर्धकानि करोति । तत्र यानि तस्मिन् भवे पर्याप्तिपर्यायपरिणतेन सता जीवेन पूर्व कायादिव्यापारनिष्पा
asasBasse
॥१५९॥
For Private and Personal Use Only
Page #312
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
GDSGGC
दनार्थ कृतानि तानि पूर्वस्पर्धकान्यभिधीयन्ते । तानि च स्थूलानि । यानि पुनरधुना कर्तुमारभते तानि सूक्ष्माणि । न चैवंभूतान्यनादौ संसारे कृतानि, ततोऽपूर्वाणीत्युच्यन्ते । तत्र पूर्वस्पर्धकानामधस्तन्यो याः प्रथमादिवर्गणाः सन्ति तासां ये वीर्याविभागपलि | च्छेदास्तेषामसंख्येयान् भागानाकर्षति, एकमसंख्येयं भागं मुञ्चति । जीवप्रदेशानामपि चैकमसंख्येयं भागमाकर्षति, शेष सदं स्था-13 पयति । एष बादरकाययोगनिरोधप्रथमसमयव्यापारः । तथा च कर्मप्रकृतिप्राभृतं-"पढमसमप अपुवफगाणि करेइ पुवफडगाणं | 24 हेट्ठा आइवग्गणाण अविभागपरिच्छेयाणमसंखेज्जे भागे ऊकहइ जीवपएसाणं च असंखेज्जइमं भागमोकहुइ त्ति”। ततो द्वितीयसमये प्रथमसमयाकृष्टजीवपदेशासंख्येयभागादसंख्येयगुणं भागं जीवप्रदेशानामाकर्षति तावतोऽसंख्येयान् भागानाकर्षतीत्यर्थः। वीर्याविभागपरिच्छेदानामपि प्रथमसमयाकृष्टाद्भागात्संख्येयगुणहीनं भागमाकर्षति । एवं प्रतिसमयं समाकृष्य समाकृष्य तावदपूर्व-16 | स्पर्धकानि करोति यावदन्तर्मुहूर्तचरमसमयः । कियन्ति पुनः स्पर्धकानि करोतीति चेदुच्यते-श्रेणिवर्गमूलस्यासंख्येयभागमात्राणि ।
अपूर्वस्पर्धककरणान्तर्मुहूर्तानन्तरसमय एव च किट्टीः कर्तुमारभते । ताश्चान्तर्मुहूतं यावत्करोति । उक्तं च-"नाशयति काययोग स्थूल ) 0/ सोऽपूर्वफडकीकृत्य । शेषस्य काययोगस्य तथा किट्टीश्च स करोति ॥१॥' अथ किट्टिरिति कः पदार्थः ? उच्यते-एकोत्तरवृद्धि |
च्यावयित्वाऽनन्तगुणहीनकैकवर्गणास्थापनेन योगस्याल्पीकरणं । तत्र पूर्वस्पर्धकानामपूर्वस्पर्धकानां च याः प्रथमादिवर्गणास्तासां येऽविभागपरिच्छेदास्तेषामयमसंख्येयान् भागानाकर्षति एकमसंख्येयभाग स्थापयति । जीवप्रदेशानामपि चैकमसंख्येयभागमाकर्षति, शेषं सर्व स्थापयति । एष किट्टीकरणप्रथमसमयव्यापारः । ततो द्वितीयसमये प्रथमसमयाकृष्टवीर्याविभागपरिच्छेदभागादसंख्येयगुणहीनं | वीर्याविभागपरिच्छेदानां भागमाकर्षति । जीवप्रदेशानां तु प्रथमसमयाकृष्टजीवप्रदेशासंख्येयभागादसंख्येयगुणभागं तावतोऽसंख्येयान
Dec PADRENDS
For Private and Personal Use Only
Page #313
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
charya Shri Kailassagersuri Gyanmandir
www.kobatirth.org
योगनिरोधः
कर्मप्रकृतिः ॥१६॥
|भागानाकर्षतीत्यर्थः । एवं तावत् किट्टीः करोति यावदन्तर्मुहूर्तचरमसमयः । तत्र प्रथमसमयकृताभ्यः किट्टिभ्यो द्वितीयसमयकृताः किट्टयोऽसंख्येयगुणहीनाः । गुणकारश्च पल्योपमासंख्येयभागः । एवं शेषेष्वपि समयेषु भावनीयम् । तथा चोक्तं कर्मप्रकृतिप्राभृते| "इत्थं अंतोमुहत्तं किट्टीओ करेइ असंखेज्जगुणहीणाप सेढीए जीवपएसे य असंखेज्जगुणाए सेढीए ऊकडइ, किट्टीगुणकारो पलिऊवमस्स असंखेज्जइभागो त्ति” | प्रथमसमयकृताश्च किट्टयः श्रेण्यसंख्येयभागप्रमाणाः। एवं द्वितीयादिसमयेष्वपि प्रत्येकमवगन्तव्याः। सर्वा अपि च किट्टयः श्रेण्यसंख्येयभागप्रमाणाः पूर्वस्पर्धकानामपूर्वस्पर्धकानां चासंख्येयभागमात्राः। किट्टिकरणावसानानन्तरं च पूर्वस्पर्धकान्यपूर्वस्पर्धकानि च नाशयति । तत्समयादारभ्य चान्तर्मुहूतं यावत् किट्टिगतयोगो भवति । तथा चोक्तं-"किट्टिकरणे णिहिए तओ से काले पुब्धफड़गाणि अपुब्वफडगाणि च णासेइ अंतोमुहृत्तं किट्टिगयजोगो भवइ ति"।न चात्र किञ्चिदपि करोति । ततोऽनन्तरसमये सूक्ष्मकाययोगोपष्टम्भादन्तर्मुहूर्त्तमात्रेण सूक्ष्मवाग्योगं निरुणद्धि । ततो निरुद्धसूक्ष्मवाग्योगोऽन्तर्मुहूर्त्तमात्रं नान्यसूक्ष्मयोगनिरोधं प्रति प्रयत्नवान् भवति । ततोऽनन्तरसमये सूक्ष्मकाययोगोपष्टम्भात् सूक्ष्ममनोयोगमन्तर्मुहूर्त्तमात्रेण निरुणद्धि । ततः पुनरप्यन्तर्मुहर्त्तमात्रमास्ते । ततः सूक्ष्मकाययोगबलात्सूक्ष्मकाययोगमन्तर्मुहूत्तेन निरुणद्धि । त च निरन्धानः सूक्ष्मक्रियाप्रतिपातिध्यानमारोहति, | तत्सामर्थ्याच्च बदनोदरादिविवरपूरणेन संकुचितदेहविभागवर्तिप्रदेशो भवति । आह च-"सूक्ष्मेण काययोगेन ततो निरुणद्धि सूक्ष्मवाङ्मनसे । भवति ततोऽसौ सूक्ष्मक्रियस्तदा किट्टिगतयोगः ॥१॥” तमपि स योग सूक्ष्म निरुरुत्सन् सर्वपर्ययानुगतम् । सूक्ष्मक्रियः | | मप्रतिपात्युपयाति ध्यानममनस्कम् ॥२॥” इत्यादि । सूक्ष्मकाययोगं च निरुन्धानः प्रथमसमये किट्टीनामसंख्येयान् भागानाशयति, एकस्तिष्ठति । द्वितीयसमये तस्यैवैकस्य भागस्योद्धरितस्य सम्बन्धिनोऽसंख्येयान् भागान्नाशयति एक उद्धरति । एवं समये समये किट्टीस्ता
MODIODNEKARODOD
॥१६॥
For Private and Personal Use Only
Page #314
--------------------------------------------------------------------------
________________
Shri Maharan Aradhana Kendra
www.kobatirth.org
Acharya, Shri Kailassagarsuri Gyanmandit
| भगसुखरादेययश कीर्तिनिर्माणतीर्थकरोच्चर्गोत्ररूपाणामेकोनचत्वारिंशतः प्रकृतीनामनुभागोऽप्रशस्तप्रकृत्यनुभागमध्ये प्रवेशनेनोपह-11 न्यते । समुद्घातमाहात्म्यमेतत् । तस्य चोद्धरितस्य स्थितेरसंख्येयभागस्यानुभागस्य चानन्ततमभागस्य पुनर्बुद्ध्या यथाक्रममसंख्येया (3) अनन्ताश्च भागाः क्रियन्ते । ततो द्वितीये कपाटसमये स्थितेरसंख्येयान् भागान् हन्ति, एकोऽवशिष्यते, अनुभागस्य चानन्तान भागान् हन्ति, एकं मुश्चति । अत्राप्यप्रशस्तप्रकृत्यनुभागमध्यप्रवेशनेन प्रशस्तप्रकृत्यनुभागधातो द्रष्टव्यः । पुनरप्येतस्मिन् समयेऽवशिष्टस्य स्थितेरसंख्येयभागस्यानुभागस्य चानन्ततमभागस्य बुद्ध्या यथाक्रममसंख्येया अनन्ताश्च भागाः क्रियन्ते । ततस्तृतीये समये स्थितेरसंख्येयान् भागान् हन्ति, एकं मुश्चति, अनुभागस्य चानन्तान् भागान् हन्ति, एकमनन्ततमभाग मुश्चति। अत्रापि प्रशस्तप्रकृत्यनुभागघातोऽप्रशस्तप्रकृत्यनुभागमध्यप्रवेशनेनावसेयः। ततः पुनरपि तृतीयसमयावशिष्टस्य स्थितेरसंख्येयभागस्यानुभागस्य चानन्ततमभागस्य बुद्ध्या यथाक्रममसंख्येया अनन्ताश्च भागाः क्रियन्ते । ततश्चतुर्थसमये स्थितेरसंख्येयान् भागान् हन्ति, एकस्तिठति, अनुभागस्याप्यनन्तान् भागान् हन्ति, एकोऽवशिष्यते । प्रशस्तप्रकृत्यनुभागघातश्च पूर्ववदवसेयः । एवं स्थितिघातादि कुर्वतश्चतुर्थसमये स्वप्रदेशापूरितसमस्तलोकस्य भगवतो वेदनीयादिकर्मत्रयस्थितिरायुषः संख्येयगुणा जाता, अनुभागस्त्वद्याप्यनन्तगुणः। चतुर्थसमयावशिष्टस्य च स्थितेरसंख्येयभागस्यानुभागस्य चानन्ततमभागस्य भूयोऽपि बुद्ध्या यथाक्रम संख्येया अनन्ताश्च भागाः क्रियन्ते । ततोऽवकाशान्तरसंहारसमये स्थितेः संख्येयान् भागान् हन्ति, एकं संख्येयभागं शेषीकरोति, अनुभागस्य चानन्तान् भागान् | हन्ति, एक मुश्चति । एवमेतेषु पञ्चसु दण्डादिसमयेषु प्रत्येकं सामयिकं कण्डकमुत्कीर्ण, समये समये स्थितिकण्डकानुभागकण्डकघातनात् । 1. अतः परं षष्ठसमयादारभ्य स्थितिकण्डकमनुभागकण्डकं चान्तर्मुहर्तन कालेन विनाशयति । षष्ठादिषु च समयेषु कण्डकस्यैकैकं शकलं ||
MOMeGODDESS
HORORSCCEIODGट्र
For Private and Personal Use Only
Page #315
--------------------------------------------------------------------------
________________
Shri Mahavain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उपसंहारः
भावविशेषादस्पृशद्गत्योर्ध्वलोकान्तं गच्छति । तत्र च गतः सन् भगवान् परमानन्दमयः शाश्वतं कालमवतिष्ठते । तदेवमनया प्रगाकर्मप्रकृतिः ल्याऽस्य शास्त्रस्य मोक्षजनकत्वादस्मिन् शास्त्रे निरन्तरमभ्यासः कार्यः, कृत्वा च यथाशक्ति संयममार्गे यतितव्यं, तत्र यतमानेन च ॥१६१॥
यथोपायं संक्लिष्टाध्यवसायपरिहारः कार्य इति तात्पर्यम् ॥५५।। इय कम्मप्पगडीओ जहा सुयं नीयमप्पमइणा वि । सोहियणाभोगकयं कहंतु वरदिदिवायन्नू ॥५६॥ ___ (चू०)-'इय कम्मप्पगडीओ जहा सुयं णीत' त्ति-एवं कम्मपगडीण दु(द)हाउ जहा सुयं तहा णीयं (उद्धरियं म) य (ए) संतेसु 'अप्पमइणत्ति-अप्पवुद्दि(बुद्धि)णा 'सोहियणाभोगकर्य'ति-अणाभोगेण जं भणियं तं सोहेतु 'कहंतुं वेग(वर)दिढिवायन्नु' त्ति-वरम(स)द्दो पहा...दु(दिट्टि)वायस्स संजाणगा कहिंतु ॥५६॥ ___ (मलय०)-सम्प्रत्याचार्य आत्मन औद्धत्यं परिहरन्नन्येषां बहुश्रुतानां प्रकरणार्थपरिभावनाविषये प्रार्थनां च कुर्वन् प्रेक्षावतां | प्रकरणविषये उपादेयबुद्धिपरिग्रहार्थ प्रकरणस्य परम्परया सर्वविन्मूलतां ख्यापयति-'इय'त्ति । 'अल्पमतिनापि'-अल्पबुद्धिनापि सता* 'इति'-एवमुक्तेन प्रकारेण गुरुचरणकमलपर्युपासनां कुर्वता गुरुपादमूले यथा मया श्रुतं तथा 'कर्मप्रकृतेः'-कर्मप्रकृतिनामकात्प्राभृतात् ।। दृष्टिवादे हि चतुर्दश पूर्वाणि-तत्र च द्वितीयेऽग्रायणीयाभिधानेऽनेकवस्तुसमन्विते पूर्व पञ्चमं वस्तु विंशतिप्राभृतपरिमागम् , तत्र कर्मप्रकृत्याख्यं चतुर्थ प्राभृतं चतुर्विंशत्यनुयोगद्वारमयम् , तस्मादिदं प्रकरणं 'नीतं'-आकृष्टमित्यर्थः । अस्मिश्च प्रकरणे यत्किमपि
स्खलितमनाभोगकृतं-अनाभोगजनितम् । छद्मस्थस्य हि कृतप्रयत्नस्याप्यावरणसामर्थ्यतोऽनाभोगः संभवति । ततोऽनाभोगजनितं * यत्किमपि स्खलित तत् 'शोधयित्वा'-अपनीय ये 'वरा'-उत्कलितबुद्धथतिशयसंपन्ना 'दृष्टिवादझा'-द्वादशकाङ्गविदस्ते। ममोपरि |
EDITSOTIODSORDS
॥१६॥
For Private and Personal Use Only
Page #316
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
महतीमनुग्रह बुद्धिमास्थाय तत्रान्यत् पदमागमानुसारि प्रक्षिप्य कथयन्तु यथेदमंत्र पदं समीचीनं नेदमिति, न पुनरुपेक्षारूपोऽप्रसादस्तैः कर्तव्यः । अत्र 'इय कम्मपयडीओ' इत्यादिना ग्रन्थेन प्रकरणस्य सर्वविन्मूलता ख्यापिता द्रष्टव्या । दृष्टिवादो हि भगवता साक्षादर्थतोऽभिहितः, सूत्रतस्तु सुधर्मस्वामिना, दृष्टिवादान्तर्गतं च कर्मप्रकृतिप्राभृतम्, तस्माचेदं प्रकरणमुद्धृतमिति परम्परया सर्वविन्मूलम् ॥५६॥
(उ० ) – अथाचार्य औद्धत्यं परिहरन् बहुश्रुतानां प्रकरणार्थपरिभावने प्रार्थनां च कुर्वन्नत्र प्रकरणे उपादेयता बुद्धिमाधातुं परम्परया सर्वविन्मूलकतामाह- अल्पमतिनाऽपि सतैवमुक्तप्रकारेण गुरुचरणकमलं पर्युपासमानेन मया यथा श्रुतं तथा कर्म प्रकृतेर्दृष्टिवादेकदेशच - तुर्दश पूर्वस्थानेक वस्तुसमन्विताग्रायणीयाभिधद्वितीय पूर्वस्थाविंशतिप्राभृतपरिमाणपञ्चमवस्त्वेकदेशं चतुर्विंशत्यनुयोगद्वारमय कर्म प्रकृत्याख्यचतुर्थप्राभृतादिदं प्रकरणं नीतमाकृष्टं तदत्र यत्किमपि स्खलितमनाभोगकृतं भवेत् कृतप्रयत्नस्यापि छद्मस्थस्यावरण सामर्थ्यादनाभोगसंभवात्, तच्छोधयित्वाऽपनीय ये वरा उत्कलितबुद्धयतिशया दृष्टिवादज्ञास्ते प्रसादमास्थाय श्रुतानुसारि पदान्तरं प्रक्षिप्य कथयन्तु 'यथेदमंत्र पदं सम्यक्, न त्विदमिति, न पुनरुपेक्षारूपोऽप्रसादस्तैः कर्त्तव्य इति प्रार्थना ॥ ५६ ॥
•
जस्स वरसासणावयवफरिसपविकसिय विमलमइकिरणा । विमलेंति कम्ममइले सो मे सरणं महावीरो ॥
(चू० ) - 'जस्से' इ- महावीरो (र) स (स्स) 'बज्ज (र) 'त्ति - वरं पहाणं सासणं तस्स अवयवेहिं पुट्ठा गमिया ( पविगसिया) विमलमत्तिकिरणा होंति (ते) विमला (ली) करेंति कम्मेण मतिलिया कम्ममइला ते कम्ममइले णद्ध (ज) ति सं सासणं जस्स 'णे' (मे) त्ति मज्झं 'सरणं'ति आहारे महावीरो ति ॥५७॥
For Private and Personal Use Only
Page #317
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
कर्म प्रकृतिः ॥ १६२॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(मलय ० ) -- इह शास्त्रस्यादौ मध्येऽवसाने च मङ्गलमवश्यमभिधातव्यम् । आदिमङ्गलाभिधाने हि शास्त्रमविघ्नेन परिसमाप्तिमियर्ति, | मध्यमङ्गलाभिधानतश्च शिष्यप्रशिष्यादिपरम्परागमनेन स्थैर्यमाधत्ते, पर्यन्तमङ्गलाभिधानप्रभावतः पुनः शिष्य प्रशिष्यादिभिरवधार्यमाणं | तेषां चेतसि सुप्रतिष्ठितं भवति । तत्रादिमङ्गलं 'सिद्धं सिद्धत्थसुर्य' इत्याद्युक्तं, मध्यमङ्गलं तु 'अकरणअणुइनाए अणुयोगधरे पणिवयामि' इति, सम्प्रति पुनः पर्यवसानमङ्गलमाह - 'जस्स'ति । यस्य - भगवतो महावीरस्य 'वरम्' - अनुत्तरं यच्छासनं तदवयवसंस्पर्शात् ये प्रकर्षेण 'विकसिता' - उद्बोधं गता 'विमला' - अपगतमिथ्याज्ञानत्वरूपमला 'मतिकिरणा'- मतिरश्मयः ते 'कर्ममलिनान्'कर्मतमोमलीमसान् असुमतो 'विमलयन्ति' - विमलीकुर्वन्ति । 'स' - भगवान् महावीरो वर्धमानस्वामी 'मे' - मम संसारभयभीतस्य 'शरणं' - परित्राणहेतुः, नान्य इति ॥५७॥
॥ अथ टीकाकृत्प्रशस्तिः ॥
कर्मप्रपञ्च जगतोऽनुबन्धक्लेशावहं वीक्ष्य कृपापरीतः । क्षयाय तस्योपदिदेश रत्नत्रयं स जीयाज्जिनवर्धमानः ॥ १ ॥ निरस्तकुमतध्वान्तं सत्पदार्थप्रकाशकम् । नित्योदयं नमस्कुर्मो जैनसिद्धान्तभास्करम् ॥२॥ पूर्वान्तर्गतकर्मप्रकृतिप्राभृतसमुद्धृता येन । कर्मप्रकृतिरियमतः श्रुतकेवलिगम्यभावार्था || ३ ||
| ततः क्व चैषा विषमार्थयुक्ता, क्व चाल्पशास्त्रार्थकृतश्रमोऽहम् । तथापि सम्यग्गुरुसंप्रदायात्, किञ्चित्स्फुटार्थं विवृता मयैषा ॥४॥ युग्मम् | कर्मप्रकृतिनिधानं बह्रथ येन मादृशां योग्यम् । चक्रे परोपकृतये श्रीचूर्णिकृते नमस्तस्मै ॥ ५ ॥ एनामतिगभीरां कर्मप्रकृतिं विवृण्वता कुशलम् । यदवापि मलयगिरिणा सिद्धिं तेनाश्नुतां लोकः ॥ ६ ॥
For Private and Personal Use Only
प्रशस्तिः
॥१६२॥
Page #318
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
लKCARDiscera
www.kabatirth.org वनाशयति यावत्सयोग्यवस्थाचरमसमयः । तस्मिंश्च चरमसमये सर्वाण्यपि कर्माण्ययोग्यवस्थासमस्थितिकानि जातानि। येषां च कर्मणामयोग्यवस्थायामुदयाभावस्तेषां स्थिति स्वरूपं प्रतीत्य समयोनां विधत्ते सामान्यतः सत्ताकालं प्रतीत्यायोग्यवस्थासमानामिति । तस्मैिश्च सयोग्यवस्थाचरमसमये सूक्ष्मक्रियाप्रतिपातिध्यानं, सर्वाः किट्टयः, सद्वेद्यबन्धो, नामगोत्रयोरुदीरणा, योगः, शुक्ललेश्या, स्थित्यनु-10 भागघातश्चेति सप्त पदार्था युगपद्वयवच्छिद्यन्ते । ततोऽनन्तरसमयेऽयोगिकेवली भवति । स च कर्मक्षपणाय व्युपरतक्रियमनिवृत्तिध्यानमारोहति । असावयोगिकेवली स्थितिघातादिरहितो यान्युदयवर्तीनि कर्माणि तानि स्थितिक्षयेणानुभवन् क्षपयति । यानि तु तदानीमनुदयवन्ति तानि वेद्यमानासु प्रकृतिषु स्तिबुकसंक्रमेण संक्रमयन् वेद्यमानप्रकृतिरूपतया च वेदयमानस्तावद्याति यावदयोग्यवस्थाद्विचरमसमयः । तस्मिंश्च द्विचरमसमये देवद्विकशरीरपञ्चकबन्धनपञ्चकसङ्घातपञ्चकसंस्थानषदकाङ्गोपाङ्गत्रयसंहननषट्कवर्णादिविंशतिपराघातोपघातागुरुलघुच्छ्वासविहायोगतिद्विकस्थिरास्थिरशुभाशुभसुखरदुःस्वरदुर्भगप्रत्येकानादेयायशःकीर्तिनिर्माणापर्याप्तकनीचैर्गोत्रसातासातान्यतरानुदितवेदनीयरूपाणि द्विसप्ततिः कर्माणि खरूपसत्तामधिकृत्य क्षयमुपगच्छन्ति, चरमसमये स्तिबुकसंक्रमेणोदयवतीषु | मध्ये संक्रम्यमाणत्वात् । चरमसमये चान्यतरवेदनीयमनुष्यत्रिकपश्चेन्द्रियजातित्रससुभगादेययशः कीर्तिपर्याप्तवादरतीर्थकरोच्चैर्गोत्ररूपाणां त्रयोदशप्रकृतीनां सत्ताव्यवच्छेदः। अन्ये त्याहुः-मनुष्यानुपूर्व्या द्विचरमसमये व्यवच्छेद उदयाभावात् , उदयवतीनां हि | स्तिबुकसंक्रमाभावात् स्वरूपेण चरमसमये दलिकं दृश्यत एवेति युक्तस्तासां चरमसमये सत्ताव्यवच्छेदः, आनुपूर्वीणां च चतसृणामपि क्षेत्रविपाकतयाऽपान्तरालगतावेवोदय इति न भवस्थस्य तदुदयसंभव इत्ययोग्यवस्थाद्विचरमसमय एव मनुष्यानुपूर्व्याः सत्ताव्यवच्छेदः। तन्मते द्विचरमसमये त्रिसप्ततेः, चरमसमये च द्वादशानां सत्ताव्यवच्छेदः । ततोऽनन्तरसमये कर्मबन्धविमोक्षलक्षणसहकारिसमुत्थख
For Private and Personal Use Only
Page #319
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्हन्तो मङ्गल मे स्युः सिद्धाच मम मङ्गलम् / मङ्गलं साधवः सम्यग् जैनो धर्मश्च मङ्गलम् // 7 // // इति श्रीमलयगिरिविरचिता कर्मप्रकृतिटीका // | (उ०)-इह शास्त्रस्यादावविघ्नपरिसमाप्तये, मध्ये शिष्यप्रशिष्यादिपरम्परागमानयनस्थैर्याय, आगन्तुकविघ्नविनाशायेत्यन्ये, पर्यन्ते | |च पशिष्यादिभिरवधार्यमाणस्य शास्त्रस्य तचेतसि सुप्रतिष्ठितत्वभावनायाविच्छेदायेत्यन्ये, मङ्गलमवश्यमभिधातव्यम् / तत्रादिमङ्गलं 'सिद्धं सिद्धत्थसुयं' इत्यायुक्तं, मध्यमङ्गलं तु 'अकरणअणुइनाए अणुओगधरे पणिवयामि' इति, संप्रति पुनः पर्यवसानमङ्गलमाह| यस्य वरमनुत्तरं यच्छासनं तदवयवस्योदयगिरिशिखररूपस्य स्पर्शात् प्रकर्षेण विकसिता उद्घोधमापन्ना विमला मिथ्यात्वतमोमलर-1 हिता मतिकिरणा ज्ञानसूर्याः कर्ममलिनान् जीवान् विमलयन्ति अविद्यारजनीविनाशनेन स्फुटप्रकाशान् कुर्वन्ति स भगवान् महावीरो | वर्धमानखामी खप्रणीतशासनावयवस्पर्शनमात्रेण लोकानामनन्तज्ञानसूर्योत्पादकत्वेनाचिन्त्यातिशयः परमब्रह्मा मे मम संसारभयभीतस्य शरणं परित्राणहेतुः // 57 // // अथ टीकाकृत्प्रशस्तिः // ज्ञात्वा कर्मप्रपञ्चं निखिलतनुभृतां दुःखसंदोहबीजं, तद्विध्वंसाय रत्नत्रयमयसमयं यो हितार्थी दिदेश। .. अन्तः संक्रान्तविश्वव्यतिकरविलसत्कैवलैकात्मदर्शः, स श्रीमान् विश्वरूपः प्रतिहतकुमतः पातु वो वर्द्धमानः // 1 // सरिश्रीविजयादिदेवसुगुरोः पट्टाम्बराहमणो, सूरिश्रीविजयादिसिंहसुगुरौ शक्रासने मेजुषि / ISGG Sasa Saisen For Private and Personal Use Only
Page #320
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मप्रकृतिः प्रशस्तिः // 163 // सरिश्रीविजयप्रमे श्रितवति प्राज्यं च राज्यं कृतो, अन्योऽयं वितनोतु कोविदकुले मोदं विनोदं तथा // 2 // सरिश्रीगुरुहीरशिष्यपरिषत्कोटीरहीरप्रभाः, कल्याणाद्विजयामिधाः समभवस्तेजस्विनो वाचकाः / तेषामन्तिपदच लाभविजयप्राज्ञोत्तमाः शाब्दिक-श्रेणिकीर्तितकार्तिकीविधुरुचिप्रस्पर्द्धिकीर्तिप्रथाः॥३॥ तच्छिष्याः स्म भवन्ति जीतविजयाः सौभाग्यमाजो बुधा, भ्राजन्ते सनया नयादिविजयास्तेषां सतीर्थ्या बुधाः। तत्पादाम्बुजभृङ्गपबविजयप्राज्ञानुजन्मा बुध-स्तत्त्वं किचिदिदं यशोविजय इत्याख्याभृदाख्यातवान् // 4 // इदं हि शास्त्रं श्रुतकेवलिस्फुटाधिगम्यपूर्वोद्धृतभावपावनम् / ममेह धीर्वामनयष्टिवद्ययौ तथापि शक्त्यैव विमोरियद्भुवम् // 5 // प्राक्तनार्थलिखनाद्वितन्वतो नेह कश्चिदधिको मम श्रमः। वीतरागवचनानुरागतः पुष्टमेव सुकृतं तथाप्यतः // 6 // // इति काशीविबुधविजयावाप्तन्यायविशारदपद-अपूर्वग्रन्थशतग्रथनप्रभाववितीर्णन्यायाचार्यपदधारक श्रीमद्यशोविजयवाचकपुङ्गवविरचिता कर्मप्रकृतिवृत्तिः॥ KRODAMRO // 16 // For Private and Personal Use Only
Page #321
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संपादकीया प्रशस्तिः। आसीजगति विख्यातो, विजयानन्दमरिराट् / कुमतकण्टकोद्धारैः, शासनं योऽत्यदीपयत् // 1 // तस्य पट्टधरो जातः, सरिश्रीकमलप्रभुः। दम्भिदम्भविनाशेन, योरक्षजिनशासनम् // 2 // सर्वागमरहस्यज्ञा दैवज्ञा दानसूरीशाः। शास्त्राज्ञास्थापकत्वेन तेषां पट्टमशोमि यैः // 3 // तत्पट्टप्रोदिताचार्य-विजयप्रेमसूरिणा / संशोधितमिदं शास्त्रं क्षाम्यन्तु स्खलितं बुधाः // 4 // जम्बूविजयस्तच्छिष्यो वाचकपदभूषितः। निजगुरुप्रसादेन साहाय्यं सुष्टु दत्तवान् // 5 // वहथङ्कनिधिभूवर्षे पञ्चशिष्यसमन्वितः। सागरसङ्घविज्ञप्तः स्वजनुर्नगरीस्थितः // 6 // ग्रन्थसमाप्तिहर्षेण प्रशस्ति कृतवानिमाम् / आदिजिनकथायुक्तं यथा पण्णत्तिवाचनाम् // 7 // युग्मम् / * दर्भावती-'डभोई इति प्रसिद्धनामा। For Private and Personal Use Only
Page #322
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चूर्णिटीकाद्वयोपेता कर्मप्रकृतिः संपूर्णा TOTKE For Private and Personal Use Only
Page #323
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HAUSRUUNUZSAR ARROR SARNAAARRRRRAUNARPUS For Private and Personal Use Only