________________
Shri Mahavir Jain Aradhana Kendra
શ્રીમદ્ બુદ્ધિકીતિ સાગરસૂરી જૈન જ્ઞાન મદિર ચાણ
विषयांस १५१3
વિષય
www.kobatirth.org
नमोत्थुणं समणस्स भगवओ महावीरस्स । सिद्धान्तकोविदसुविहिताचार्य श्रीविजयदान सुरीश्वरगुरुभ्यो नमः । कर्मप्रकृतौ उदयः ।
P.12029
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
हयाणि उदओ भण्णइ
उदओ उदीरणाए तुलो मोत्तूण एकचत्तालं । आवरणविग्धसंजलणलोभवेए य दिठिदुगं ॥ १ ॥ आलिगमहिगं वेति आउगाणं पि अप्पमत्ता वि । वेयणियाण य दुसमयतणुपज्जत्ता य निद्दाओ ॥२॥ मणुयगइजाइतसबायरं च पज्जत्तसुभगमा एजं । जसकित्तिमुच्चगोयं चाजोगी केइ तित्थयरं ॥ ३ ॥
(०) - 'उदओ उदीरणाए तुल्लोत्ति-उदीरणाते जे पगतिट्ठितिअणुभागपदेसमूलपगतिउत्तरपगतिभेया सादिअणादिपरूवणा सामित्तं ते चेव उदए वि अणूणमतिरित्ता । कम्हा ? जत्थ तु उदओ तत्थ तु उदीरणा जत्थ उदीरणा तत्थ उदतोत्ति । 'मोनूण एक्कचत्तालं'ति-मोतून एक्कचत्तालीसं पगतीतो, तासिं उदीरणातो विसेसो अत्थि । कहं ? भण्णइ उदीरणाए विणा वि उदतो लब्भतित्ति काउं । 'आवरणविग्घसंजलणलो भवेदे, य दिट्टिदुगं' ति-पंच नाणावरणं चत्तारि दंसणावरणा पंच अंतरातिय लोभसंजलण तिन्नि वेय सम्मत्तं मिच्छत्तं खा. श्रीकैलास सागरसूरि ज्ञानमन्दिर श्रीमहावीर जैन आराधना केन्द्र कोवा (गांधीनगर) पि ३८२००९