SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org भूतायां द्वितीयं स्पर्धकम् । तत्र स्त्रीवेदस्य नपुंसकवेदस्य तु द्वितीय स्थितिसत्कचरमद लिकप्रक्षेपे एका स्थितिः प्रथमस्थितेः शेषीभूता तिष्ठति, पुरुषवेदस्य च प्रथमस्थिताबुदयेन क्षीणायां समयद्वयोनावलिकाद्विकबद्ध प्रमाणा द्वितीया स्थितिः शेषीभूता भवती” त्येवं वृत्तौ व्याख्यानात् ॥४६॥ स्त्रीवेद - नपुंसकवेदयोः प्रदेशसत्तास्पर्धक २-२ स्त्री-नपुंसकस्य प्रथमा स्थिति: द्विचरमा स्थि० O चरमा स्थि० (अत्र १ स्पर्धकं) 9 अस्यां १ स्पर्धकं ( चरमप्रक्षेपमादौ कृत्वा) 000000000000000000 For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir स्त्री-नपुंसकस्य द्वितीयास्थितिः ( संक्रमप्रायोग्या )
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy