________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
भूतायां द्वितीयं स्पर्धकम् । तत्र स्त्रीवेदस्य नपुंसकवेदस्य तु द्वितीय स्थितिसत्कचरमद लिकप्रक्षेपे एका स्थितिः प्रथमस्थितेः शेषीभूता तिष्ठति, पुरुषवेदस्य च प्रथमस्थिताबुदयेन क्षीणायां समयद्वयोनावलिकाद्विकबद्ध प्रमाणा द्वितीया स्थितिः शेषीभूता भवती” त्येवं वृत्तौ व्याख्यानात् ॥४६॥
स्त्रीवेद - नपुंसकवेदयोः प्रदेशसत्तास्पर्धक २-२
स्त्री-नपुंसकस्य प्रथमा स्थिति:
द्विचरमा स्थि० O चरमा स्थि० (अत्र १ स्पर्धकं)
9
अस्यां १ स्पर्धकं ( चरमप्रक्षेपमादौ कृत्वा)
000000000000000000
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
स्त्री-नपुंसकस्य द्वितीयास्थितिः ( संक्रमप्रायोग्या )