SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उदय: उत्कृष्टप्रदेशोदयस्वामित्वं | रतिगुणसेढीणं सीसगाति(ग)पत्तस्स उक्कोसो पदेसुदओ। सम्मामिच्छत्तस्स सम्मामिच्छत्तगयस्स गुणसेढीणं कर्मप्रकृतिः सीसे वहमाणस्स उक्कोसो पदेसुदतो थीणगिद्वितिगस्स मिच्छत्तं गयस्स अगयस्स वा, पमत्तसंजते वि लन्भ | तित्ति वयणातो। 'तिरिउदएगंताण यनि-एगिदियबितिचउजातीते थावरसुहमसाहारणाणि एयाणि सत्त एगंत. ॥१४॥ | तिरियग्गहणेण गहियाणि, अपज्जत्तगणामाए य, एएसिं अट्ठण्ड कम्माणं जहा मिच्छत्तस्स भणितो तहा भाणिलायब्यो । नवरि मिच्छत्तं गंतण मरित्तु तं नामधियगेसु उप्पन्नस्स देसविरयविरतीगुणसढीसीसगे वट्टमाणस्स उक्कोसो पदेसुदतो ॥१३॥ __(मलय०) 'मिच्छत्त'ति-इह केनचिद्देशविरतेन सता देशविरतिप्रत्यया गुणश्रेणिः कृता । ततः स संयम प्रतिपन्नः। ततः संय| मप्रत्यया गुणश्रेणिः कृता । ततो यस्मिन् काले द्वयोरपि गुणश्रेण्योः शिरसी एकत्र मिलिते तस्मिन् काले वर्तमानो गुणितकर्माशः कश्चिन्मिथ्यात्वं प्रतिपद्यते तस्य तदा मिथ्यात्वानन्तानुबन्धिनामुत्कृष्टः प्रदेशोदयः। यदि पुनः सम्यग्मिथ्यात्वं प्रतिपन्नस्तहिं सम्यनिध्यात्वस्य । स्त्यानदित्रिकस्य पुनर्मिथ्यात्वं गतस्याऽगतस्य वा उत्कृष्टः प्रदेशोदयो वाच्यः, यतः स्त्यानदित्रिकस्य प्रमत्तसंयतेऽप्युदयः प्राप्यते । तथा तिर्यक्ष्वेव उदय एकान्तेन यासां तास्तिर्यगुदयकान्ताः-एकद्वित्रिचतुरिन्द्रियजातिस्थावरसूक्ष्मसाधारणनामान स्तासां, अपर्याप्तनाम्नश्च, तिर्यग्भवप्राप्तौ सत्यां देशविरतिसर्वविरतिगुणश्रेणीशिरसोरेकत्र योगे वर्तमानस्य मिथ्यादृष्टेः स्वस्वोदये वर्त-15 मानस्योत्कृष्टः प्रदेशोदयः ॥१३॥ (उ०)-मिथ्यात्वमिश्रानन्तानुबन्धिनां 'असमत्त' ति-अपर्याप्तकनाम्नः स्त्यानगृद्धित्रिकस्य तथा तिर्यक्ष्वेवोदय एकान्तेन | " SODDRODE EHOROSC ॥१४॥ For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy