________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वगेत्ति वे उव्वियसत्तगं देवगतिदेवाणुपुथ्वीगं उक्कोसतो पएसउदओ ॥ १२॥
(मलय ० ) – 'उवसंत 'त्ति - उपशान्तकषाय स्यात्मीयप्रथमगुणश्रेणीशिरसि वर्तमानस्य गुणितकमांशस्य निद्राद्विकस्य-निद्राप्रचलयोरुत्कृष्टः प्रदेशोदयः । तथा तस्यैवोपशान्तकषायस्यात्मीयप्रथमगुणश्रेणी शिर्षकोदय मनन्तरसमये प्राप्स्यतीति तस्मिन् पाश्चात्ये समये जातदेवस्य ततः स्वप्रथमगुणश्रेणीशिरसि वर्तमानस्य सुरनत्रकस्य - वैक्रिय सप्तकदेवद्विकरूपस्योत्कृष्टः प्रदेशोदयः ॥१२॥
( 30 ) - उपशान्तकषायस्य स्वप्रथमगुणश्रेणीशिरसि वर्तमानस्य गुणितकर्माशस्य निद्राद्विकस्य निद्राप्रचलालक्षणस्योत्कृष्टः प्रदेशोदयः । तथा तस्यैवोपशान्तकषायस्य 'पावइ' त्ति-प्राप्स्यति, 'सीसगमुदयं ति' मकारो लाक्षणिकः, स्वप्रथमगुणश्रेणीशीर्ष को दयं यदव्यवहितोत्तरसमये तत्समय इत्यर्थः, जातदेवस्य देवत्वेनोत्पन्नस्य, स्वप्रथमगुणश्रेणीशिरसि वर्तमानस्य सुरनवकस्य वैक्रिय सप्तकदेवद्विकरूपस्योत्कृष्टः प्रदेशोदयः ॥ १२ ॥ मिच्छत्तमीसणताणुबंधिअसमत्तथीणगिद्धीणं । तिरिउदयगताण य बिइया तझ्या य गुणसेढी ॥१३॥
( ० ) - 'मिच्छत्तमीसणंताणुबंधिअसमत्तश्रीणगिद्धिणं तिरिउदगंताण य बितिया ततिया य गुणसेढी'ति । मिच्छत्तमीस अणंताणुबंधीणं थीणगिद्वितिग एएसिं कंमाणं बितिया ततिया य गुणसेढीत्ति देसविरयगुणसेढी संजयगुणसेढी य, कहं १ भण्णइ - देसविरएण गुणसेढी कया पुणो सो वेव संजमं पडिवन्नो पुणो संजमं पडुच संजयगुणसेढी देसविरयगुणसेढीए उबरि कया, दोन्हं पि गुणसेढीसीसगाई एत्थ जंभि समए मिलिताणि, ठवणा, तत्थ दलियं सव्वबहुयं हेडुवरि थोवं, ततो मिच्छत्तं गयस्स मिच्छत्त अनंताणुबंधीणं तस्स देसविरतिवि
For Private and Personal Use Only
45205