SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥१३॥ GOSSEDIC वासमनुभूय संयम प्रतिपद्यते, संयमप्रतिपत्तेरप्यूर्व प्रभूतेन कालेन क्षपकश्रेणिं करोति तस्य या क्षपणा सा चिरक्षपणा । तया च बहवः | पुद्गलाः परिशटन्ति, स्तोका एव चावशिष्यन्ते,ततो न तयोरुत्कृष्टः प्रदेशोदयो लभ्यते, ततो लघुक्षपणयाऽभ्युस्थितस्येत्युक्तम्। अत्र चार्य उदयः विशेषो ज्ञेयः-अवध्योरवधिज्ञानावरणावधिदर्शनावरणयोरनवधिलब्धिकस्यावधिलब्धिरहितस्य लघुक्षपणयाऽभ्युत्थितस्योत्कृष्टः प्रदेशो. उत्कृष्टप्रदयः । अवधिज्ञानं ह्युत्पादयतो बहवः पुद्गलाः परिक्षीयन्ते ततो नावधियुक्तस्योत्कृष्ट प्रदेशोदयलाभ इत्यनवधिलब्धिकस्येत्युक्तम् । तथा देशोदयमोहानां-मोहनीयप्रकृतीनां सम्यक्त्वमोहनीयसंज्वलनचतुष्टयवेदत्रयरूपाणामष्टानां लघुक्षपणयोस्थितस्य गुणितकमांशस्य क्षपकस्य स्वामित्वम् स्वस्वोदयचरमसमये उत्कृष्टः प्रदेशोदयः । तथा जिने केवलिन्युदयो यासां ता जिनोदयिकास्तासु मध्ये औदारिकसप्तकतैजससप्तक| संस्थानषट्कप्रथमसंहननवर्णादिविंशतिपराघातोपघातागुरुलघुविहायोगतिद्विकप्रत्येकस्थिरास्थिरशुभाशुभनिर्माणरूपाणां द्विपञ्चाशत्प्रक| तीनां गुणितकमांशस्य सयोगिकेवलिगुणस्थानकचरमसमये उत्कृष्टः प्रदेशोदयः । सुस्वरदुःस्वरयोः स्वरनिरोधकाले, उच्छ्वासनाम्न उच्छ्वास निरोधकाले, तथाऽन्यतरवेदनीयमनुष्यगतिमनुष्यायुःपञ्चन्द्रियजातित्रसबादरपर्याप्तसुभगादेययश कीर्तितीर्थकरोच्चर्गोत्राणां द्वाद| शमकृतीनां गुणितकाशस्यायोगिकेवलिनश्चरमसमये उत्कृष्टः प्रदेशोदयः ॥११॥ | उवसंतपढमगुणसेढीए निद्दादुगस्त तस्सेव । पावइ सीसगमुदयं ति जायदेवस्स सुरनवगे ॥१२॥ ___ (चू०)-'उवसंतपढमगुणसेढीए निहादुगरसत्ति-उवसंतकसायस्स अप्पप्पणो गुणसेढीए सीसे वट्टमाणस्स निद्दापयलाणं उक्कोसपदेसुदतो, 'तस्सेव पावति सीसगमुदयं ति जायदेवस्स सुरणवगेत्ति-तस्सेव उवसंतस्स, १५ ॥१३॥ पावति सीसगमुदयं ति अप्पप्पणो पढमगुणसेढीए सीसगं से काले पावतित्ति, जायदेवस्सत्ति उप्पन्नदेवस्स सुरन दलदलदल For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy