________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
वन्धस्थानं भङ्गाः
कर्मप्रकृतिः ॥१२०॥
| नानोबन्धस्थानभंगयन्त्रं
तत् तत् गतिप्रायोग्यबन्धेषु नाम्नः भङ्गाः (१३९४५)
भङ्गोत्पत्तिः
प्रायोग्यबन्धे पकेन्द्रिय प्रा० बन्धे (४०) बा० सु० साधा० प्र०-४
अपर्याप्त एकेन्द्रियप्रा० बन्धे य० अ० शु० अशु० स्थि० अस्थि०,
पर्या० बा० प्रत्येक० , अयशसा स्थि० अस्थि० शु० अशु०-४
" साधारण , स्थि० अस्थि० शु० अशु० - सा० प्र०सूक्ष्म । सूक्ष्मसाधारण सूधप्रा०बन्धे| আনত তী, হিথ অকিয়, অহং, অয়_ पर्या० प्रत्ये० बाद० प्रा०
विकलेन्द्रिय प्रा० बन्धे ५१ (१७-१७-१७ इति) प्रतिपक्षप्रकृत्यभावात्
अपर्या० विकले० प्रा०बन्धे स्थि० अस्थि० शु० अशु० य० अय०,
पर्या
* १७ भनाः द्वीन्द्रियप्रायोग्ये ज्ञेयाः, एवं त्रीन्द्रियचतुरिन्द्रियप्रायोग्यबंधेपि
सर्वमिलने जाताः ५१
GिODSORROSSDCCC
२
॥१२०॥
For Private and Personal Use Only