________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अधुनोदयेऽपि यद्वक्तव्यं तदुच्यते - एकेन्द्रियानधिकृत्योच्छ्वासात् द्वीन्द्रियादीनधिकृत्योच्छ्वासस्वराभ्यां पूर्वं पश्चाद्वोद्यो तातपयोर्यथा योगमुदयो भवति, तथैव चाग्रे भावयिष्यामः । तथा सूक्ष्मस्यापर्याप्तस्य साधारणस्य चोदयेन सह नातपमुद्योतं चोदयमेति । तथोद्योतेन सहातएं न बध्यते, नापि सूक्ष्मापर्याप्तसाधारणरूपेण त्रिकेण सहातपोद्योतोभयम् । अयं बन्धविषयोऽपवादः, अधोदय विषयेऽयमभिधीयते| साधारणोदयेऽप्युद्योतयशःकीच्र्योरुदयो भवति, दुर्भगानादेयायशः कीर्त्तीनामुदये बाद पवनः पर्याप्तो वैक्रियशरीरमारभ्य तदुदयभाग्भवति, बादरपर्याप्तग्रहणात् पर्याप्तापर्याप्तसूक्ष्मापर्याप्तवाद र व्युदासः, तेषां वैक्रियलब्धेरेवाभावात् । उक्तं च प्रज्ञापनाचूर्णी - "तिन्हं रासीणं वेडव्वियलद्धी चेव णत्थि, बायरपजत्ताणं संखेज्जइमे भागे तस्स त्ति " । तथा दुर्भगानादेययोरुदयेऽपि देवगत्युदयो न विरुध्यते । तथाssहारकद्विकस्योदयो दुर्भगानादेयायशः कीर्च्छदयविरुद्धः अस्थिराशुभोदयेन चाविरुद्वः, तयोर्ध्रुवोदयत्वात् । तथा विकलेन्द्रियेषु सुखरो| दयोऽप्यविरुद्धः । तथा मनुष्याणां देशविरतानां सर्वविरतानां वा यथायोगं वैक्रियाहारककरणाद्धायां वर्त्तमानानामुद्योतोदयो भवति, न शेषाणाम् । तदेवमुदयविषयसंभवचिन्तां विधायोदयस्थानान्यभिधीयन्ते तत्र चतुर्गतिकान् प्राणिनोऽधिकृत्य सर्व संख्यया नाम्नो द्वादशोदयस्थानानि । तथाहि - विंशतिरेकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत्रिंशदेकत्रिंशभवाष्टौ च । एतान्येवोदयस्थानानि गतिषु चिन्त्यन्ते - मनुष्येषु चतुर्विंशतिवर्जानि शेषाण्येकादशाप्युदयस्थानानि संभवन्ति, चतुर्विंशतिस्तु न संभवति, तस्या एकेन्द्रियेष्वेव संभवात् । विंशत्यष्टनवोदय वर्जिताः शेषा नवोदयास्तिर्यक्षु संभवन्ति, नवाष्टोदयावयोगिकेवलिनि प्राप्येते, विंशत्युदयस्तु केवलिसमुद्घातावस्थायामिति तिर्यक्ष्वेतत्रयवर्जनम् । तथा नरकगतौ पञ्चोदयाः, तद्यथा - एकविंशतिः पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशच्च । एत एव च पञ्चोदयाः सुरगतौ त्रिंशत्सहिताः षड् वेदितव्याः ।
For Private and Personal Use Only
22