________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
DO
कर्मप्रकृतिः
सत्ता
म्
॥८२॥
| तासां स्पर्धकानि प्राप्यन्त इति भूय उपादानम् । एवं करणेष्वपि बन्धनादिषु यथासंभव स्पर्धकानि वाच्यानि ॥४९॥ अयोगिन्युदयवतीनां प्रदेशसत्तास्पर्धकचित्रम्
अयोगि गु०स्य स्थितिः सयोगिनि विपाकोदयवती स्थितिः ०००००००००००००००००००००००००००। 00000000
चरमस्थि०या० चरमस्थितिघातस्य चरमप्रक्षेपमादौ कृत्वाऽस्यां १ स्पर्धकं भवति
१म स्प० पवं सर्वमिलने रूपाधिकायोगिसमयप्रमाणानि स्पर्धकानि
। २ यं स्प०
प्रदेशसत्कर्मस्थानप्ररूपणा
ODHOROADITORRION
३ यं स्प० ४थे स्प० ५ मं स्प० ६ ठं स्प० ७ में स्प० ८ मं स्पर्धक
॥८२॥
For Private and Personal Use Only