SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassaqarsuri Gyanmandir कर्मप्रकृतिः सत्ता ॥२९॥ DHDGAON | इहरहा अस्थि ॥४॥ (मलय०)-'तिसु'त्ति-त्रिषु गुणस्थानकेषु मिथ्यादृष्टिसासादनसम्यमिथ्यादृष्टिलक्षणेषु नियमादवश्यन्तया मिथ्यावं सत् विद्यYमानम्, शेषेषु पुनरष्टसु गुणस्थानकेषु उपशान्तमोहगुणस्थानकपर्यवसानेषु भाज्यम् । तथाहि-अविरतसम्यग्दृष्टथादिना क्षपिते न भवति, स्वामित्वं उपशान्ते तु भवति । क्षीणमोहादिषु पुनस्तस्यावश्यमभावः । तथा. आसादने-सासादने सम्यक्त्वं नियमादस्ति । दशसु पुनर्गुणस्थानकेषु मिथ्यादृष्टयाद्युपशान्तमोहगुणस्थानकपर्यवसानेषु भाज्यम् , कदाचिद्भवति कदाचिन्न भवतीत्यर्थः । तथाहि-मिथ्यादृष्टावभव्ये न भवति, भव्येऽपि कदाचिद्भवति कदाचिन्न । तथा सम्यग्मिथ्यादृष्टित्वं कियत्कालं सम्यक्त्वे उद्वलितेऽपि भवति, ततस्तत्रापि | तद्भाज्यम् । अविरतादिषु पुनः क्षपकेषु न. भवति, उपशमकेषु तु भवति, अतस्तत्रापि तद्भाज्यम् ॥४॥ । (उ०)-त्रिषु गुणस्थानकेषु मिथ्यादृष्टिसासादनसम्यग्मिध्यादृष्टिलक्षणेषु नियमादवश्यंभावेन मिथ्यात्वं सत विद्यमानम् । शेषेषु | पुनरष्टसु गुणस्थानकेषूपशान्तमोहपयवसानेषु भाज्यं विकल्पनीयं कदाचित्सत्तायां भवति कदाचिनेत्यर्थः । तथाहि-अविरतसम्यग्दृष्टया|दिना क्षपिते नास्ति, उपशमिते त्वस्ति । क्षीणमोहादिषु पुनस्तस्यावश्यमभावः । तथा 'आसाणे' त्ति-सासादने सम्यक्त्वं सम्यक्त्व| मोहनीयं नियमादस्ति, यत औपशमिकसम्यक्त्वाद्धायां जघन्यतः समयमात्रशेषायामुत्कर्षतः षडावलिकाशेषायां सासादनो, लभ्यते । तत्र च नियमादष्टाविंशतिसत्कमैवासौ भवतीति भावः । दशसु पुनर्गुणस्थानकेषु मिथ्यादृष्टयाद्युपशान्तमोहान्तेषु, भाज्यं भवति, कदाचिद्भवति, कदाचिन "भवतीत्यर्थः। तथाहि-मिथ्यादृष्टौ जीवेज्नादिषड्विंशतिसत्कर्मण्युद्वलितसम्यक्त्वपुञ्ज मिश्रेऽपि सम्य IA॥२९॥ त्वपुञ्जोद्वलनानन्तरं कियत्कालमवतिष्ठमानमिश्रभावेऽविरतादौ चोपशान्तमोहान्ते क्षीणसप्तके सम्यक्त्वमोहनीयं सत्तायां न प्राप्यते For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy