SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Achagya Shri Kailassagarsuri Gyanmandir Deaks कर्मप्रकृतौ सत्ता। उदओ भणितो, इयाणि संतकम्म भन्नति । तस्स इमे अत्याहिगारा, तं जहा-भेदो सादिअणादिपरूवणा सामित्ति । तत्थ भेयनिरूवणत्थं भण्णति मूलुत्तरपगइगयं चउन्विहं संतकम्ममवि नेयं । धुवम वणाईयं अट्ठण्हं मूलपगईणं ॥१॥ (चू०)-'मूलुत्तरपगतिगयं चउब्विहं संतकम्ममवि णेयंति-दुविहं संतकम्म-मूलपगतिसंतकम्मं उत्तरपगतिसंतकम्मं च । एक्केक्कं चउब्विहं-पगतिसंतकम्म, द्वितिसंतकम्म, अणुभागसंतकम्म, पदेससंतकम्मं च । | मूलपगतिसंतकम्मं अट्ठविहं-नाणावरणाति । उत्तरपगतिसंतकम्म अट्ठावन्नसयविहं-आभिणियोहियनाणावरणादि । द्वितिअणुभागपदेसाणं भेओ सहाणे भन्नहित्ति। कंमतया विनमाणं दलियं संतकम्मं बुचति । इयाणि सातिअणातिपरूवणा दुविहा-मूलपगतिसातियाइ उत्तरपगतिसातियाइ य । तत्थ मूलपगतीणं सादियाइपरूवणा भण्णइ-'धुवमद्भवणाईयं अट्ठण्हं मूलपगतीणं'। मूलपगतीणं संतकम्मं तिविह-अणादियधुवअधुवं । कहं ? धुवसंतकम्मत्तादेवादी णत्थि तम्हा अणादियं, धुवाधुवा पुव्वुत्ता ॥१॥ (मलय०)-तदेवमुक्त उदयः, सम्प्रति सत्ताभिधानावसरः । तत्र चेमेाधिकाराः, तद्यथा-भेदः साधनादिप्ररूपणा स्वामित्वं चेति । तत्र भेदनिरूपणार्थमाह-'मूलुत्तर' ति । सत्कर्म द्विधा-मूलप्रकृतिगतं उत्तरप्रकृतिगतं च । तत्र मूलप्रकृतिगतमष्टपकारम् , KA TODNimuskan For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy