SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassaqarsuri Gyanmandir ल सत्ता कर्मप्रकृतिः ॥२८॥ SHOTSIDDIA | सत्कर्मापेक्षया चतुर्विधाः साधनादिनुवाध्रुव मेदात् । तथाहि-सम्यग्दृष्टिना सता प्रथमत उद्वलिताः सन्तस्ते यदा मिथ्यात्वप्रत्ययतो भूयोऽपि वध्यन्ते तदा सादयः, तत्स्थानमप्राप्तस्थानादयः, ध्रुवाध्रुवता प्राग्वत् । तथा शेषाः पविंशतिशतसङ्ख्याः प्रकृतयः सत्कर्मा|पेक्षया विधा-अनादिध्रुवाध्रुवमेदात् । तत्रानादित्वं ध्रुवसत्कर्मत्वात् । ध्रुवाध्रुवता प्राग्वत् ॥२॥ - स्वामित्वं इयाणिं सामित्तं भन्नति । तं दुविहं-एक्केकपगतिसंतसामित्तं पगतिट्ठाणसंतसामित्तं च । एगेगपगतिसंतसामित्तं पुवं भन्नति छउमत्ता चउदस दुचरमसमयंमि अस्थि दो निद्दा । बद्धाणि ताव आऊणि वेइयाइंतिजा कसिणं ॥३॥ | (चू०)-'छउमत्थंता चोद्दसति-नाणंतरायदसगं दसणच उण्हं एते चउद्दस, एएसिं छउमत्थे अंतो, केवलिस्स || एए णत्थि कम्मा। 'दुचरिमसमयंमि अत्थि दो निहत्ति-तस्सेव छउमत्थस्स जाव दुचरिमो समतो ताव निहा |पयला हेढिल्लाणं सम्वेसिं अस्थि । 'बद्धवाणि ताव आऊणि वेइयाई ति जा कसिणं'ति-चत्तारि वि आउगाणि बद्वाणि ताव अत्थि जाव निरवसेसाणि वेइयाणि, परतो नत्थि ॥२॥ (मलय०)-तदेवं कृता साद्यनादिप्ररूपणा । सम्प्रति स्वामित्वं वक्तव्यम् । तच्च द्विधा-एकैकप्रकृतिगतं प्रकृतिस्थानगतं च ।। तत्रैकैकप्रकृतिगतं स्वामित्वमभिधित्सुराह-'छउमत्थंत त्ति । ज्ञानावरणपञ्चकान्तरायपञ्चकदर्शनावरणचतुष्टयरूपाश्चतुर्दश प्रकृतयः 'छअस्थान्ताः'-क्षीणकषायवीतरागच्छद्मस्थगुणस्थानपर्यवसानाः क्षीणकषायवीतरागच्छद्मस्थगुणस्थानकं यावत्सत्यो भवन्तीत्यर्थः । परतस्तासामभावः। एवमुत्तरत्राप्युक्तगुणस्थानकात्परतोऽभावो वेदितव्यः। तथा द्वे निद्रे क्षीणकषायवीतरागच्छद्मस्थगुणस्थानकद्विचरमसमयं | ICCEEDINDORE ॥२८॥ For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy