SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra in www.kobatirth.org ऽन्यादृशे च प्राप्यत इति ॥ ४ ॥ बिइयतइएसु मिस्सं नियमा ठाणनवगम्मि भयणिज्जं । संजोयणा उ नियमा दुसु पंचसु होइ भइयव्वं ॥ ५॥ (०) - 'बितियततिएस मीसं णियम त्ति - सासायणमीसेसु सम्मामिच्छतेण विणा ण होतित्ति काउं । द्वाण: णवगंमि भयणिज्जं 'ति-मिच्छादिट्ठी असंजयसमदीट्ठी जाव उवसंतकसायो एएसु नवसु होज्जा वा ण वा । कहं ? भन्नति-मिच्छदिट्ठिस्स अट्ठावीसा सत्तावीसा संतकंमंसिगस्स अत्थि छब्बीससंतकम्मंसिगस्स णत्थि । सेसेसु खातियसंमद्दिट्ठि पडुच्च णत्थि, ईयरहा अस्थि । 'संजोयणा उ णियमा दुसु'त्ति-अनंताणुबंधिणो मिच्छा| हिट्ठिसासायणेसु अत्थि णियम्स जेणं एए अणताणुबंधिणो णियमा बंधंति । 'पंचसु होइ भइयच्चं 'तिसंमामिच्छदिट्टि जाव अप्पमत्तसंजतो एएस पंचट्ठाणेसु अनंताणुबंधिसत्तं भइयव्वं । कहं ? भन्नति - उब्वलियं पडुच्च य णत्थि, अन्नहा अस्थि ||५|| (मलय ० ) —— 'बिइय'. त्ति - द्वितीये तृतीये च गुणस्थानके मिश्रं सम्यग्मिथ्यात्वं नियमादस्ति । यतः सासादनो नियमादष्टाविंशतिसत्कर्मैव भवति, सम्यग्मिथ्यादृष्टिश्च सम्यग्मिथ्यात्वं विना न भवति, ततः सासादने सम्यग्मिथ्यादृष्टौ च सम्यद्मिथ्यात्वमवश्यमस्तिः । 'स्थाननव के' गुणस्थानकनवके मिथ्यादृष्ट्यादौ उपशान्त गुणस्थानकान्ते 'भजनीयं - विकल्पनीयं कदाचिद्भवति कदाचिन्न भवति । भावना च प्रागुक्तप्रकारेण स्वयमेव कर्तव्या, सुगमत्वात् । तथा 'संयोजना' अनन्तानुबन्धिनो द्वयोर्मिथ्यादृष्टिसासादनयोर्मियमाद्भवन्ति । यत एताववश्यमनन्तानुबन्धिनो बध्नीतः । पञ्चसु पुनर्गुणस्थानकेषु सम्यग्मिथ्यादृष्टयादिष्वप्रमत्तसंयतपर्यन्तेषु भज For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir "
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy