SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassaqarsuri Gyanmandir कर्मप्रकृतिः सत्ता ॥३०॥ COMSGE नीयाः। यदि उद्वलितास्ततो न सन्ति, इतरथा तु सन्तीत्यर्थः ॥५॥ (उ०)-द्वितीये तृतीये च गुणस्थाने मिश्रं सम्यग्मिथ्यात्वं नियमादस्ति, यतः सासादनो नियमादष्टाविंशतिसत्कमैव भवति, मिश्रस्त्वष्टाविंशतिसत्कर्मा विसंयोजितसम्यक्त्वः सप्तविंशतिसत्कर्मोदलितानन्तानुबन्धिचतुष्कश्चतुर्विशतिसत्कर्मा वा भवतीत्येतेषु च। स्वामित्वं सत्तास्थानेषु मिश्रसत्ताऽवश्यं लभ्यते । षड्विंशतिसत्कर्मा तु मिश्रो न संभवत्येव, मिश्रपुञ्जस्य सत्तोदयाभ्यां विना मिश्रगुणस्थानाप्राप्तेः । 'स्थाननवके-गुणस्थाननवके मिथ्यादृष्टयविरतसम्यग्दृष्टयादावुपशान्तमोहान्ते भजनीयं मित्रं विकल्पनीयम् । यो मिथ्यादृष्टिः षड्विंशतिसत्कर्मा ये चाविरतसम्यग्दृष्ट्यादय उपशान्तमोहान्ताः क्षायिकसम्यग्दृष्टयस्तेषु मिश्रं सत्तायां न प्राप्यतेऽन्यत्र च | प्राप्यत इत्यर्थः । तथा संयोजना-अनन्तानुबन्धिनो द्वयोमिथ्यादृष्टिसासादनयोनियमाद्भवन्ति, यत एताववश्यमनन्तानुबन्धिनो बनतः, पञ्चसु पुनर्गुणस्थानेषु सम्यग्मिथ्यादृष्टयादिष्वप्रमत्तसंयतपर्यन्तेषु भजनीयाः, विसंयोजितानन्तानुबन्धिनश्चतुर्विंशतिसत्कर्मणः | सम्यग्मिथ्यादृष्टेः, क्षीणसप्तकतयैकविंशतिसत्कर्मणोऽनन्तानुबन्धिराहित्येन चतुर्विंशतिसत्कर्मणो वाऽविरतसम्यग्दृष्टयादेरनन्तानुबन्धिनः सत्तायां न सन्ति, तदितरस्य तु सन्तीति । अत्र गुणस्थानपश्चक एवानन्तानुबन्धिनां भजनीयत्वं यदुक्तं-"तद्विसंयोजितानन्तानुबन्धि| कषाय एवोपशमश्रेणिमपि प्रतिपद्यते" इति स्वमताभिप्रायेण । कर्मग्रन्थान्तरे तु “आइदुगे अण नियमा भइया मीसाइ णवगम्मि" इत्युक्तमिति ध्येयम् ॥५॥ खवगानियहिअद्धा संखिज्जा होंति अट्ट विकसाया। निरयतिरियतेरसगं निद्दानिद्दातिगेणुवरि ॥६॥ ॥३०॥ (च)-खवगानियहिअद्धा संखेज्बा होति अट्ट वि कसाय'त्ति-खवगअणियटिअद्धाते 'संखेज्जा होति' जाव ।। SDODARA REE For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy