________________
www.kobatirth.org
यावत्सत्यौ स्तः । आयूंषि चत्वार्यपि बद्धानि तावत्सन्ति यावत् 'कृत्स्नं' - निरवशेषं वेदितानि न भवन्ति ॥ ३ ॥ _ ( उ० ) – तदेवं कृता साद्यनादिप्ररूपणा, सम्प्रति स्वामित्वं वाच्यं तच्च द्विधा एकैकप्रकृतिगतं प्रकृतिस्थानगतं च । तत्रैकैकप्रकृतिगतं स्वामित्वं प्रतिपिपादयिषुराह - चतुर्दश प्रकृतयो ज्ञानावरणपञ्चकान्तरायपञ्चकदर्शनावरणचतुष्टयरूपाः छद्मस्थान्ताः- क्षीणकषायवीतरागच्छद्मस्थगुणस्थानकं यावत्सत्यो भवन्तीत्यर्थः, परतस्तासामभावः, एवमुत्तरत्रापि यासां सत्ता मद्गुणस्थानपर्यन्ता वक्ष्यते ततः परतस्तदभावोऽवधारणीयः । तथा द्वे निद्रे क्षीणकषायवीतरागच्छद्मस्थगुणस्थानकद्विचरमसमयं यावत्सत्यौ स्तः । आयूंषि चत्वार्यपि बद्धानि तावत्सन्ति यावत्कृत्स्नं निरवशेषं वेदितानि सन्ति-स्वस्वभवपर्यन्तमनुभूयमानानि भवन्तीत्यर्थः ॥ ३ ॥
तिसु मिच्छत्तं नियमा अट्ठसु ठाणेसु होइ भइयव्वं । आसाणे सम्मत्तं नियमा सम्मं दससु भजं ॥४॥
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
( ० ) - 'तिसु मिच्छत्तं नियम'त्ति-तिसु गुणट्ठाणेसु मिच्छत्तं नियमात्थि, तं जहा - मिच्छद्दिट्ठि सासायणसंमामिच्छदिट्टि । 'अट्ठसु ट्ठाणेसु होइ भइयब्वं' - असंजयाति जाव उवसंतकसातो ता होज वा ण वा । खातियसंमद्दिहिं पडुच्च नत्थि, सेसेसु अत्थि । 'आसाणे संमत्तं नियम' त्ति - सासायणसम्मदिट्ठिमि समत्तं नियमा अत्थि जेण उवसमसंमत्तद्वाते सासायणो भवति । 'भज्जं दससु होति' त्ति - आइमेसु सासायणवज्जे सु जाव उवसंतकसातो एएसु दससु सम्मत्तं भइयव्वं । कहं ? भन्नति-मिच्छाद्दिहिंमि उच्चलियं य ण उप्पातियं वा तं पडुच नत्थि, अट्ठावीसं संतकंमिगस्स अस्थि । सम्मामिच्छद्दिट्ठिम्मि उव्वलियं पहुच णत्थि, संमत्ते | उच्चलिए वि समामिच्छद्दिट्ठी लग्भति, अणुब्वलियसंमत्तस्स अस्थि । सेसेसु खातियं सम्मद्दिट्ठि पडुच णर्थि,
For Private and Personal Use Only