________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
याष्टकक्षयादुपरि सङ्कथेयेषु स्थितिखण्डेषु गतेषु सत्सु युगपत्क्षयमुपयाति, ततो यावन्न क्षयमेति तावत्सत् , क्षये च सत्यस । उप. कर्मप्रकृतिः शमघेण्यां त्वेताः पोडशापि प्रकृतय उपशान्तमोहगुणस्थानं यावत्सत्यो ज्ञेयाः ॥६॥
सत्ता अपुमित्थीय समं वा हासच्छक्कं च पुरिस संजलणा। पत्तेगं तस्स कमा तणुरागतो त्ति लोभो य ॥७॥ स्वामित्वं न (चू०)- 'अपुभित्थीय समं वत्ति-ततो संखेज्जेसु हितिखंडगेसु (गतेसु) नपुंसगवेओ खिजति । ततो इत्थि
वेतो । एवं ताविस्थिपुरिसलिंगेणं पडिवन्नस्स । नपुंसलिंगेण पडिवन्नस्स इत्थिनपुंसगवेतो जुगवं खिजंति, EXI ततो परं नत्थि । उवसमसेढीते उपसंतकसायरस वि अस्थि । 'हासछक्कं च पुरिस'त्ति-ततो संखेज्जेसु द्विति.
खंडगेसु गतेसु छकं जुगवं खिजति । ततो समऊणासु दोसु आवलियासु पुरिसवेदो खिजति। एवं पुरिसवेएण पडिवण्णस्स । इत्थिनपुंसगवेयपडिवन्ना (पु)णो छन्नोकसाया पुरिसवेदो य सत्त वि जुगवं खिज्जंति । 'संजलणा
पत्तंग तस्स कम'त्ति-ततो संखेज्जेसु द्वितिखंडगेसु गतेसु कोहसंजलणा खिजति । ततो संखेज्जेसु द्वितिखंडगेसु Sel माणसंजलणा विलति । ततो संखेज्जेसु द्वितिखंडेसु माया संजलणा खिजति । 'तणुरागतो त्ति लोभो यत्तिलोभसंजलणा जाव मुहुमरागस चरिमसमते तावत्थि । उवसमसेढीए उवसंतकसायस्स वि य अस्थि ॥७॥
(मलय)-'अपुमित्थीए'त्ति-पूर्वोक्तप्रकृतिषोडशकक्षयादनन्तरं संख्येयेषु स्थितिखंडेषु गतेषु सत्सु नपुंसकवेदः क्षीयते, यावच्च न क्षीयते तावत् सन् । ततः पुनरपि स्थितिखंडेषु संख्येयेषु गतेषु सत्सु स्त्रीवेदः क्षीयते, सोऽपि यावत्क्षयं न याति तावत्सन् । एवं
॥३१॥ स्त्रीवेदेन पुरुषवेदेन वा क्षपकश्रेणिं प्रतिपत्रस्य द्रष्टव्यम् । नपुंसकवेदेन प्रतिपन्नस्य तु स्त्रीवेदनपुंसकवेदौ युगपत्क्षयमुपगच्छतः, यावच्च
NDROADC&500
For Private and Personal Use Only