SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Cats www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दुचरिमावलियाए चरिमसमते बद्धं पढमहितीते दुचरिमसमते अकम्मी होति । कोहवेयगचरिमावलियाते पढमसमते बद्धं पढमट्टितीते चरिमसमए अकम्मी होइ । कोहवेयगचरिमावलियाए बितियसमयबद्धं पढमहितीते गयाए बितिय समते अकम्मी होति । तम्हा दूसम यूणा (वलियं) ततियमेत्तबद्धलयाए पढमट्टितीते वोच्छिन्नाए | अच्छति, लताकालं पडुच्च समऊणावलियमेत्तो कालो, तं दलिये पडुच्च पराणुभावे दीसति, अप्पणुभावे णत्थि, | तेण दुसमणावलियासमयमेत्ता लया अस्थि । 'गुणाणि जोगट्ठाणाणि 'त्ति-जं चरिमसमयको हवेयगेण जहन्न गजोगेण बद्धं तं आवलियाए गयाते परपगति संकामेति, तं संकामिजमाणं संकामिज माणं बितियावलियाए चरिमसमते संकामियं होति, तस्स संकामिज्जमाणस्स जं बितियावलियाए चरिमसमते संकामिज्जिहिति ण ताव संका | मिज्जति तं कोहसंजलणाए जहन्नगं पदेससंतं । एवं वितियजोगट्ठाणेण बद्धं चरिमसमयकोहवेयगेण तं पि तहेव चरिमसमय असंकामिय बितिय संतद्वाणं । एवं जाव चरिमसमयको वेयगेण चेव उक्कस्मजोगेण बद्धं तंपि तहेव चरिमसमयअसं कामियं अंतिमं संतद्वाणं । एवं जहन्नगजोगट्ठाणं आदि काऊणं जत्तियाणि जोगट्ठाणाणि तत्तियाणि संतकम्मट्ठाणाणि एगंमि द्वितिविसेसे लब्भंति । एवं एवं फड्डुगं । दुचरिमसमयकोहवेयगेण जहन्नजोगिणा बद्धं तं पि जहा चरिमसमयबद्धं तहा भावेयव्वं जाव तत्तियाणि संतकम्मट्ठाणाणि दोसु वि द्वितिविसेसेसु | लब्भेति । एवं पि एक्कं फड्डुगं । एवं तिचरिमसमयको हवेयगेण बद्धं तहेव भावियव्वं, नवरि तिसु द्वितिविसेसेसु लब्भंति, एवं पि एक फड्डगं । एवं आवलियाए दुसमऊणाए जत्तिया समया तेसु जातो लयातो बद्धातो तातो For Private and Personal Use Only yathasa
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy