________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
कर्मप्रकृतिः
॥६९॥
IRDAISADSONGS
संजलणतिगेचेवं अहिगाणि य आलिगाए समएहिं । दुसमयहीणेहिं गुणाणि जोगट्टाणाणि कसिणाणि ॥5
(चूं०)--'संजलणतिगे चेव ति-कोहमाणमायासंजलणाणं एवं चेव । किं भणियं होनि ? भण्णइ-जाव पढम- सत्ता द्वितीते आवलियासेसाए द्वितीखण्डगादीणं एग पि णत्थि सव्वे वोच्छिन्ना, तम्मि वोच्छेयसमते दुसमऊण
प्रदेशसत्क
र्मस्थानदुयावलिय बद्धं दलिय अत्थि, उदयावलियागयं च समऊणं अत्थि, अन्नं नथिकिंचि तं,आवलियागयस्स दलि
प्ररूपणा यस्स जा भावणा पुव्वुत्तं गाहाते भणिया सा चेव भावणा समऊणावलियापढमहितिगयस्स दलियस्स कायव्वा । अहिगाणि य आवलियाए समएहि समयहीणाहिति, कहं ? भण्णति-चरिमसमयं कोहवेयगेण सव्वजहन्नगे तप्पाउग्गे जोगे वट्टमाणाणं जं कम्म बद्धं तं कम्मं आवलियाए गयाते य संकामेति ।तं संकामिजमाणं२ कसिणाते आवलियाए कसिणं संकामियं होति । दुचरिमसमए कोहवेयगेण जं बद्धं तंपि आवलियातियं अन्नाए आवलियाचरिमसमते अकम्मी होहित्ति, चरिमसमए कोहवेयगेणं बद्धं तंपि आवलियातीयं ततियाते चरिमसमये अकम्मी होति, एवं जाव आवलियामेत्तचरिमकोहवेयगेण बद्धं बितियावलियाचरिमसमते अकम्मी होति, दुचरिमावलियातो चरिमसमते जं बद्धं तंपि आवलियादीतं बितियावलियाए चरिमसमते अकम्मी होति । एवं जाव दुचरिमावलियाए पढमसमये बद्धं आवलियाए गयाए परपगतिं संकाभिउं आवलियामेत्तण
॥६९॥ कालेण कोहवेयगस्स चरिमसमते अकम्मी होइ, पढमहितीते आवलियावसेसाते कोहस्स बंधवोच्छेओ। अहवा दुचरिमावलियाए वितियसमते बद्धं आवलियावसेसाते पढमट्टितीते पढमसमते अकम्मी होति । एवं जाव
HDSESEROICE
For Private and Personal Use Only