________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
मतेनैकादश भङ्गा उक्ताः । केचिदाचार्याः कर्मस्तवकारादयः क्षपके क्षीणमोहे च द्विचरमसमयं यावत् पञ्चानामप्युदयमिच्छन्ति, तन्मकर्मप्रकृतिः
र तेनान्यौ द्वौ भनौ भवतः, तद्यथा-चतुर्विधो बन्धः पञ्चविध उदयः षड्विधा सत्ता, एष भङ्गः स्त्यानद्धित्रिकक्षयानन्तरं सूक्ष्मसंपरायं वदनीय: | यावत् । बन्धाभावे पञ्चविध उदयः षड्विधा सत्ता, एष भङ्गः क्षीणमोहे द्विचरमसमयं यावत् । तदेवं सर्वसंख्यया त्रयोदश भङ्गाः।
गोत्रयोः सं॥१०॥ ___ अथ गोत्रस्य प्रागुक्तानां बन्धोदयसत्तास्थानानां संवेध उच्यते-तत्र नीचैर्गोत्रस्य सासादनगुणस्थानं यावद्वन्धो देशविरतिगुणस्थानं |
12 वेधभंगा: यावदुदयः । उच्चैर्गोत्रस्य तु सूक्ष्मसम्परायं यावद्वन्धोऽयोगिकेवलिनं यावदुदयः। सत्कर्मता तु द्वयोरपि सर्वेष्वपि गुणस्थानेषु । एवं चात्र सप्त भङ्गाः संभवन्ति, तथाहि-नीचैर्गोत्रस्य बन्धो नीचैर्गोत्रस्योदयो नीचैर्गोत्रं सत् १, एष भङ्गस्तेजोवायुकायिकेषु लभ्यते, तत्रोच्चैर्गोत्रोद्वलनात्तद्भवादुद्वृत्तेषु च शेषजीवेषु कियत्कालं लभ्यते । नीचैर्गोत्रस्य बन्धो नीचैर्गोत्रस्योदय उच्चचेर्गोत्रे सती २ । |अथवा नीचैर्गोत्रस्य बन्ध उच्चैर्गोत्रस्योदयो द्वे सती ३, एतौ भङ्गो मिथ्यादृष्टिषु सासादनेषु वा, अग्रे तु बन्धो नीचैर्गोत्रस्य नास्तीत्येतदसंभवः । तथोच्चैर्गोत्रस्य बन्धो नीचैर्गोत्रस्योदयो द्वे सती ४, एष भङ्गो मिथ्यादृष्टेरारभ्य देशविरतिं यावत् , न परतः, परतो नीचैर्गोत्रोदयाभावात् । तथोचैर्गोत्रस्य बन्ध उच्चैर्गोत्रस्योदयो द्वे सती, एष भङ्गः सूक्ष्मसंपरायं यावत् , न परतः, परतो गोत्रबन्धाभा3 वात् ५। अबन्धे उच्चगोत्रस्योदयो द्वे सती, एष विकल्प उपशान्तमोहादारभ्यायोगिद्विचरमसमयं यावत् ६ । चरमसमये उच्चैर्गोत्र| स्योदय उच्चैगोत्रं सत् ७। ___अथ वेदनीयस्य प्रागुक्तानां बन्धोदयसत्तास्थानानां संवेध उच्यते-असातस्य बन्धोऽसातस्योदयः सातासाते सती १, अथवाऽ. ॥१०॥ | सातस्य बन्धः सातस्य उदयो दे सती २, एतौ द्वौ भङ्गो मिथ्यदृष्टेरारभ्य प्रमत्तसंयतं यावत् प्राप्येते, न परतः, परतोऽसातस्य
ADDEGREGOR
DONKEKAREED
KOVE