________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
Cakck
तिदुगसयं छप्पंचगतिगनई नउइगुणनउई य । चउतिगदुगाहिगासी नव अट्ट य नामठाणाई ॥१४॥ __ (चू०)-१०३-१०२-९६-९५-९३-९०-८९-८४-८३-८२-९-८ । एयाणि वारस नामस्स संतकम्मट्ठाणाणि । तत्थ तिउत्तरसयं सव्वनामसमुदओ। तमेव तित्थगररहियं विउत्तरसयं । आहारसत्तगरहियं छन्नउई होइ । सो चेव तित्थगररहिय पंचाणउइ होइ । पंचाणउइ देवदुगरहिया अहवा निरयदुगरहिया तेणउती होइ । तिउत्तरसयं तेरसनामे खविते णउती होइ । बिउत्तरसयातो तेरसनामे खविते एगूणणउती होई। तेणउतीतो निरयदुगे वेउब्वियसत्तगे य फिट्टे चउरासीती होई, अहवा देवदुगवेउब्वियसत्तगरहिया चउरासीती होई । छन्नउतीते तेरसनामे खविए तेसिती होति । पंचाणउतीते तेरसनामे खविते बासीती होति । चउरासीइं मणुयदुगरहिया बासीती होईति । मणुयगति पंचेंदियजातितसबायरपजत्तगसुभगं आदेज जसकित्ति तित्थयरनाम एते णव । एए चेव तित्थयररहिया अह होंति ॥१४॥
(मलय०)-सम्प्रति नामकर्मणः प्रकृतिसत्कर्मस्थानानि प्रतिपिपादयिषुराह । तिदुगसयंति-नामकर्मणो द्वादश प्रकृतिसत्कर्मस्थाना. | नि, तद्यथा-व्युत्तरशतम् , द्वयुत्तरशतं, षण्णवतिः, पश्चनवतिः, त्रिनवतिः, नवतिः, एकोननवतिः, चतुरशीतिः, व्यशीतिः, द्वयशीतिः, नव, अष्टौ चेति । तत्र सर्वनामकर्मप्रकृतिसमुदायस्व्युत्तरशतम् । तदेव तीर्थकररहितं द्वयुत्तरशतम् । ट्युत्तरशतमेवाहारकसप्तकरहितं पण्ण वतिः। सैव तीर्थकररहिता पश्चनवतिः। पञ्चनवतिरेव देवद्विकरहिता नरकद्विकरहिता वा त्रिनवतिः । तथा व्युत्तरशतमेव नामत्रयोदशकरहितं नवतिः। सैव तीर्थकररहिता एकोननवतिः । तथा त्रिनवतिर्नरकद्विकवैक्रियसप्तकरहिता देवद्विकवक्रियसप्तकरहिता वा चतुर
Da
For Private and Personal Use Only