________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शीतिः । षण्णवतिस्त्रयोदशरहिता त्र्यशीतिः। पञ्चनवतिस्त्रयोदशरहिता द्वयशीतिः, अथवा चतुरशीतिर्मनुजद्विकरहिता द्वयशीतिः । कर्मप्रकृतिः | मनुजगतिपञ्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययशःकीर्तितीर्थकररूपा नव । ता एव तीर्थकररहिता अष्टौ ॥१४॥
(उ०)-अथ नामकर्मणः प्रकृतिसत्कर्मस्थानान्यभिधित्सुराह-नाम्नो द्वादश प्रकृतिस्थानानि-व्युत्तरशतं, द्वयुत्तरशतं, षण्णवतिः, ॥३८॥
K|| पञ्चनवतिस्विनवतिर्नवतिरेकोननवतिचतुरशीतिरुयशीतिद्वर्थशीतिनवाष्टौ चेति । एतद्भावना चेयं-सर्वनामप्रकृतिसमुदायस्व्युत्तरशतं,
जिननामरहितं व्युत्तरशतं, व्युत्तरशतमाहारकसप्तकरहितं षण्णवतिः, सैव जिननामरहिता पश्चनवतिः, पञ्चनवतिरेव सुरद्विकेन नरक| द्विकेन वा वर्जिता त्रिनवतिः । व्युत्तरशतमेव नामत्रयोदशकरहितं नवतिः, सैव जिननामरहितैकोननवतिः, तथा त्रिनवतिरेव नरकद्विकवैक्रियसप्तकाभ्यां सुरद्वि कवैक्रियसप्तकाभ्यां वा रहिता चतुरशीतिः, षण्णवतिस्त्रयोदशरहिता व्यशीतिः । पञ्चनवतिस्त्रयोदशरहिता | | द्वयशीतिः, यद्वा चतुरशीतिर्मनुजद्विकरहिता द्वयशीतिः । मनुजगतिपश्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययशःकीर्तितीर्थकररूपा नव ।।
ता एव जिननामरहिता अष्टौ ॥१४॥ | इयाणि गुणहाणेसु एयाणि हाणाणि भन्नति, तं निरूवणत्थं भन्नति
एगे छ दोसु दुगं पंचसु चत्तारि अट्टगं दोसु । कमसो तीसु चउक छ तु अजोगम्मि ठाणाणि ॥१५॥ ___ (चू)-मिच्छादिहिस्स छट्ठाणाणि । तं जहा १०२-९६-९५-९३-८४-८२ । छन्नवति मिच्छादिहिस्स कहं? भष्णति-पुव्वं बद्धाउगो पच्छा संमत्तं लभिय तित्थकरनाम बद्धं, सो य वेयगसम्मदिट्ठी णिरयाभिमुहो सम्मत्तं छड्डेति तंमि मिच्छादिहि अंतोमुहुत्तं कालं छन्नउती लम्भति, परतो सम्मदिट्ठी भवति । सेसट्टाणा
सत्ता प्रकृतिसत्कमस्थानस्वामित्वं
DOS
SPEOSDEOCkडर
॥३८॥
For Private and Personal Use Only