________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandit
www.kobatirth.org
(चू०)-दसणमोहणिज्जे खविते केती पणुवीसंपि संतं इच्छंति, 'संजोयणाण पच्छा णासंतेसिं उवसमं ची कर्मप्रकृतिः शत्ति-जे दिद्वितिगे खविते पणुवीससंतकम्म इच्छति ते अणंताणुबंधीणं पच्छा विणासं इच्छंति, ते चेव तेसिं| सत्ता अणताणुबंधीण उवसमं पि इच्छंति, तं आरिसे न मिलतित्ति ण इच्छिजति ॥१३॥
प्रकृतिसत्क॥३७॥
__(मलय०)-सम्प्रति मतान्तरमाह-'संखीण'ति । केचिदाचार्याः पञ्चविंशतिलक्षणमपि प्रकृतिसत्कर्मस्थानमिच्छन्ति । ते हि प्रथमतो दृष्टिमोहे दर्शनमोहनीयत्रितये संक्षीणे-क्षयमुपगते सति पश्चादनन्तानुबन्धिनां नाशमिच्छन्ति । ततस्तन्मतेन दर्शनमोहनीय
12 स्वामित्वं | त्रितयक्षये सति पञ्चविंशतिरूपमपि प्रकृतिसत्कर्मस्थानं प्राप्यते । यद्येवं तर्हि तन्मतमिह कस्मानाभ्युपगम्यते ? उच्यते-आर्षण
विरोधात् । यदाह चूर्णिकृत्-"तं आरिसे न मिलई तेण न इच्छिज्जइ"त्ति । तथा त एवाचार्यास्तेषामनन्तानुबन्धिनामुपशमं चेच्छन्ति, ( नान्ये परमार्थवेदिनः। अत एव च प्रागनन्तानुबन्धिनामुपशमनाऽस्माभिर्नोपदर्शिता ॥१३॥
(उ०)-अत मतान्तरमाह-केचिदाचार्याः पञ्चविंशतिलक्षणमपि प्रकृतिसत्कर्मस्थानमिच्छन्ति । ते हि दृष्टिमोहे-दर्शनमोहनीयत्रये | संक्षीणे सति पश्चात्संयोजनानाम्-अनन्तानुबन्धिनां नाशमिच्छन्ति,ततस्तन्मते दर्शनमोहनीयत्रितयक्षये सति पञ्चविंशतिरूपं प्रकृतिसकर्मस्थानं प्राप्यते । यद्येवं तर्हि तन्मतं कस्मान्नाद्रियते ? उच्यते-आण विरोधात् । यदाह चूर्णिकृत्-"तं आरिसे न मिलइ तेण ण इच्छिाइ"त्ति । तथा त एवाचार्यास्तेषामनन्तानुबन्धिनामुपशमं चेच्छन्ति, नान्ये पारमर्षवेदिनः । अत एव ग्रन्थकृन्मतेन तदुपशमना नोक्ता ॥१३॥
इयाणिं णामस्स पगतिट्ठाणसंतकम्म भण्णति
DOCeNDRORake
4
॥३७॥
For Private and Personal Use Only