________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
* सर्वसङ्ख्यया विंशतिः। कर्मप्रकृतिः। अधुनाऽप्रमत्तसंयतस्य बन्धादी-युच्यन्ते । अस्य चत्वारि बन्धस्थानानि-अष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशच्च। तत्राद्ये द्वे प्रमत्त- 1. प्रमत्ते नाम्नो ॥१४८॥
स्येव भाव्ये । सैवाष्टाविंशतिराहारकद्विकसहिता त्रिंशत्, तीर्थकराहारकद्विकसहिता त्वेकत्रिंशत् । एतेषु चतुर्ध्वपि बन्धस्थानेषु भङ्ग एकैक बन्धोदयएव वेदितव्यः, अस्थिराशुभायशःकीर्तीनामप्रमत्ते बन्धाभावात् । द्वे उदयस्थाने-एकोनविंशत्रिंशच्च । तत्रकोनत्रिंशत्तस्य प्राप्यते यो नाम | पूर्व संयतः सन्नाहारकं वैक्रिय वा निर्वय॑ पश्चादप्रमत्तभावं याति । अत्र द्वौ भङ्गौ-एको वैक्रियम्यापर आहारकस्य । विशदुदयेऽपि
नानि संवे.
धश्च प्राग्वद् द्वौ भङ्गौ । तथास्वभावस्थस्याप्यप्रमत्तसंयतस्य त्रिंशदुदयो भवति । अत्र भङ्गाश्चतुश्चत्वारिंशं शतं १४४ । सर्वसंख्ययाऽष्टचत्वारिंशं । शतं १४८ । सत्तास्थानानि चत्वारि-त्रिनवतिर्द्विनवतिरेकोननवतिरष्टाशीतिश्च । अथ संवेध उच्यते-अष्टाविंशतिबन्धकस्य द्वयोरप्युदय-15 | स्थानयोरेकैकं सत्कर्म-अष्टाशीतिः । एकोनत्रिंशद्वन्धकस्यापि द्वयोरप्युदयस्थानयोरेकैकं सत्तास्थानं-त्रिनवतिः । यस्य हि तीर्थकरमाहारकं |
वा सत् स नियमात्तद् बनातीत्येकैकस्मिन् बन्धे एकैकमेव सत्तास्थानम् । सर्वसंख्ययाऽष्टौ । | अथापूर्वकरणस्य बन्धादीन्युच्यन्ते-अस्य पञ्च बन्धस्थानानानि अष्टाविंशत्यादीन्यकत्रिंशदन्तान्येका च । तत्राद्यानि चत्वार्यप्रमत्तसं-12
यतवद् ज्ञेयानि, एका तु यश-कीतिः, सा च देवगतिप्रायोग्यबन्धव्यच्छेदे । एकमुदयस्थानं त्रिंशत् । अत्राद्यसंहननसंस्थानषट्कखरद्विकखगतिद्विकर्भङ्गाश्चतुर्विंशतिः । अन्ये त्वाचार्या ब्रुवते-आद्यसंहननत्रयान्यतमसंहननयुक्ता अप्युपशमश्रेणिं प्रतिपद्यन्ते । तन्मतेन | भगा द्विसप्ततिः ७२ । एवमनिवृत्तिवादरसूक्ष्मसम्परायोपशान्तमोहेष्वपि द्रष्टव्यम् । चत्वारि सत्तास्थानानि-त्रिनवतिनिवतिरेकोनन·||॥१४८॥ वतिरष्टाशीतिश्च । अथ संवेध उच्यते-अष्टाविंशत्येकोनविंशत्रिंशदेकत्रिंशद्बन्धकानां त्रिंशदुदये सत्तास्थानानि यथाक्रममष्टाशीतिरेको )
For Private and Personal Use Only