________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya
Kailassagarsuri Gyarmandir
सत्ता
स्थिति
Deck
2 संजलणतिगे सत्तसु य नोकसाएसु संकमजहन्नो । सेसाण ढिई एगा दुसमयकाला अणुदयाणं ॥१९॥ कर्मप्रकृतिः
(चू०)-कोहमाणमायासंजलणा सत्त णोकसाया पुरिसवेयहस्सरतिअरतिसोगभयदुगुंछाणं एएसिं जहन्नगं | ॥४६॥ द्वितिसंतकम्मं 'संकमजहन्नोत्ति-जारिसो जहन्नट्टितिसंकमो तारिसं जहन्नहितिसंतकम्मपि । किं कारणं?
सत्कर्म भण्णति-एएसि जमि काले जहण्णगो द्वितिसंकमोतम्मि समते मूलट्टिती णत्थि, अंतरकरणे वट्टमाणो उवरिल्ल-2 द्वितिं अन्नत्थ संकमेति तम्हा जहन्नहितिसंकमसरिसं जहन्नगट्टितिसंतकम्मं होति। सेसाण द्विती एग'त्ति-सेसाणं उदयवतीण पगतीणं एगा हिती अप्पप्पणो संतकम्मस्स अंतिमे समते जहन्नगं द्वितिसंतकम्मं भवति । तं जहापंच नाणावरण चत्तारि दसणावरण वेयगसम्मत्तं लोभसंजलणा चत्तारि आउगा नपुंसगवेयइत्थिवेया सायासाय उच्चागोय मणुयगतिजातितसबायरं च पज्जत्तसुभगआदेज्जं जसकित्ति तित्थकरं पंच अंतराइया। एयासिं चोत्तीसाए पगतीणं एगठिति जहन्नगं द्वितिसंतकम्मं होति । 'दुसमयकाला अणुदयाणं ति-संजलणतिगसत्तनोकसायवजाणं सेसाण अणुदयवतीणं कम्माणं एगा हिती जहन्नगं द्वितीसंतं, कालं पडुच दुसमयइगं। कह। भण्णइ-अप्पप्पणो खवणस्स दुचरिमसमते उदयवतीसु उदयगयं दलिय संतकम्मति काउंसमि चरिमसमते तं दलिय उदयवतीसु संकंतं सगपगतीते ण दीसइ, तम्हा दुसमयकालं एगठितिगं जहन्नगं ठिति संतकम्म होति । के ते? भण्णति-संजलणतिगसत्तनोकसायउदयवतीए मोत्तूणं सेसाणं चोइसुतरं सयं भवति।
॥४६॥ सव्वकम्माणं सामनेण सामी भन्नति-अणंताणुबंधीणं दिद्वितिगस्स य एएसि सत्तण्हं अविरयाति जावी
For Private and Personal Use Only