________________
Shri Mahavir Jain Aradhana
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तासां सप्तचत्वारिंशत्प्रकृतीनां मिथ्यात्वस्य चोक्तशेषौ विकल्पो जघन्योत्कृष्टरूपौ द्विविधौ साद्यधुवमेदात् , तौ च भावितावेव । शेषाकर्मप्रकृतिःणामध्रुवोदयानां प्रकृतीनां दशोत्तरशतसंख्यानां सर्वे विकल्पा जघन्याजघन्योत्कृष्टानुत्कृष्टरूपा द्विविधाः, तद्यथा-सादयोऽध्रुवाश्च । सा उदयः च साद्यध्रुवताऽध्रुवोदयत्वादवसेया ।।७।।
एकादशगु॥८॥
शाणश्रेणयः इयाणि सामित्तं भन्नति । तंदुविहं-उक्कोसपदेसुदयसाभित्तं, जहन्नपदेसुदयसामित्तं च। तत्थ पुव्वं उक्कोसपदेसुदयसामित्तं [चरिथोव भन्नति । उक्कोससामित्तपरूवणेति एकारसगुणसेढीओ परवेयब्बातोसम्मत्तुप्पतिसावयविरए संजोयणाविणासे य। दंसणमोहक्खवगे कसायउवसामगुवसंते ॥८॥
खवगे य खीणमोहे जिणे य दुविहे असंखगुणसेढी। उदओ तविवरीओ कालो संखेजगुणसेढी ॥९॥3 ॐ (चू०)–संमत्तुप्पत्तिगुणसेढी, सावयगुणसेढी, संजयगुणसेढी य, अणंताणुबंधिविसंजोयणागुणसेढी, सण
मोहक्खयगुणसेढी,चरित्तमोहउवसामणगुणसेढी,उवसंतकसायगुणसेढी, खवगगुणसेढी,खीणमोहस्स गुणसेढी, सजोगिकेवलिगुणसेढी, अजोगिकेवलीगुणसेढि । असंखगुणसेढी उदतोत्ति-सम्वत्थोवं संमत्तुप्पायसेढीते दलियं, सावगगुणसेढीते असंखेजगुणं, जाव सजोगिकेवलीगुणसेढीतो अजोगिकेवलीगुणसेढीते दलियं असंखेजगुणं, 10 तम्हा उदयंपि पडुच असंखेजगुणा एव । 'तविवरीओ कालो संखेजगुणसेढी'त्ति-कालं पडुच्च विवरीयातो।
॥८॥ सम्बत्थोवो अजोगिकेवलीगुणसेढीकालो, सजोगिकेवलीगुणसेढीकालो संखेजगुणो। एवं जाव सम्मत्तुप्पत्तिगुण-14
ADDROIROO
For Private and Personal Use Only