________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
PRIODI
अजहन्नस्स सातितो भवति, तं वाणमपत्तपुवस्स अणाइतो, धुवाधुवा पुवुत्ता। इयाणिं अणुक्कोसो चउम्विहो, | कहं ? भन्नति-पुव्वसंजमासंजमगुणसेढीए वहमाणा संजमगुणसेढी करेति, दोण्ह वि गुणसेढीण सीसं एक्कसि भवति । हावणा गुणसेढी। ततो मिच्छत्तं गतो गुणसेढी सीसे वट्टमाणस्स मिच्छत्तस्स उक्कोसो पदेसुदयो, सो सातियअधुवो, तमोत्तूण सेसो सव्वो अणुक्कोसो। संमत्तातो मिच्छत्तं सीसमील]गयस्स अणुक्कोसस्स सातितो, तं द्वाणमपत्तपुवस्स अणातितो, धुवाधुवा पुवुत्ता। 'सेसासिं दुविह'त्ति-भणियसेसा विकप्पा सम्वेसि |भणियकम्माण सातिय अधुवा [बहुयवा] के ते? भन्नति-जहण्णुक्कोसा। एसि कारणं पुव्वुत्तं। सब्वे य सेसाणं'
ति-सब्वे विकप्पा उक्कोसाणुक्कोसजहन्नाजहन्ना सेसाणं कम्माणं अधुवोदयाणं दसुत्तरसयस्ससातिय| अधुवा, अधुवोदयत्ता चेव । भणिता सातिय अणाति परूवणा ॥७॥
(मलय०)-कृता मूलमकृतीनां साधनादिरूपणा, संप्रत्युत्तरप्रकृतीनां तां चिकीर्षुराह-'अजहण्ण'त्ति। तैजससप्तकवर्णादिविंशति| स्थिरास्थिरनिर्माणागुरुलघुशुभाशुभज्ञानावरणपञ्चकान्तरायपश्चकदर्शनावरणचतुष्टयरूपाणां सप्तचत्वारिंशत्प्रकृतीनामजघन्यः प्रदेशोद| यश्चतुर्विधः। तद्यथा-सादिरनादिधुवोधुवश्च । तथाहि-कश्चित् क्षपितकमाशो देव उत्कृष्ट संक्लेशे वर्तमान उत्कृष्टां स्थिति बनन | उत्कृष्ट प्रदेशाप्रमुर्तयति । ततो बन्धावसाने कालं कृत्वा एकेन्द्रिये त्पद्यते, तस्य प्रथमसमये प्रागुक्तानां सप्तचत्वारिंशत्प्रकृतीनां | जघन्यः प्रदेशोदयः । नवरमवधिज्ञानावरणावधिदर्शनावरणयोर्वन्धावलिकाचरमसमये देवस्य जघन्यः प्रदेशोदयो वेदितव्यः। स चैकसामयिक इति कृत्वा सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यजघन्यः। स च द्वितीयसमये भवन् सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः,
25DR)
C
For Private and Personal Use Only