SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कर्मप्रकृतिः ॥७९॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्त्रीवेदनपुंसक वेद भूयो भूयो बन्धेन हास्यादिदलिकसंक्रमेण च प्रभूतमापूर्य मनुष्यो जातः, तत्र चिरकालं संयममनुपालय क्षपणायोत्थितः, तस्य चरमखण्डचरमसमये यद्विद्यमानं प्रत्येकं पण्णां नोकषायाणां प्रदेशसत्कर्म तत्सर्वजघन्यम् । तत आरभ्य नानाजीवापेक्षया एकैकप्रदेश वृद्धयाऽनन्तानि निरन्तराणि प्रदेश सत्कर्मस्थानानि तावद्वाच्यानि यावद्गुणित कर्माशस्योत्कृष्टं प्रदेशसत्कर्मस्थानम् । एवं षण्णां नोकायाणां प्रत्येकमेकं स्पर्धकं संभवति ||४७|| मोहणिज्जवज्जाणं घातकम्माणं फड्डगनिरूवणत्थं भण्णति parisaraच्छेया खीणकसायस्स सेसकालसमा । एगहिया घाईणं निद्दापयलाण हिच्चेकं ॥४८॥ (०) - घातीण द्वितीखंडगस्स वोच्छेदो खीणक सायद्धा ते संखेज्जेसु भागेसु गतेसु भवति । 'खीणकसायस्स सेसकालसमा एगहिया घादीणं' ति- द्वितीखंडगवोच्छेयातो परओ खीणकसायस्स जो सेसो कालो तंमि जत्तिया फड्डगा तत्तिया एगेण अहिगा घातिकम्माणं भवंति । कहूं? भण्णति द्वितिखंडगे वोच्छिने अंतोमुहुत्तं खीयमाणं खीयमाणं एगट्टितिसेसं जातं, तंमि समते पंचन्हं नाणावरण चउन्हें दंसणावरण पंचण्डं अंतरातियाणं, एएसिं खवियकम्मं सिगं पडुच्च सव्वजहन्नगं पदेससंतं, ततो पदेसुत्तराणि अनंताणि द्वाणाणि निरंतराणि लब्भंति । एवं एगं फड्डुगं । दो द्वितिविसेसा, तंभि वि तह चैव एगं फड्डगं । तिन्नि द्वितिविसेसा, तंमि वि तह चैव एवं फड्डगं । एवं निरंतरं द्वितिउत्तरं नेयव्वं जाव खीणकसायट्ठितिखंडगवोच्छेयकाले बितियसमतो, ठितीखंडगे वोच्छिन्ने एयाणि फड्डुगाणि लद्वाणि । द्वितिखंडगस्स चरिमसमयं जहन्नगं पससंतकम्मं आदि काऊण जाव अप्पष्पणो उक्कोसं For Private and Personal Use Only ८. सत्ता प्रदेशसत्क स्थान प्ररूपणा ॥७९॥
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy