________________
Shri Mahavir Jain Aradhana Kendra
कर्म प्रकृतिः ॥६५॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( मलय ० ) - ' अंतिम 'ति । 'अन्तिमलोभः '- संज्वलन लोभः । ततः संज्वलनलोभयशः कीर्त्योश्चतुरो वारान् मोहनीयमनुपशमय्य मोहस्योपशममकृत्वा, उपशम श्रेणिमकृत्वेत्यर्थः, शेषाभिः क्षपितकमांशक्रियाभिः क्षीणयोर्यथाप्रवृत्तकरणचरमसमये जघन्यं प्रदेशसत्कर्म | ज्ञेयम् । मोहनीयोपशमे हि क्रियमाणे गुणसंक्रमेण प्रभूतं दलिकमवाप्यते, न च तेन प्रयोजनमिति कृत्वा मोहनीयोपशमन प्रतिषेधः ।। ( उ० ) - अन्तिम लोभयशसोः संज्वलनलोभयशः कीर्त्योः चतुरो वारान्मोहमनुपशमय्योपशम श्रेणिमकृत्वेत्यर्थः, शेषाभिः क्षपितकमाशक्रियाभिः क्षीणयोः यथाप्रवृत्तकरणचरमसमये जघन्यं प्रदेशसत्कर्म ज्ञेयम् । मोहनीये उपशम्यमाने हि गुणसंक्रमोपनीतं प्रचुरं दलिकं प्राप्यते, न च तेनेह प्रयोजनमिति कृत्वा मोहनीयोपशमनप्रतिषेधः ॥४१॥
विकास खणबंधं गते उ नरयजिट्ठट्टिइ । उव्वहित्तु अबंधिय एगेंदिगए चिरुव्वल ॥ ४२ ॥
(चू० ) - 'बिउविक्कारसगं' ति - णरय दुगदेव दुगवेडव्वियसत्तगं एए एक्कारस, एसि पुत्रकुत्र्वलियाणं खवियकमंसिगेण 'खणबंध' ति- अंतोमुहुत्तं बंधिन्तु 'गते उ णिरयजिट्ठट्ठिति'त्ति-उकोसहितिएसु णेरतिएस उबवण्णो । 'उव्वहित्तु अबंधिय'त्ति-ततो उच्चहितु पंचेंदिएस उपन्नो तहिं पि वेउव्वेक्कारसगं अबंधिय 'एगिंदिगए' त्तिएगें दिए उपपन्नो 'चिरुवलणेत्ति तस्स दीहकालेणं उच्चलेंतस्स एगद्वितिसेसं जं दुसमयकालट्ठितिगं जहन्नगं पदेससंतं ॥४२॥
( मलय ० ) - 'वेउच्चिक्कारसगं'ति । नरकद्विकदेवद्विकवैक्रिय सप्तकरूपं वैक्रियैकादशकं पूर्वं क्षपितकर्माशेनोद्वलितम् । ततो भूयोऽप्यन्तर्मुहूर्त कालं यावद्वद्धम् । ततो ज्येष्ठस्थितौ नरकेऽप्रतिष्ठानाभिधाने नरको जातः । तत्र च सता तेन तत् वैक्रियैकादशकं त्रयस्त्रिंशत्सा
For Private and Personal Use Only
Dasa
सत्ता
जघन्यप्रदे
शसत्कर्मस्वामित्वं
॥६५॥