________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ISARDARODADDED
गरोपमाणि यावत् विपाकतः संक्रमतश्च यथायोगमनुभूतम् । ततो तिर्यपश्चेन्द्रियेषु मध्ये समुत्पन्नः । तत्र च वैक्रियैकादशकस्य | भूयोऽपि बन्धो न कृतः, तथाविधाध्यवसायाभावात् । तत एकेन्द्रियो जातः । स च तद्वैक्रियैकादशकं चिरोदलनया उद्वलयितुं लग्नः । |चिरोदलनया चोदलयतः सतो यदैका स्थितिः स्वरूपापेक्षया समयमात्रावस्थाना, अन्यथा तु द्विसमयमात्रावस्थाना शेषीभवति तदा
तस्य वैक्रियैकादशकस्य जघन्यं प्रदेशसत्कर्म ॥४२॥ | (उ०)-नरकद्विकदेवद्विकवैक्रियसप्तकरूपं वैक्रियकादशकं पूर्व क्षपितकर्माशेनोद्वलितम् ।ततो भूयोऽपिक्षणमन्तर्मुहुर्तकालं यावद्वद्धम् ।
ततो ज्येष्ठस्थितौ नरके प्रतिष्ठानाभिधनरकावासे गतस्तत्र च सता तेन तद्वैक्रियैकादशकं त्रयस्त्रिंशत्सागरोपमाणि यावद्विपाकतः संक्रमतश्च | यथायोगमनुभूतम् । ततो नरकादुद्वृत्य-निर्गत्य तिर्यपश्चेन्द्रियेषु मध्ये समुत्पन्नस्तत्र च तथाविधाध्यवसायाभावाद्वैक्रियैकादशकस्य | भूयो न बन्धं कृतवान् , तत एकेन्द्रियेषु गतस्तत्र च तद्वैक्रियैकादशकं चिरोद्वलनयोद्वलयितुं लग्नस्तस्य चिरोदलनया तदुद्वलयतः सतो | यदेका स्थितिः स्वरूपापेक्षया समयमात्रावस्थानाऽन्यथा तु द्विसमयमानाऽवशिष्यते तदा तस्य वैक्रियैकादशकस्य जघन्यं प्रदेशसत्कर्म भवति ॥४२॥ __ मणुयदुगुच्चागोए सुहुमक्खणबद्धगेसु सुहुमतसे । तित्थयराहारतणू अप्पद्धा बंधिया सुचिरं ॥४३॥
(चू०)--'मणुयदुगउच्चागोएनि-खवियकम्मसिगो मणुयदुर्ग उच्चागोयं च उवलिय 'सुहुमखणबद्धगेसुत्तिसुहुमेणं अंतोमुहुत्तबद्धाणं, 'सुहुमतसे त्ति-तेउवाउ गहिया, ततो कालं करेत्तु तेउवाउसु उववनस्स अप्पप्पणो चिरउव्वलणे एगट्ठितिसेसे दुसमयकालट्ठितिगं मणुयदुगुच्चागोयाणं जहन्नगं पदेससंत। तित्थयराहारतणू अप्पद्धा
For Private and Personal Use Only