SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ISARDARODADDED गरोपमाणि यावत् विपाकतः संक्रमतश्च यथायोगमनुभूतम् । ततो तिर्यपश्चेन्द्रियेषु मध्ये समुत्पन्नः । तत्र च वैक्रियैकादशकस्य | भूयोऽपि बन्धो न कृतः, तथाविधाध्यवसायाभावात् । तत एकेन्द्रियो जातः । स च तद्वैक्रियैकादशकं चिरोदलनया उद्वलयितुं लग्नः । |चिरोदलनया चोदलयतः सतो यदैका स्थितिः स्वरूपापेक्षया समयमात्रावस्थाना, अन्यथा तु द्विसमयमात्रावस्थाना शेषीभवति तदा तस्य वैक्रियैकादशकस्य जघन्यं प्रदेशसत्कर्म ॥४२॥ | (उ०)-नरकद्विकदेवद्विकवैक्रियसप्तकरूपं वैक्रियकादशकं पूर्व क्षपितकर्माशेनोद्वलितम् ।ततो भूयोऽपिक्षणमन्तर्मुहुर्तकालं यावद्वद्धम् । ततो ज्येष्ठस्थितौ नरके प्रतिष्ठानाभिधनरकावासे गतस्तत्र च सता तेन तद्वैक्रियैकादशकं त्रयस्त्रिंशत्सागरोपमाणि यावद्विपाकतः संक्रमतश्च | यथायोगमनुभूतम् । ततो नरकादुद्वृत्य-निर्गत्य तिर्यपश्चेन्द्रियेषु मध्ये समुत्पन्नस्तत्र च तथाविधाध्यवसायाभावाद्वैक्रियैकादशकस्य | भूयो न बन्धं कृतवान् , तत एकेन्द्रियेषु गतस्तत्र च तद्वैक्रियैकादशकं चिरोद्वलनयोद्वलयितुं लग्नस्तस्य चिरोदलनया तदुद्वलयतः सतो | यदेका स्थितिः स्वरूपापेक्षया समयमात्रावस्थानाऽन्यथा तु द्विसमयमानाऽवशिष्यते तदा तस्य वैक्रियैकादशकस्य जघन्यं प्रदेशसत्कर्म भवति ॥४२॥ __ मणुयदुगुच्चागोए सुहुमक्खणबद्धगेसु सुहुमतसे । तित्थयराहारतणू अप्पद्धा बंधिया सुचिरं ॥४३॥ (चू०)--'मणुयदुगउच्चागोएनि-खवियकम्मसिगो मणुयदुर्ग उच्चागोयं च उवलिय 'सुहुमखणबद्धगेसुत्तिसुहुमेणं अंतोमुहुत्तबद्धाणं, 'सुहुमतसे त्ति-तेउवाउ गहिया, ततो कालं करेत्तु तेउवाउसु उववनस्स अप्पप्पणो चिरउव्वलणे एगट्ठितिसेसे दुसमयकालट्ठितिगं मणुयदुगुच्चागोयाणं जहन्नगं पदेससंत। तित्थयराहारतणू अप्पद्धा For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy