SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कर्मप्रकृतिः ॥५०॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | खण्डिते सति पल्योपमासंख्येयभागमात्रा स्थितिर्युगपदेव त्रुटितेति भूयोऽप्यन्तर्मुहूर्त्तादूर्ध्वं निरन्तराणि स्थितिस्थानानि न लभ्यन्ते, एवं निरन्तरसान्तरस्थितिस्थानलाभक्रमस्तावद्भावनीयो यावदावलिका शेषा भवति । साऽपि चावलिकोदयवतीनामनुभवेनानुदयवतीनां च स्तिबुकसंक्रमेण प्रतिसमयं क्षीयते तावद्यावदेका स्थितिः, ततोऽमून्यावलिकासमय प्रमाणानि स्थितिस्थानानि निरन्तराणि लभ्यन्ते ||२०|| भणियं द्वितिसंतं, इयाणि अणुभागसंतकम्मं भन्नति संकमसममणुभागे णवरि जहन्नं तु देसघाईणं । छन्नोकसायवज्जं एगट्टाणंमि देसहरं ॥ २१ ॥ मणनाणे दुट्ठाणं देसहरं सामिगो य सम्मत्ते । आवरणविग्घसोलसग किट्टिवेएस य सगंते ॥ २२ ॥ ( ० ) - 'संकम सममणुभागे ति- अणुभागसंकमेण तुलं अणुभागसंतकम्मं । कहं १ भण्णइ द्वाणपञ्चयचिवा|गसुभासुभाति भेओ सातियणादियपरूवणा सामित्तं जहा अणुभागसंकमे तहेब अणूणमतिरित्तं भाणियव्वं । नवरि विसेसोत्थ भन्नति - 'जहन्नं तु देसघादीणं छन्नोकसायवज्जं एगट्ठाणंमि देसहरं ति - देसघादीणं छन्नोकसायवज्जाणं जहन्नगं अणुभागसंतकम्मं द्वाणसंनाओ एगट्टाणिसंना घातिसन्नातो देसघाती भवति । के ते ? भण्णति-आतिमा सिन्नि णाणावरण चक्खुदंसणावरण अचक्खुदंसणावरण ओहिदंसणावरण चत्तारिसंजलणा तिन्नि वेदा पंच अंतराईया एएसिं अट्ठारसण्डं कम्माणं जहन्नाणुभागसंतकम्मे एगट्टाणिगं देसघातिं च भवति । For Private and Personal Use Only an सत्ता अनुभाग सत्कर्मस्वामित्वं ॥५०॥
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy