________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Achan
Shri Kailassagarsuri Gyanmandir
चित्कालमुदयमाश्रित्य प्राप्यन्ते। शेषास्तु गुणश्रेणयः परभवे नारकादिरूपे न प्राप्यन्ते । नारकादिभवो हि अप्रशस्तमरणेन प्राप्यते । न
च शेषासु गुणश्रेणिषु सतीष्वप्रशस्तमरणसंभवः, किंतु क्षीणास्वेव । तथा चोक्तं-"झत्ति गुणाओ पडिए मिच्छतगयम्मि आइमा तिन्नि । | लम्भंति न सेसाओ, जं झीणासु असुभमरणं" ॥ तथा प्रकृतमत्र उत्कृष्टप्रदेशोदयस्वामित्वे गुणितकर्माशेन गुणश्रेणीशिरसामुदये १७ वर्तमानेन ॥१०॥ । (उ०)-अथ का गुणश्रेणिः कस्यां गतौ प्राप्यत इत्येतन्निरूरूपयिषुराह-आद्यास्तिस्रो गुणश्रेणयः सम्यक्त्वोत्पाददेशविरतिसर्वविर तिनिमित्ता झटित्येव मिथ्यात्वं गतस्याप्रशस्तमरणेन च झटित्येव मृतस्यान्यभवेऽपि नारकादिरूपपरभवेऽपि किञ्चित्कालमुदयमाश्रित्य | भवेयुः । शेषास्तु गुणश्रेणयो नारकादिरूपपरभवे न प्राप्यन्ते, नारकादिभवप्राप्तेरप्रशस्तमरणेनैव संभवात् , न च शेषासु गुणश्रेणिषु
सतीष्वप्रशस्तमरणसंभवः किं तु क्षीणास्वेव। तथा चोक्तं चन्द्रर्षिपूज्यैः पञ्चसंग्रहे-“जत्ति गुणाओ पडिए मिच्छत्तगयम्मि आइमा तिन्नि । | लब्भन्ति न सेसाओ जं झीणासु असुभमरणं" ॥ तथाऽत्र तूत्कृष्टप्रदेशोदयस्वामित्वे प्रकृतं गुणितकाशेन गुणश्रेणीशिरसामुदये वर्तमानेन ॥१०॥
आवरणविग्घमोहाण, जिणोदइयाण वावि नियगंते । लहुखवणाए ओही-णणोहिलद्धिस्स उक्कस्तो ॥११॥ | (चू०)-'आवरणविग्घमोहाण जिणोदइयाण वा वि नियगंते लहुखवणाए'त्ति-णाणतरायदसगं दसणचउक्त एएसिं चउद्दसण्हं कम्माणं गुणियकमंसिगो मणुस्सोलहुखवणाए'त्ति-लहुमेव खवणाते अन्भुहितो । कही भण्णइअट्ठवरिसगो संजमं पडिवन्नो ततो अंतोमुहत्तेण खवणाए अन्भुहितोतस्स छउमत्थचरिमसमते गुणसेढीसीसए
दEIODEkkc
For Private and Personal Use Only