________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उदयः
G
कर्मप्रकृतिः
| वटमाणस्स उक्कोसपदेसुदतो। 'ओहीणणोहिलद्धिस्स उक्कस्सो'त्ति-ओहिदुगस्स जस्स ओहिणाणलद्धी पत्थि तस्सुक्कोसगो पदेसुदतो भवति, ओहिनाणं उप्पाएतस्स बहुगा पोग्गला खिजंतित्ति काउं, लहुखवग
ग्गहणं चिरं अच्छंतस्स पोग्गला खिजंतित्ति।'मोहाणं'ति-संमत्तस्स चउण्हं संजलणाणं तिण्हं वेयाणं तेसिं अट्ठ- उत्कृष्टप्रदे॥१२॥ पहं खवगस्स गुणियकंमंसिगस्स अप्पप्पणो उदयचरिमसमते वट्टमाणस्स उक्कोसतो पदेसुदओ। 'जिणोदयि
शोदय
स्वामित्वं गाण वा वित्ति-उरालियसत्तगतेजतिगसत्तगछसंहाणपढमसंघयणं यन्नादी वीसा अगुरुलहुगउवघाय (पराघाय) विहायगतिदुगं.पत्तेयं थिराथिरसुभासुभणिमिणमिति एएसि बावन्नाए कम्माणं गुणियकमंसिगस्स सजोगिकेवलिचरिमसमए वट्टमाणस्स उक्कोसतो पदेसुदओ। वेयणियमणुयगतिमणुयाउपंचेंदियजातितसबायरपज्ज-1Y त्तगसुभगआएज्जजसकित्तितित्थकरणामउच्चागोयाणं एएसिं बारसण्हं कम्माणं अजोगिचरिमसमते उक्कोसओ पदेसुदतो, णियग्गंतसदो लखवणासहो य सव्वेसि सामन्नं अप्पप्पणो अंते गुणसेढी सीसं ति काउं अंतग्गहणे ॥११॥
(मलय०)-'आवरण'त्ति-आवरणं-पञ्चप्रकारं ज्ञानावरणं, चतुष्प्रकारं दर्शनारणं, 'विग्घत्ति पञ्चप्रकारमन्तरायं । एतासां चतुर्दशप्रक | तीनां लघुक्षपणया शीघ्रक्षपणार्थ, अभ्युद्यतस्य । द्विविधा हि क्षपणा-लघुक्षपणा, चिरक्षपणा च । तत्र योऽष्टवार्षिक एव सप्तमासाभ्य
|धिकः संयम प्रतिपन्नः, तत्पतिपयनन्तरं चान्तर्मुहूर्तेन क्षपकश्रेणिमारभते, तस्य या क्षपणा सा लघुक्षपणा । यस्तु प्रभूतेन कालेन IX| संयम प्रतिपद्यते । संयमप्रतिपत्तेरप्यूध्वं प्रभूतेन कालेन क्षपकश्रेणिमारभते, तस्य या क्षपणा सा चिरक्षपणा। तया च प्रभूताः पुद्गलाः
GORGEOG
SACROSSDIO
॥१२॥
For Private and Personal Use Only