SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मप्रकृतिः ga ॥५८॥ वात्कृष्ट प्रदेशसत्कर्म भवन त्र च तेन संक्लिनस्यात्कृष्ट प्रदेशसंचयं (मलय०)-'ईसाणे'त्ति-ईशानदेवलोके उक्तप्रकारेण 'नपुंसकवेदमापूर्य'--नपुंसकवेदस्योत्कृष्ट प्रदेशसंचयं कृत्वा ततः संख्येयवर्षायुष्केषु मध्ये समुत्पद्य पुनरसंख्येयवर्षायुष्केषु मध्ये समुत्पन्नः । तत्र च तेन संक्लिष्टेन भूत्वा पल्योपमासंख्येयभागमात्रेण कालेन सत्ता पूरिते स्त्रीवेदे बन्धेन नपुंसकवेददलिकसंक्रमेण च प्रभूतमापूरिते स्त्रीवेदे सति तदानीं तस्य स्त्रीवेदस्योत्कृष्ट प्रदेशसत्कर्म भवति ॥२९॥ उत्कृष्टप्रदे(उ०)-ईशानदेवलोके उक्तप्रकारेण नपुंसकवेदमापूर्य नपुंसकवेदस्योत्कृष्टं प्रदेशसंचयं कृत्वा ततः संख्येयवर्षायुष्केषु मध्ये समुत्पद्य शसत्कर्म स्वामित्वं पुनरसंख्येयवर्षायुष्केषु मध्ये यः समुत्पन्नस्तत्र च तेन संक्लिष्टेन भूत्वा पल्योपमासङ्खयेयभागमात्रेण कालेन स्त्रीवेदे पूरिते सति बन्धेन । | नपुंसकवेददलिकसंक्रमेण च सुतरां भृते सति तस्य स्त्रीवेदस्योत्कृष्ट प्रदेशसत्कर्म भवति ॥२९॥ | पुरिसस्स पुरिससंकमपएसउक्कस्स सामिगस्सेव । इत्थी जं पुण समयं संपक्खित्ता हवइ ताहे ॥३०॥ (चू)-'पुरिसस्स पुरिससंकमपदेसउक्कस्स सामिगस्से वत्ति-पुरिसवेयस्स जो पुरिसवेयस्स उक्कोसपदेस-122 |संकमसामी भणितो सो चेव । 'इत्थी जे पुण समयं संपक्खित्ता हवइ ताहेत्ति-इत्थिवेदो जंमि समते पुरिसवेयमि सव्वसंकमेण संवतो भवति तंमि समते पुरिसवेयस्स उक्कोसं पदेससंतं ॥३०॥ ___ (मलय०)-'पुरिसस्स'त्ति । 'पुरुषस्य'-पुरुषवेदस्योत्कृष्ट प्रदेशसत्कर्म उत्कृष्टपुरुषवेदसंक्रमस्वामिन एव वेदितव्यम्। एतदुक्तं भव-Y ति-य एवोत्कृष्टपुरुषवेदसंक्रमस्वामी स एवोत्कृष्टपुरुषवेदप्रदेशसत्कर्मचाम्यपि वेदितव्यः । नवरं 'यं समयं' यस्मिन् समये स्त्रीवेदं पुरुषवेदे संप्रक्षेप्ता भवति संक्रमयति 'ताहे' तदानीं पुरुषवेदस्योत्कृष्टप्रदेशसत्कर्मस्वामी ॥३०॥ ॥५८॥ (उ०)-पुरुषस्य-पुरुषवेदस्योत्कृष्टं प्रदेशसत्कर्मोत्कृष्टपुरुषवेदसंक्रमस्वामिन एव, य एवोत्कृष्टपुरुषवेदसंक्रमस्वामी स एवोत्कृष्टपुरुष For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy